"पृष्ठम्:मृच्छकटिकम्.pdf/१७९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्मं
[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं
न जानासि ।।
न जानासि ।।


{{block center|{{bold|<poem>कस्तं गुणारविन्दं शीलमृगाङ्क जनो न जानाति ।
{{block center|{{bold|<poem>कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति ।
::आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
::आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१७९" इत्यस्माद् प्रतिप्राप्तम्