"ब्रह्मपुराणम्/अध्यायः २४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''ध्रुवसंस्थितिनिरूपणम् '''
 
'''लोमहर्षण उवाच '''
तारामयं भगवतः शिशुमाराकृतिः प्रभो।
दिवि रूपं हेर्यर्त्तु तस्य पुच्छे स्तितो ध्रुवः॥ २४.१ ॥ <br>
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहन्।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत्॥ २४.२ ॥ <br>
सूर्य्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै॥ २४.३ ॥ <br>
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि।
नारायणः परं धाम तस्याधारः स्वयं हृदि॥ २४.४ ॥ <br>
उत्तानपादतनयस्तमाराध्य प्रजापतिम्।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यस्थितः॥ २४.५ ॥ <br>
आधारः शिशुमारस्य सर्व्वाध्यक्षो जनाद्‌र्दनः।
ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्त्यवास्थितः॥ २४.६ ॥ <br>
तदाधारं जगच्चेदं सदेवासुरमानुषम्।
येन विप्रा विधानेन तन्मे श्रृणुत साम्प्रतम्॥ २४.७ ॥ <br>
विवस्वानष्टभिर्मासैर्ग्रसत्यापो रसात्मिकाः।
वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत्॥ २४.८ ॥ <br>
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम्।
सोमं पुष्यत्यथेन्दुस्च वायुनाङीमयैर्दिवि॥ २४.९ ॥ <br>
जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्त्तिषु।
न भ्रश्यन्ति यतस्तेभ्यो जलान्य भ्राणि तान् यतः॥ २४.१० ॥ <br>
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः।
संस्कारं कालजनितं विप्राश्चासाद्य निर्ग्मलाः॥ २४.११ ॥ <br>
सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः।
चतुष्प्रकारा भगवानादत्ते सदिता द्विजाः॥ २४.१२ ॥ <br>
आकाशगङ्गासलिलं पथाहृत्य गभस्तिमान्।
अनभ्रगतमेवोर्व्व्या सद्यः क्षिपति रश्मिभिः॥ २४.१३ ॥ <br>
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमाः।
न याति नरकं मर्त्त्यो दिव्यं स्नानं हि तत्स्मृतम्॥ २४.१४ ॥ <br>
दृष्टसूर्य्यं हि तद्वारि पतत्य भ्रैर्विना दिवः।
आकाशगङ्गसलिलं तद्‌गोभिः क्षिप्यते रवेः॥ २४.१५ ॥ <br>
कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः।
दृष्ट्वार्क पतितं ज्ञेयं तद्गाङ्गं विग्‌गजोद्ध्‌यम्॥ २४.१६ ॥ <br>
युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्धृतं दिवः।
तत्सुर्य्यरश्मिभिः सद्यः समादाय निरस्यते॥ २४.१७ ॥ <br>
उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः॥ २४.१८ ॥ <br>
यत्तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः।
पुष्णात्योषधयः सर्व्वा जीवनायामृतं हि तत्॥ २४.१९ ॥ <br>
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः।
साधकः फलपाकान्तः प्रजानान्तु प्रजायते॥ २४.२० ॥ <br>
तेन यज्ञान् यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः।
कुर्व्वदेवनिकायाश्च देवानाप्याययन्ति ते॥ २४.२१ ॥ <br>
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्व्वकाः।
सर्व्वदेवनिकायाश्च पशुभूतगणाश्च ये॥ २४.२२ ॥ <br>
वृष्ट्या धृतमिदं सर्व्व जगत्स्थावरजङ्गमम्।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः॥ २४.२३ ॥ <br>
आधारभूतः सवितुध्रुवो मुनिवरोत्तमाः।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः॥ २४.२४ ॥ <br>
हृदि नारायणस्तस्य शिसुमारस्य संस्थितः।
विभर्त्ता सर्व्वभूतानामादिभूतः सनातनः॥ २४.२५ ॥ <br>
एवं मया मुनिश्रेष्ठा ब्रह्मण्डं समुदाहृतम्।
भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ॥ २४.२६ ॥ <br>
इति श्रीब्राह्मे महापुरामे ध्रुवसंस्थितिनिरूपणं नाम चतुर्व्विंशोऽध्यायः॥ २४ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४" इत्यस्माद् प्रतिप्राप्तम्