"पृष्ठम्:मृच्छकटिकम्.pdf/१९६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: [ तिष्ठ रे दुष्टश्रमणक! तिष्ठ; अपानकमध्यप्रविष्... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
भक्ष्यामि।]
भक्ष्यामि।]


{{gap}}'''विटः'''----काणेलीमातः । न युक्तं निर्वेदधृतकषाय भिक्षु ताडयितुम् ।
{{gap}}'''विटः'''----काणेलीमातः । न युक्तं निर्वेदधृतकषायं भिक्षुं ताडयितुम् ।
तत्किमनेन ? । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।
तत्किमनेन ? । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।


{{block center|{{bold|<poem>अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
{{block center|{{bold|<poem>अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
हृद्यमिव दुरात्मनाभगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥</poem>}}}}
हृद1यमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥</poem>}}}}


{{gap}}'''भिक्षुः'''शाअद; पशीददु उवाशके | | स्वागतम् प्रसीद-
{{gap}}'''भिक्षुः'''शाअद; पशीददु उवाशके | | स्वागतम् प्रसीद-
पासकः ।]
पासकः ।]


{{gap}}'''शकारः'''-----भावे ! पेक्ख पेक्ख, आकोशदि मं । [भाव ! पश्य
{{gap}}'''शकारः'''-----भावे ! पेक्ख पेक्ख, आक्कोशदि मं । [भाव ! पश्य
पश्य, आक्रोशति माम् ।।
पश्य, आक्रोशति माम् ।।


{{gap}}'''विटः'''-किं ब्रवीति ?।।
{{gap}}'''विटः'''-किं ब्रवीति ?।।


{{gap}}'''शकारः'''-उवाशके त्ति में भणादि, किं हग्गे गाविदे ? ।
{{gap}}'''शकारः'''-उवाशके त्ति मं भणादि, किं हग्गे णाविदे ? ।
[उपासक इति मा भणति, किम नापितः ? । ] ।
[उपासक इति मा भणति, किमहं नापितः ? । ] ।


{{gap}}'''विटः''' - बुद्धोपासक इति भवन्तं स्तौति ।
{{gap}}'''विटः''' - बुद्धोपासक इति भवन्तं स्तौति ।
पङ्क्तिः २३: पङ्क्तिः २३:
{{gap}}'''शकारः'''----थुणु शमणका ! थुगु । [ स्तुनु श्रमणक ! स्तुनु ।]
{{gap}}'''शकारः'''----थुणु शमणका ! थुगु । [ स्तुनु श्रमणक ! स्तुनु ।]


{{gap}}'''भिक्षुः'''--तुर्म धणे, तुम पुण्णे । [वं धन्यः, त्वं पुण्यः ।]
{{gap}}'''भिक्षुः'''--तुमं धण्णे, तुम पुण्णे । [वं धन्यः, त्वं पुण्यः ।]


{{gap}}'''शकारः'''---भावे ! धणे पुण्णे त्ति में भणादि । किं हग्गे शलवके
{{gap}}'''शकारः'''---भावे ! धणे पुण्णे त्ति मं भणादि । किं हग्गे शलावके
कोश्टके कोंभकाले वा ।। [ भाव ! धन्यः पुण्य इति मां भणति । किमई
कोश्टके कोंभकाले वा ।। [ भाव ! धन्यः पुण्य इति मां भणति । किमहं
शलार्वंकः (चार्वाकः ) कोष्टकं कुम्भकारो वा ? ।]
शला2वकः (चार्वाकः ) कोष्टकं कुम्भकारो वा ? ।]


{{rule}}
{{rule}}
मध्यमा किं पत्रलकभागमपनीय ( ?) भूलकमुपदंशीकुर्वन्ति । अशरणेति ।
मध्यमा किं पत्रलकभागमपनीय ( ?) मूलकमुपदंशीकुर्वन्ति । अशरणेति ।
अनिर्जितर्मनात्मसात्कृतम् ॥ ४ ॥ णविदे नापितः । स छुपासको दृष्ट इत्याशथः ।
अनिर्जितमनात्मसात्कृतम् ॥ ४ ॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशथः ।
शलाकश्चावकःको काम कादिरचितम् ॥ यत्र तावत्कुकु( )राः शृगाला जल
शलाकवश्चार्वाकःकोष्ठकामेष्ठकादिरचितम् ॥ यत्र तावत्कुकु( क्कु )राः शृगाला जलं
टिप्प०-1 अपीयते संभूथ पीयते सुरत्यापानकं मद्यपायिन समाजः ।
टिप्प०-1 अपीयते संभूय पीयते सुरा़डत्रेत्यापानकं मद्यपायिनां समाजः ।
2 यथा खलानां हृदयं तदैवोत्तानं भवति, यदी सोन्यस्य दोषादि कमन्यमै कथयति
2 यथा खलानां हृदयं तदैवोत्तानं भवति, यदा सोडन्यस्य दोषादिकमन्यमै कथयति
तत् । उद्यानमिदमीदृशम् , असदपाय सदेव कर्म विदधाति; त्वं तु चेतनः संन्या-
तद्वत् । उद्यानमिदमीदृशम् , असदपहाय सदेव कर्म विदधाति; त्वं तु चेतनः संन्या-
सिनमपि ताडयसि; किमतः परमसदस्ति ? इति ऋकारोपरि विष्टस्य कटाक्षः ।
सिनमपि ताडयसि; किमतः परमसदस्ति ? इति शकारोपरि विष्टस्य कटाक्षः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१९६" इत्यस्माद् प्रतिप्राप्तम्