"ब्रह्मपुराणम्/अध्यायः ३७" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''शिवस्तुति-वर्णनम् '''
 
'''ब्रह्मोवाच '''
अथ वृत्ते विवाहे तु भवस्यामिततेजसः।
प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः॥
तुष्टुवुर्वाग्‌भिराद्याभिः प्रणेमुस्ते सहेश्वरम्॥ ३७.१ ॥ <br>
'''देवा ऊचुः '''
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः।
नमः पवनवेगाय विरुपायाजिताय च॥
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम्॥ ३७.२ ॥ <br>
नमो नीलशखण्डाय अम्बिकापतये नमः।
नमः पवनरूपाय शतरूपाय वै नमः॥ ३७.३ ॥ <br>
नमोभैरवरूपाय विरूपनयनाय च।
नमः सहस्रनेत्राय सहस३चरणाय च ॥ ३७.४ ॥ <br>
नमो द्ववयस्याय वेदाङ्गाय नमो नमः।
विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च॥ ३७.५ ॥ <br>
चराचराधिपतये शमनाय नमो नमः।
सलिलाशयलिङ्गाय युगान्ताय नमो नमः॥ ३७.६ ॥ <br>
नमः कपालमालाय कपालसूत्रधारिणे।
नमः कपालहस्ताय दण्डिने गदिने नमः॥ ३७.७ ॥ <br>
नमस्त्रैलोक्यनाथाय पशुलोकरताय च।
नमः खट्‌वाङ्गहस्ताय प्रमथार्त्तिहराय च॥ ३७.८ ॥ <br>
नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे।
भगनेत्रनिपाताय पूष्णो दन्तहराय च॥ ३७.९ ॥ <br>
नमः पिनाकशूलसिखङ्गमुद्‌गरधारिणे।
नमोऽस्तु कालकालाय तृतीयनयनाय च॥ ३७.१० ॥ <br>
अन्तकान्तकृते चैव नामः पर्व्वतवासिने।
सुवर्मरेतसे चैव नमः कुण्डलधारिमे॥ ३७.११ ॥ <br>
दैत्यानां योगनाशाय योगिनां गुरेव नमः।
शशाङ्कादित्यनेत्राय ललाटनयनाय च॥ ३७.१२ ॥ <br>
नमः शमशानरतये श्मशानवरदाय च।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः॥ ३७.१३ ॥ <br>
गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः॥ ३७.१४ ॥ <br>
सलिले तप्यमानाय योगैश्वर्य्यप्रदाय च।
नमः शान्ताय दान्ताय प्रलयोत्‌पत्तिकारिणे॥ ३७.१५ ॥ <br>
नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः।
नमो रुद्राय वसव आदित्यायाश्विने नमः॥ ३७.१६ ॥ <br>
नमः पित्रेऽथ साङ्ख्याय विश्वेदेवाय वै नमः।
नमो शर्वाय उग्राय शिवाय वरदाय च॥ ३७.१७ ॥ <br>
नमो भीमाय सेनान्यै पशूनां पतये नमः।
शुचये वैरिहानाय सद्योजाताय वै नमः॥ ३७.१८ ॥ <br>
महादेवाय चित्राय विचित्राय च वै नमः।
प्रधानायाप्रमेयाय कार्याय कारणाय च॥ ३७.१९ ॥ <br>
पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च।
नमः पुरुषसंयोगप्रधानगुणकारिणे॥ ३७.२० ॥ <br>
प्रवर्त्तकाय प्रकृतेः पुरुषस्य च सर्वशः।
कृताकृतस्य सत्‌कर्त्रे फलसंयोगदाय च॥ ३७.२१ ॥ <br>
कालज्ञाय च सर्वेषां नमो नियमकारिणे।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च॥ ३७.२२ ॥ <br>
नमस्ते देवदेवेश नमस्ते भूतभावन।
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो॥ ३७.२३ ॥ <br>
'''ब्रह्मोवाच '''
एवं स भगवान् देवो जगत्‌पतिरुमापतिः।
स्तूयमानः सुरैः सर्वेरमरानिदमब्रवीत्॥ ३७.२४ ॥ <br>
'''श्रीशङ्कर उवाच'''
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः।
वरं वरयत क्षिप्रं दाताऽस्मि तमसंशयम्॥ ३७.२५ ॥ <br>
'''ब्रह्मोवाच '''
ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम्॥ ३७.२६ ॥ <br>
'''देव ऊचुः '''
तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम्।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम्॥ ३७.२७ ॥ <br>
'''ब्रह्मोवाच '''
वमस्त्विति तानुक्त्वा विसृज्य च सुरान् हरः।
लोकांश्च प्रमथैः सार्धं विवेश भवनंस्वकम्॥ ३७.२८ ॥ <br>
यस्तु हरोत्सवमद्‌भुतमेनं गायति दैवतविप्रसमक्षम्।
सोऽप्रतिरूपगणेशसमानो देहविपर्य्ययमेत्य सुखी सायत्॥ ३७.२९ ॥ <br>
'''ब्रह्मोवा '''
विप्रवर्याः स्तवं हीमं श्रृणुयाद्व पठेच्च यः।
स सर्व्वलोकगो देवैः पूज्यतेऽमरराडिव॥ ३७.३० ॥ <br>
इति श्री आदिब्राह्मे महापुराणे स्वयम्भुऋषिसंवादे शिवस्तुतिनिरूपणं नाम सप्तत्रिंशोऽध्यायः॥ ३७ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_३७" इत्यस्माद् प्रतिप्राप्तम्