"ब्रह्मपुराणम्/अध्यायः २५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''तत्रादौ सर्वतीर्थमाहात्म्यवर्णनम् '''
 
'''मुनय ऊचुः '''
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च।
वक्तुमर्हसि धर्म्मज्ञ श्रोतुं नो वर्त्तते मनः॥ २५.१ ॥ <br>
यस्य हस्तौ च पादौ च मनश्चैव सुसंयत्म्।
विद्या तपश्च कीर्त्तिश्च स तोर्थफलमश्नुते॥ २५.२ ॥ <br>
मनो विशुद्धं पुरुषस्य तीर्थं वाचां तथा चेन्द्रियनिग्रहश्च।
एतानि तीर्थानि शरीरजानि, स्वर्गस्य मार्गं प्रतिबोधयन्ति॥ २५.३ ॥ <br>
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि॥ २५.४ ॥ <br>
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः।
दुष्टाशयं दम्भरुचि पुनन्ति व्युत्थितेन्द्रियम्॥ २५.५ ॥ <br>
इन्द्रियाणि वशे कृत्वा यत्र वसेन्नरः।
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा॥ २५.६ ॥ <br>
तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च।
संक्षेपेण मुनिश्रेष्ठाः पृतिव्यां यानि कानि वै॥ २५.७ ॥ <br>
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि।
प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च॥ २५.८ ॥ <br>
प्रयागञ्च प्रवक्ष्यामि धर्म्मारण्यं द्विजोत्तमाः।
धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च॥ २५.९ ॥ <br>
पुण्यञ्च मगधारण्यं दण्डकारण्यमेव च।
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा॥ २५.१० ॥ <br>
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम्।
लोहाकुलं सकेदारं मन्दरारण्यमेव च॥ २५.११ ॥ <br>
महाबलंम कोटितीर्थं सर्व्वपापहरं तथा।
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्॥ २५.१२ ॥ <br>
योगतीर्थं सोमतीर्थं तीर्थं साहोटक्रं तथा।
तीर्थं कोकामुकं पुण्यं बदरोशैलमेव च॥ २५.१३ ॥ <br>
सोमतीर्थ तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा।
कोटितीर्थञ्चाग्निपदं तीर्थ पञ्चशिखं तथा॥ २५.१४ ॥ <br>
धर्म्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम्।
गङ्गाद्वारं पञ्चकूटं मघ्यकेसरमेव च॥ २५.१५ ॥ <br>
चक्रप्रभं मतङ्गञ्च क्रुशदण्डञ्च विश्रुतम्।
दंष्ट्राकुण्डं विष्णुतीर्थं सार्व्वकामिकमेव च॥ २५.१६ ॥ <br>
तीर्थं मत्स्यतिलञ्चैव वदरी सुप्रभं तथा।
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा॥ २५.१७ ॥ <br>
चतुःस्रोतश्चतुःश्रृङ्गं शैलं द्वादशधारकम्।
मानसं स्थूलश्रृङ्गञ्च स्थूलदण्डं तथोर्व्वशी॥ २५.१८ ॥ <br>
लोकपालं मनुवरं सोमाह्वं शैलमेव च।
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्॥ २५.१९ ॥ <br>
महास्रोतं क्रोटरक्रं पञ्चधारं त्रिधारकम्।
सप्तधारैकधारञ्च तीर्थं चामपकण्टकम्॥ २५.२० ॥ <br>
सालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम्।
विल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा॥ २५.२१ ॥ <br>
शङ्खप्रभं देवसुण्डं तीर्थं वज्रायुधं तथा।
अग्निप्रभञ्च पुन्नागं देवप्रभमनुत्तमम्॥ २५.२२ ॥ <br>
विद्याधरं सगान्धर्व्वं श्रीतीर्तं ब्रह्मणो ह्रदम्।
सातीर्थं लोकपालाख्यं मणिपूरगिरं तथा॥ २५.२३ ॥ <br>
तीथै पञ्चह्रदञ्चैव पुण्यं पिण्डारकं तथा।
मलव्यं गोप्रभावञ्च गोवरं व़मूलकम्॥ २५.२४ ॥ <br>
स्नानदण्डं प्रयागञ्च गह्यं विष्णुपदं तथा।
कन्याश्रमं वायुकुण्डं जम्बूमार्ग तथोत्तमम्॥ २५.२५ ॥ <br>
गभस्तितीर्थञ्च तथा ययातिपतनं शुचि।
कोटितीर्थं भद्रवटं महाकालवनं तथा॥ २५.२६ ॥ <br>
नर्म्मदातीर्थमपरं तीर्थव्रज्रं चतथार्व्वुदम्।
पिङ्गुतीर्थं सवासिष्ठं तीर्थञ्च पृथुसङ्गमम्॥ २५.२७ ॥ <br>
तीर्थं दौर्व्वासिकं नाम तथा पिञ्जरकं शुभम्।
ऋषितुङ्गं वसुतीर्थं कुमारिकम्॥ २५.२८ ॥ <br>
शत्रुतीर्थं पञ्चनदं रेणुकातीर्थमेव च।
पैतामहञ्च विमलं रुद्रपादं तथोत्तमम्॥ २५.२९ ॥ <br>
मणिमत्तञ्च कामाख्यं कृष्णतीर्थं कुशावितम्।
यजनं याजनञ्चैव तथैव ब्रह्मवालुकम्॥ २५.३० ॥ <br>
पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम्।
दीर्घसत्रं हयपदं तीर्थ चानशनं तथा॥ २५.३१ ॥ <br>
गङ्गोद्‌भेदं शिवोद्‌भेदं नर्म्मदोद्‌भेदमेव च।
वस्त्रापदं दारुबलं छायारोहणमेव च॥ २५.३२ ॥ <br>
सिद्धेश्वरं मित्रबलं कालिकाश्रममेव च।
वटावटं भद्रवटं कौशाम्बी च दिवाकरम्॥ २५.३३ ॥ <br>
द्वीपं सारस्वतञ्चैव विजयं कामदं तथा।
रुद्रकोटिं सुमनसं तीर्थं सद्रादनामितम्॥ २५.३४ ॥ <br>
स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम्।
सततं पऋतिवीसर्व्व पारिप्लवपृथूदकौ॥ २५.३५ ॥ <br>
दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम्।
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम्॥ २५.३६ ॥ <br>
पुण्‍रीकं सोमतीर्थं मृञ्जवाटं तथोत्तमम्।
बदरीवनमासीनं रत्नमुलकमेव च॥ २५.३७ ॥ <br>
लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च।
सूर्य्यतीर्थं शङ्खिनी च गवां भवनमेव च॥ २५.३८ ॥ <br>
तीर्थञ्च यक्षराजस्य ब्रह्मवर्त्तं सुतीर्थकम्।
कामेश्वरं मातृतीर्थं तीर्थं शीतवनं तथा॥ २५.३९ ॥ <br>
स्नानलोमाप़हञ्चैव माससंसरकं तथा।
दशाश्वमेधं केदारं ब्रह्मोतुम्बरमेव च॥ २५.४० ॥ <br>
सप्तर्षिकुण्डञ्च तथा तीर्थं देव्याः सुजम्बुकम्।
ईहास्पदं कोटिकूटं किन्दानं किञ्जपं तथा॥ २५.४१ ॥ <br>
कारण्डवं चावेध्यञ्च त्रिविष्टपमथापरम्।
पाणिखातं मिश्रकञ्च मधूवटमनोजवौ॥ २५.४२ ॥ <br>
कौशिकी देवतीर्तञ्च तीर्थञ्च ऋणमोचनम्।
दिव्यञ्च नृगधूमाख्यं तीर्थं विष्णुपदं तथा॥ २५.४३ ॥ <br>
अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम्।
श्रीकुञ्जं शालितीर्थञ्च मधूवटमनोजवौ॥ २५.४४ ॥ <br>
ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च।
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम्॥ २५.४५ ॥ <br>
सौगन्धिकवनञ्चैव मणितीर्थं सरस्वती।
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम्॥ २५.४६ ॥ <br>
त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम्।
शाकम्भरी देवतीर्थं सुवर्णक्षिं कर्लि ह्रदम्॥ २५.४७ ॥ <br>
क्षीरस्रवं विरूपाक्षं भृगुतीर्थं कुशोद्‌भवम्।
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्व्वतमेव च॥ २५.४८ ॥ <br>
कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च।
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च॥ २५.४९ ॥ <br>
रुद्रावर्त्तं सुगन्धाश्वं कपिलावनमेव च।
भद्रकर्णह्रदञ्चैव शङ्कुकर्णह्रदं तथा॥ २५.५० ॥ <br>
सप्तसारस्वतञ्चैव तीर्थेमौशनसं तथा।
कपालमोचनञ्चैव अवकीर्णञ्च काम्यकम्॥ २५.५१ ॥ <br>
चतुःसामुद्रिकञ्चैव शतिकञ्च सहस्रिकम्।
रेणुकं पञ्चवटकं विमोचनमथौजसम्॥ २५.५२ ॥ <br>
स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम्।
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम्॥ २५.५३ ॥ <br>
गङ्गाह्रदं बटञ्चैव वदरीपाटनं तथा।
इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च॥ २५.५४ ॥ <br>
सोमतीर्थं दधीचञ्च श्रुततीर्थञ्च भो द्विजाः।
कोटितीर्थस्थलीञ्चैव भद्रकालीह्रदं तथा॥ २५.५५ ॥ <br>
अरुन्धतीवनञ्चैव ब्रह्मावर्त्तं तथोत्तमम्।
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा॥ २५.५६ ॥ <br>
वोरं प्रमोक्षं सिन्धूत्थमृषिकुल्या सकृत्तिकम्।
उर्व्वीसंक्रमणञ्चैव मायाविद्योद्‌भवं तथा॥ २५.५७ ॥ <br>
महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम्।
बाहुतीर्थं चारुनदीं विमलीसोकमेव च॥ २५.५८ ॥ <br>
तीर्थं पञ्चदञ्चैव मार्कण्डेयस्य धीमतः।
सोमतीर्थ सितोदञ्च तीर्थं मतस्योदरी तथा॥ २५.५९ ॥ <br>
सूर्य्यप्रभं सूर्यतीर्थमसोकवनमेव च।
अरुणास्पदं कामदञ्च सुक्रतीर्थं सवालुकम्॥ २५.६० ॥ <br>
पिशाचमोचऩञ्चैव सुभद्राह्रदमेव च।
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च॥ २५.६१ ॥ <br>
ज्येष्ठस्थानह्रदञ्चैव पुण्यं ब्रह्मसरं तथा।
जैगीषव्यगुहा चैव हरिकेशवनं तथा॥ २५.६२ ॥ <br>
अजामुखसरञ्चैव घण्टाकर्णह्रदं तथा।
पुण्डरीकह्रदञ्चैव वापी कर्कोटकस्य च॥ २५.६३ ॥ <br>
सुवर्णास्योदपानञ्च विनायकह्रवं तथा।
कुण्डं घर्घरिकायाश्च श्यामाकूपञ्च चन्द्रिका॥ २५.६४ ॥ <br>
श्मशानस्तम्भकूपञ्च विनायकह्रदं तथा।९
कूपं सिन्धूद्भञ्चैव पुण्यं ब्रह्मसरं तथा॥ २५.६५ ॥ <br>
रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम्।
भक्तह्रदं क्षीपसरः प्रेताधारं कुमारकम्॥ २५.६६ ॥ <br>
ब्रह्मावर्त्तं कुशावर्त्तं दधिकर्णोदपानकम्।
श्रृङ्गतीर्थं महातीर्थं तीर्थंश्रेष्ठा महानदी॥ २५.६७ ॥ <br>
दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम्।
दक्षिणं चोत्तरञ्चैव गोमयं रूपशीतिकम्॥ २५.६८ ॥ <br>
कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च।
प्रभासनं सीतवनं योनिद्वारञ्च धेनुकम्॥ २५.६९ ॥ <br>
धन्यकं कोकिलाख्यञ्च मतङ्गह्रदमेव च ।
पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम्॥ २५.७० ॥ <br>
ब्रह्मस्थानं सपतकुण्डं मणिरत्नह्रदं तथा।
कौशिक्यं भरतञ्चैव तीर्थं ज्येष्ठालिका तथा॥ २५.७१ ॥ <br>
विश्वेश्वरं कल्पसरः कन्यासंवेद्यमेव च।
निश्चिवाप्रभवश्चैव वसिष्ठाश्रमममेव च॥ २५.७२ ॥ <br>
देवकूटञ्च कूपञ्च वसिष्ठाश्रममेव च।
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिलो॥ २५.७३ ॥ <br>
कुमारधारा श्रीधारा गौरीसिखरमेव च।
शुनः कुण्डोऽथ तीर्थञ्च नन्दितीर्थं तथाव च॥ २५.७४ ॥ <br>
कुमारवासं श्रीवाससमौर्विशीतीर्थमेव च।
कुम्भकर्णह्रदञ्चैव कौशिकीह्रदमेव च॥ २५.७५॥
धर्म्मतीर्थं कामतीर्थं तीर्थमुद्‌दालकं तथा।
सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्॥ २५.७६ ॥ <br>
शोणोद्‌भवं वंशगुल्ममृषभं कलतीर्थकम्।
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्॥ २५.७७ ॥ <br>
रामतीर्थं पितृवनं विरजातीर्थमेव च।
मार्गण्डेयवनञ्चैव कृष्णतीर्तं तथा वटम्॥ २५.७८ ॥ <br>
रोहिणीकूपप्रवरमिन्द्रद्युम्नसरञ्च यत्।
सानुगर्त्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा॥ २५.७९ ॥ <br>
इषुतीर्थं वार्षभञ्व कावेरीह्रदमेव च।
कन्यातीर्तञ्च गोकर्णं गायत्रीस्थानमेव च॥ २५.८० ॥ <br>
बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम्।
जीतीह्रदं देवकूपं कुशप्रवणमेव च॥ २५.८१ ॥ <br>
सर्व्वदेवव्रतञ्चैव कन्याश्रमह्रदं तथा।
तथान्यद्वालखिल्यानां सपूर्व्वाणां तथापरम्॥ २५.८२ ॥ <br>
तथान्यच्च महर्षीणामखण्डितह्रदं तथा।
तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः॥ २५.८३ ॥ <br>
स्नानं करोति यो मर्त्त्यः सोपवासो जितन्द्रियः।
देवानृषीन्मनुष्यांश्च पितॄत् सन्तर्प्य च क्रमात्॥ २५.८४ ॥ <br>
अभ्यर्च्च्य देवतास्तत्र स्तित्वा च रजनीत्रयम्।
पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाह॥ २५.८५ ॥ <br>
प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः।
यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम्।
पठेच् श्रावयेद्‌वापि सर्व्वपापैः प्रमुच्यते॥ २५.८६ ॥ <br>
इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः॥ २५ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२५" इत्यस्माद् प्रतिप्राप्तम्