"पृष्ठम्:मृच्छकटिकम्.pdf/१७९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: [ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारु-
[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्मं
जानासि ।।
इस वसन्तसेना वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि स्में
ने जानासि ।।


{{block center|{{bold|<poem>कस्तं गुणारविन्दं शीलमुगाङ्क जनो न जानाति ।
{{block center|{{bold|<poem>कस्तं गुणारविन्दं शीलमृगाङ्क जनो न जानाति ।
::आपदुःखमोक्षं चतुःसागरसार रत्नम् ॥
::आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
हावेव पूजनीयाविहू नगया तिलकभृतौ च ।
::आय बसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥]</poem>}}}}
::आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥]</poem>}}}}


{{gap}}'''वीरकः'''---अरे चंदणआ ।
{{gap}}'''वीरकः'''---अरे चंदणआ ।


जाणामि चारुदत्तं वसंतसेणं अ सुट्ट जाणामि ।
जाणामि चारुदत्तं वसंतसेणं अ सुट्ठु जाणामि ।
पत्ते अ राअकळे पिदर पि अद्देणामि ॥ १५ ॥</poem>}}}}
पत्ते अ राअकज्जे पिदरं पि अहंजाणामि ॥ १५ ॥</poem>}}}}


[अरे चन्दनक ! ।
[अरे चन्दनक ! ।


{{block center|{{bold|<poem>जानामि चारुदत्तं वसन्तसेनां सुषु जानामि ।
{{block center|{{bold|<poem>जानामि चारुदत्तं वसन्तसेनां सुष्ठु जानामि ।
प्राप्तराजकीयॆ पितरमन्यहं न जानामि ॥]</poem>}}}}
प्राप्तेराजकार्यॆ पितरमप्यहं न जानामि ॥]</poem>}}}}


{{gap}}'''आर्यकः'''--( खगतम् ) अयं में पूर्ववैरी, अयं में पूर्वबन्धुः, यतः
{{gap}}'''आर्यकः'''--( स्वगतम् ) अयं मे पूर्ववैरी, अयं मे पूर्वबन्धुः, यतः


{{block center|{{bold|<poem>एककार्यनियोगेऽपि नानयोस्तुल्यशीलता
{{block center|{{bold|<poem>एककार्यनियोगेऽपि ना1नयोस्तुल्यशीलता
विवाहे च चितायां च यथा हुतभुजोद्वयोः ॥ १६ ॥</poem>}}}}
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥</poem>}}}}


{{gap}}'''चन्दनकः'''—तुमं तंतिलो सेणावई रणो पञ्चइदो । एदे धारिदा
{{gap}}'''चन्दनकः'''—तुमं तंतिलो सेणावई रण्णो पञ्चइदो । एदे धारिदा
मए बइल्ला । अवलोएहि । [ त्वं तन्तिलः सेनापती राज्ञः प्रत्ययितः । एतौ
मए बइल्ला । अवलोएहि । [ त्वं तन्ति2ल्लः सेनापती राज्ञः प्रत्ययितः । एतौ
धारितौ मया बलीव । अवलोकय ।]
धारितौ मया बलीवर्दौ । अवलोकय ।]


{{gap}}'''वीरकः'''-- तुम पि रण्णो पञ्चइदो बलवई । ता तुम जैव अवलो-
{{gap}}'''वीरकः'''-- तुमं पि रण्णो पञ्चइदो बलवई । ता तुमं ज्जैव अवलोएहि । [ त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय ।]
एहि । [ स्वमपि राज्ञः प्रत्ययितो अलपतिः । तस्माश्वमेवावलोकय ।]


{{rule}}
{{rule}}
आयो वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा ।
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ '''जानामीति''' । गाथा ।
जानामि चारुदत वसन्तसेन सुछ जानामि । प्राप्ते च राजकार्ये पितरमप्यई
जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं
न जानामि । प्राने घेति चकारः पुनरर्थे ॥ १५ ॥ एकेति ॥ १६ ॥
न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५ ॥ '''एकेति''' ॥ १६ ॥
दिप-1 चन्दनक-बीरकयोः। 2 चिन्तापरः ।
दिप-1 चन्दनक-वीरकयोः। 2 चिन्तापरः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१७९" इत्यस्माद् प्रतिप्राप्तम्