"ब्रह्मपुराणम्/अध्यायः ३०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''आदित्यमाहात्म्यवर्णनम् '''
 
'''मुनय ऊचुः '''
अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते।
भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम्॥ ३०.१ ॥ <br>
भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते।
श्रोतुमिच्छामहे ब्रह्म परं कौतूहलं हि नः॥ ३०.२ ॥ <br>
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत् सः॥ ३०.३ ॥ <br>
कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम्।
स्वर्गतश्चैव किं कुर्म्माद्‌येन न च्यवते पुनः॥ ३०.४ ॥ <br>
देवानां चात्र को देवः पितृणाञ्चैव कः पिता।
यस्मात् परतरं नास्ति नन्मे बूहि सुरेश्वर॥ ३०.५ ॥ <br>
कुतः सृष्टमिदं विश्वं सर्व्वं स्थावरजङ्गमम्।
प्रलये च कमभ्येति तद्‌भवान् वक्तुमर्हति॥ ३०.६ ॥ <br>
उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः।
परतरो देवः कश्चिदन्यो द्विजोत्तमाः॥ ३०.७ ॥ <br>
अनादिनिधनो ह्येष पुरुषः शश्वतोऽव्ययः।
तापयत्येष त्रील्लोकान् भवन्‌रश्मिभिरुल्वणः॥ ३०.८ ॥ <br>
सर्व्वदेवमयो ह्येष तपतां तपनो वरः।
सर्व्वस्य जगतो नाथः सर्व्वसाक्षी जगत्‌पतिः॥ ३०.९ ॥ <br>
संक्षिपत्येष भूतानि तथा विसृजते पुनः।
एष भाति तपत्येष वर्षत्येष गभस्तिभिः॥॥ ३०.१० ॥ <br>
एष धाता विधाता च भूतादिरभूतभावनः।
न ह्येष क्षयमायाति नित्यमक्षयण्डलः॥ ३०.११ ॥ <br>
पितृणां च पिता ह्येष देवतानां हि देवता।
ध्रुवं श्थानं स्मृतं ह्येतद्‌यस्मान्न च्यवते पुनः॥ ३०.१२ ॥ <br>
सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते।
प्रलये च तमभ्येति भास्करं दीप्ततेजसम्॥ ३०.१३ ॥ <br>
योगिनश्चाप्यासंख्यातास्त्यक्त्वा गृहकलेवरम्।
वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे॥ ३०.१४ ॥ <br>
यस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह॥ ३०.१५ ॥ <br>
गृहस्था जनकाद्याश्च राजानो योगधर्म्मिणः।
बालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः॥ ३०.१६ ॥ <br>
वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा।
योगमास्थाय सर्व्वे ते प्रविष्टाः सूर्य्यमण्डलम्॥ ३०.१७ ॥ <br>
शुको व्याससतुतः श्रीमान्‌योगधर्म्मवाप्य सः।
आदित्यकिरणान् गत्वा ह्यपुर्भावमास्थितः॥ ३०.१८ ॥ <br>
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः।
प्रत्यक्षोऽयं परो देवः सूर्य्यस्तिमिरनाशनः॥ ३०.१९ ॥ <br>
तस्मादन्यत्र भक्तिर्हि न कार्य्या शुभमिच्छिता।
यस्माद्‌दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः॥ ३०.२० ॥ <br>
अतो भवद्भिः सततमभ्यच्चर्यो भगवान् रविः।
स हि माता पिता चैव कुत्स्नास्य जगतो गुरुः॥ ३०.२१ ॥ <br>
अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः।
मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः॥ ३०.२२ ॥ <br>
अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च।
सृष्ट्चवा ससागरान् द्वीपान् भुवनानि चतुर्दश॥ ३०.२३ ॥ <br>
लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे।
सृष्ट्वा प्रजापतीन् सर्व्वान्सृष्ट्वा च विविधाः प्रजाः॥ ३०.२४ ॥ <br>
ततः शतसहस्रांशुर्वयक्तश्च पुनः स्वयम्।
कृत्वा द्वादशधात्मानमादित्यमुपपद्यते॥ ३०.२५ ॥ <br>
इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्य्यमा भगः।
विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च॥ ३०.२६ ॥ <br>
आभिर्द्वाशभिस्तेन सूर्य्येण परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च द्विजोत्तमाः॥ ३०.२७ ॥ <br>
तस्य या प्रथमा मूर्त्तिरादित्यस्येन्द्रसंज्ञिता।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी॥ ३०.२८ ॥ <br>
द्वितीया तस्य या मूर्त्तिर्नाम्ना धातेति कीर्त्तिता।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः॥ ३०.२९ ॥ <br>
तृतीयार्कस्य या मूर्त्तिः पर्जन्य इति विश्रुता।
मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः॥ ३०.३० ॥ <br>
चतुर्थी तस्य मूर्त्तिर्नाम्ना त्वष्टेति विश्रुता।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्व्वतः॥ ३०.३१ ॥ <br>
पञ्चमी तस्य या मूर्त्तिर्नाम्ना पूषेति वुश्रुता।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३२ ॥ <br>
मूर्त्तिः षष्ठी रवेर्या तु अर्य्यमा इति विश्रुता।
वायोः संसरणा सा तु देवेष्वेव समाश्रिता॥ ३०.३३ ॥ <br>
भानोर्या सप्तमी मूर्त्तिर्नाम्ना भगेति विश्रुता।
भूतिष्ववस्थिता सा तु शरीरेषु च देहिनाम्॥ ३०.३४ ॥ <br>
मूर्त्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता।
अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम्॥ ३०.३५ ॥ <br>
नवमी चित्रभानोर्या मूर्त्तिर्विष्णुस्च नामतः।
प्रादुर्भवति सा नित्यं देवनामरिशूदनी॥ ३०.३६ ॥ <br>
दशमी तस्य या मूर्त्तिरंशुमानिति विश्रुता।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः॥ ३०.३७ ॥ <br>
मूर्त्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता।
जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३८ ॥ <br>
मूर्त्तिर्या द्वादशो भानोर्नाम्ना मित्रेण चक्षुषा।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे॥ ३०.३९ ॥ <br>
वायुभक्षस्तपस्तेषे स्थित्वा मैत्रेण चक्षुषा।
अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः॥ ३०.४० ॥ <br>
एवं सा जगतां सूर्त्तिर्हिताय विहिता पुरा।
तत्र मित्रः स्थइतो यस्मात्तस्मान्मित्रं परं स्मृतम्॥ ३०.४१ ॥ <br>
आभिर्द्वादशभिस्तेन सवित्रा परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च चद्विजोत्तमाः॥ ३०.४२ ॥ <br>
तस्माद्‌ध्येयो नमस्यश्च द्वादशस्थासु मूर्त्तिषु।
भक्तिमद्भर्नरैर्नित्यं तद्‌गतेनान्तरात्मना॥ ३०.४३ ॥ <br>
इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः।
नित्यं श्रुत्वा पठित्वा च सूर्य्यलोके महीयते॥ ३०.४४ ॥ <br>
'''मुनय ऊचुः '''
यदि तावदयटं सूर्य्यश्चादिदेवः सनातनः।
ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा॥ ३०.४५ ॥ <br>
'''ब्रह्मोवाच '''
एतद्वः संप्रवक्ष्यामि परं गुह्यं विभावसोः।
पृष्टं मित्रेण यत् पूर्व्वं नारदाय महात्मते॥ ३०.४६ ॥ <br>
प्राङमयोक्तास्तु युष्मभ्यं रवेर्द्वाश मूर्त्तयः।
मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ॥ ३०.४७ ॥ <br>
अब्भक्षो वरुणस्तासां तस्थौ पश्विमसागरे।
मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत्तदा॥ ३०.४८ ॥ <br>
अथ मेरुगिरेः श्रृङ्गात् प्रच्युतो गन्धमादनात्।
नारदस्तु महायोगो सर्व्वालोकांश्चरन् वशो॥ ३०.४९ ॥ <br>
आजगामाथ तत्रैव यत्र मित्रोऽचरत्तपः।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५० ॥ <br>
योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः चसनातनः।
धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना॥ ३०.५१ ॥ <br>
यः पिता सर्व्वदेवानां पराणामपि यः परः।
अयजद्‌देवताः कास्तु पितृन् वा कानसौ येजेत्।
इति सञ्चिन्त्य मानसा तं देवं नारदोऽब्रवीत्॥ ३०.५२ ॥ <br>
'''नार उवाच '''
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे।
त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम्॥ ३०.५३ ॥ <br>
भूतं भव्यं भवच्चैव त्वयि सर्व्वं प्रतिष्ठितम्।
चत्वारस्चाश्रमा देव गृहस्थाद्यास्तथैव हि॥ ३०.५४ ॥ <br>
यजन्ति त्वामहरहस्त्वां मूर्त्तित्वं समाश्रितम्।
पिता माता च सर्व्वस्य दैवतं त्वं हि शाश्वतम्॥ ३०.५५ ॥ <br>
यजसे पितरं कं त्वं देवं वापि न विद्‌महे॥ ३०.५६ ॥ <br>
अवाच्यमेतद्वक्तदव्यं परं गुह्यं सनातनम्।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्॥ ३०.५७ ॥ <br>
यत्तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
इन्द्रियैरिन्द्रियार्थैश्च सर्व्वभूतैर्विवर्ज्जितम्॥ ३०.५८ ॥ <br>
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते।
त्रिगुणाद्व्‌यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः॥ ३०.५९ ॥ <br>
हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः।
महानिति च योगेषु प्रधानमिति कथ्यते॥ ३०.६० ॥ <br>
सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः।
स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः॥ ३०.६१ ॥ <br>
धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना।
अशरीरः शरीरेषु सर्व्वेषु निवसत्यसौ॥ ३०.६२ ॥ <br>
वसन्नपि शरीरेषु न स लिप्येत कर्म्मभिः।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः॥ ३०.६३ ॥ <br>
सर्व्वेषां साक्षिभूतोऽसौ न ग्राह्यं केनचित् क्वचित्।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः॥ ३०.६४ ॥ <br>
सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः।
सर्व्वतः श्रुतिमाँल्लोके सर्व्वमावृत्य तिष्ठति॥ ३०.६५ ॥ <br>
विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम्॥ ३०.६६ ॥ <br>
क्षेत्राणीह शरीराणि तेषाञ्चैव यथासुखम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रञ्च उच्यते॥ ३०.६७ ॥ <br>
अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते।
विश्वं बहुविधं ज्ञेयं स च सर्व्वत्र उच्यते॥ ३०.६८ ॥ <br>
तस्मात् स बहुरुपत्वाद्विश्वरूप इति स्मृतः।
तस्यैकस्य महात्त्वं हि स चैकः पुरुषः स्मृतः॥ ३०.६९ ॥ <br>
महापुरुपषशब्दं हि बिभर्त्त्येकः सनातनः।
स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना॥ ३०.७० ॥ <br>
शतधा सहस्रधा चैव तथा शतसहस्रधा।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मता॥ ३०.७१ ॥ <br>
आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा।
भूमे रसविशेषेण तथा गुणपसात्तु सः॥ ३०.७२ ॥ <br>
एक एव यथा वायुर्देहष्वेव हि पञ्चधा।
एकत्वञ्च पृथक्‌त्वञ्च तथा तस्य न संशयः॥ ३०.७३ ॥ <br>
स्थानान्तरविसेषाच्च यथाग्निर्लभते पराम्।
संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात्॥ ३०.७४ ॥ <br>
यथा दीपसहस्राणि दीप एकः प्रसूयते।
तथा रूपसहस्राणि स एकः सम्प्रसूयते॥ ३०.७५ ॥ <br>
यदा स बुध्यत्यात्मानं तदा भवति केवलः।
एकत्वप्रलये चास्य बहुत्वञ्च प्रवर्त्तते॥ ३०.७६ ॥ <br>
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
अक्षयश्चाप्रमेयश्च सर्व्वेगश्च स उच्यते॥ ३०.७७ ॥ <br>
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते॥ ३०.७८ ॥ <br>
तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः।
लोके च पूज्यते योऽसौ दैव पित्र्ये च कर्म्मणि॥ ३०.७९ ॥ <br>
नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः।
आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम्॥ ३०.८० ॥ <br>
स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः।
तेन गच्छन्ति देवर्षे तेनोदिदष्टफलां गतिम्॥ ३०.८१ ॥ <br>
तं देवाः स्वाश्रमस्थाश्च नानामूर्त्तिसमाश्रिताः।
भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः॥ ३०.८२ ॥ <br>
स हि सर्व्वगतश्चैव निर्गुणश्चैव कथ्यते।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्॥ ३०.८३ ॥ <br>
ये च तद्‌भाविता लोक एकतत्त्वं समाश्रिताः।
एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत॥ ३०.८४ ॥ <br>
इति गुह्यसमुद्‌देशस्तव नारद कीर्त्तितः।
अस्मद्‌भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्॥ ३०.८५ ॥ <br>
सुरैर्व्वा मुनिभिर्व्वापि पुराणैर्व्वरदं स्मृतम्।
सर्व्वे च परमात्मानं पूजयन्ति दिवाकरम्॥ ३०.८६ ॥ <br>
'''ब्रह्मोवाच '''
एवमेतत् पुराख्यातं नारदाय तु भानुना।
मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः॥ ३०.८७ ॥ <br>
इदमाख्यानामाख्येयं मयाख्यातं द्विजोत्तमाः।
न ह्यनादित्यभक्ताय इदं देयं कदाचन॥ ३०.८८ ॥ <br>
यश्चैतच्छ्रावयेन्नित्यं यश्चैव श्रृणुयान्नरः।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः॥ ३०.८९ ॥ <br>
मुच्यतार्त्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्।
जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च॥ ३०.९० ॥ <br>
क्षणेन लभतेऽधवानमिदं यः पठते मुने।
यो यं कामयते कामं स तं प्राप्नोत्यसंशयम्॥ ३०.९१ ॥ <br>
तस्माद्‌भवद्‌भिः सततं स्मर्त्तव्यो भगवान् रविः।
स च धाता विधाता च सर्व्वस्य जगतः प्रभुः॥ ३०.९२ ॥ <br>
इति श्रीब्राह्मे महापुराणे आदित्यमाहात्म्यवर्मनं नाम त्रिंशोऽध्यायः ॥ ३० ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_३०" इत्यस्माद् प्रतिप्राप्तम्