"ब्रह्मपुराणम्/अध्यायः २८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
तस्मात् प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने।
आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः॥ २८.४१ ॥ <br>
एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः सुसमाहितः।
आदित्याय शुचिः स्नातः स लभेदोप्सितं फलम्॥ २८.४२ ॥ <br>
रोगाद्विमुत्यते रोगी वित्तार्थी लभते धनम् धनम्।
विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत्॥ २८.४३ ॥ <br>
यं यं काममभिध्यायन् सूर्य्यायार्घ्यं प्रयच्छति प्रयच्छति।
तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः॥ २८.४४ ॥ <br>
स्नात्वा वै सागरे दत्त्वा सूर्य्यायार्घ्यं प्रणम्य च।
नरो वा यदि वा नारी सर्व्वकामफलं लभेत्॥ २८.४५ ॥ <br>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२८" इत्यस्माद् प्रतिप्राप्तम्