"ब्रह्मपुराणम्/अध्यायः २८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः।
यं दृष्ट्वा भास्करं मर्त्त्यः सर्व्वपापैः प्रमुच्यते॥ २८.९ ॥ <br>
'''मुनय ऊचुः '''
श्रोतुमिच्छाम तद्‌ब्रिह क्षेत्रं सूर्य्यस्य साम्प्रतम्।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः॥ २८.१० ॥ <br>
'''ब्रह्मोवाच '''
लवणस्योदधेस्तीरे पवित्रे सुमनोहरे।
सर्व्वत्र वालुकाकीर्णे देशे सर्व्वगुणान्विते॥ २८.११ ॥ <br>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२८" इत्यस्माद् प्रतिप्राप्तम्