"ब्रह्मपुराणम्/अध्यायः ४१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''एकाम्रकक्षेत्रमाहात्म्यकथनम्
 
'''लोमहर्षण उवाच
गुत्वैवं वै मुनिक्षेष्ठाः कथां पापप्रणशिनीम्।
रुद्रक्रोधोद्‌भवां पुण्यां व्यासस्य वदतो द्विजाः॥ ४१.१ ॥ <br>
पार्वत्याश्च तथा रोषं क्रोधं शंभोश्च दुःसहम्।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च संभवम्॥ ४१.२ ॥ <br>
दक्षयज्ञविनाशं च वीर्यं शंभोस्तथाऽद्‌भुतम्।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः॥ ४१.३ ॥ <br>
यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः।
हृष्टा बभूवुः संप्रीता विस्मितास्च पुनः पुनः॥ ४१.४ ॥ <br>
पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः।
पृष्टः प्रोवाच तान्व्यासः श्रेत्रमेकाम्रकं पुनः॥ ४१.५ ॥ <br>
'''व्यास उवाच
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः।
प्रशशंसुस्तदा दृष्टा रोमाञ्चिततनूरुहा॥ ४१.६ ॥ <br>
'''ऋषय ऊचुः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम्।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा॥ ४१.७ ॥ <br>
एकाम्रकं क्षेत्रवरं वक्तुमर्हसि सांप्रतम्।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः॥ ४१.८ ॥ <br>
'''व्यास उवाच
तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः।
प्रोवाच शंभोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम्॥ ४१.९ ॥ <br>
'''ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्॥ ४१.१० ॥ <br>
लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम्।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्॥ ४१.११ ॥ <br>
एकाम्रावृक्षस्तत्राऽऽसीत्पुरा कल्पे द्विजोत्तमाः।
नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम्॥ ४१.१२ ॥ <br>
हृष्टपुष्टजनाकौर्णं नरनारीसमन्वितम्।
विद्वांसग(द्यावद्‌गः णभूयिष्ठं धनधान्यादिसंयुतम्॥ ४१.१३ ॥ <br>
गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम्।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम्॥ ४१.१४ ॥ <br>
पुराट्टालकसंयुक्तं रथिभिः समलंकृतम्।
राजहंसनिभैः शुभ्रैः प्रसादैरुपशोभितम्॥ ४१.१५ ॥ <br>
मार्गगद्वारसंयुक्तं सितप्राकारशोभितम्।
रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम्॥ ४१.१६ ॥ <br>
सितरक्तैस्तथा पीतैः कृष्मश्यामैस्च वर्णकैः।
समीरणोद्धताभिश्च पताकाभिरलंकृतम्॥ ४१.१७ ॥ <br>
नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः।
वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम्॥ ४१.१८ ॥ <br>
देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डिनैः।
पूजाविचित्ररचितः सर्वत्र समलंकृतम्॥ ४१.१९ ॥ <br>
स्त्रियः प्रमुदितास्तत्र दृस्यन्ते तनुमध्यमाः।
हारैरलंकृतग्रीवाः पद्मपत्रायतेक्षणाः॥ ४१.२० ॥ <br>
पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः॥ ४१.२१ ॥ <br>
सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः।
सर्वलक्षणसपन्नाः सर्वाभरमभूषिताः॥ ४१.२२ ॥ <br>
दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसंनिभाः।
हंसवारणगामिन्यः कुचभारावनामिताः॥ ४१.२३ ॥ <br>
दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः।
मदालसाश्च सुश्रेण्यो नित्यं प्रहसिताननाः॥ ४१.२४ ॥ <br>
ईषद्विस्पष्टदशना बिम्भोष्ठा मधुरस्वराः।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः॥ ४१.२५ ॥ <br>
सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः।
दिव्यवस्त्रधराः सर्वाः सदा चारि६मण्डिताः॥ ४१.२६ ॥ <br>
क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः॥ ४१.२७ ॥ <br>
पुरुषास्तत्र दृस्यन्ते रूपयौवनगर्विताः।
सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः॥ ४१.२८ ॥ <br>
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः।
स्वधर्मनिरतास्तत्र निवसन्ति सुधार्म्काः॥ ४१.२९ ॥ <br>
अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः।
घृताचीमेनकातुल्यास्तता समतिलोत्तमाः॥ ४१.३० ॥ <br>
उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा।
विश्वाचीसहजन्याओभाः प्रम्लोचासदृशास्तथा॥ ४१.३१ ॥ <br>
सवर्सिताः प्रियवादिन्यः सर्वा विहसिताननाः।
कलाकौशलसंयुक्ताः सवस्तिः गुणसंयुताः॥ ४१.३२ ॥ <br>
एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः।
निवसन्ति मुनिश्रेष्ठा सर्वस्त्रीगुणगर्विताः॥ ४१.३३ ॥ <br>
प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः॥ ४१.३४ ॥ <br>
यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः।
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः॥ ४१.३५ ॥ <br>
न रोगिणो न मलिना न कदर्या न मायिनः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः॥ ४१.३६ ॥ <br>
तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते।
सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम्॥ ४१.३७ ॥ <br>
नानाजनसमाकीर्णं सर्वसस्यसमन्वितम्।
कर्णिकारैश्च पनसैश्चम्पकैनगिकेसरैः॥ ४१.३८ ॥ <br>
पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः।
चूतनिम्बकदम्वैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.३९ ॥ <br>
नीपकैर्धवखदिरैर्लताभश्च विराजितम्।
शालैस्तालैस्तमालैश्च नारिकेलैः शुभञ्जनैः॥ ४१.४० ॥ <br>
अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः।
लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः॥ ४१.४१ ॥ <br>
पलाशैमुचुकुन्दैश्च पारिजातैः सकुब्जकैः।
कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा॥ ४१.४२ ॥ <br>
केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः।
मन्दारकुन्धृदपुष्पैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.४३ ॥ <br>
नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः।
फलभारानतैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४४ ॥ <br>
चकेरैः शतपत्रैश्च भृङ्गराजैश्च कोकिलैः।
कलविङ्कैर्मयूरैस्च प्रियपुत्रैः शुकैस्तथा॥ ४१.४५ ॥ <br>
जीवंजीवकहारीतैस्चातकैर्वनवेष्टितैः।
नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः॥ ४१.४६ ॥ <br>
दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः।
नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४७ ॥ <br>
कुमुदैः पुण्डरीकैश्च था नीलोत्पलैः शुभैः।
कादम्बैस्चक्रवाकैश्च तथैव जलकुक्कुटैः॥ ४१.४८ ॥ <br>
कारण्डवैः प्लवैर्हंसैस्तथाऽन्यैर्जलचारिभिः।
एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः॥ ४१.४९ ॥ <br>
नानाजलाशयैः पुण्यैः शौभितं तत्समन्ततः।
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः॥ ४१.५० ॥ <br>
हताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः।
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च॥ ४१.५१ ॥ <br>
पुष्करिण्यस्तडागानि वाप्यः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५२ ॥ <br>
सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५३ ॥ <br>
चकार ऋषिभिः सार्धं बिन्दुसरः स्मृतम्।
अष्टम्यां वहुले पक्षे मागशीर्षे द्विजोत्तमाः॥ ४१.५४ ॥ <br>
यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः।
विधिवद्विन्दुसरसि स्नात्वा श्रद्धासमन्वितः॥ ४१.५५ ॥ <br>
देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य वाग्यतः।
तिलादकेन विधिना नामगोत्रविधानवित्॥ ४१.५६ ॥ <br>
स्नात्वैवं विधिवत्तत्र सोऽश्वमेधफलं लभेत्।
ग्रहोपरागे विषुवे संकान्त्यामयने तथा॥ ४१.५७ ॥ <br>
युगादिषु षडशीत्यां तथाऽन्यत्र शुबे तिथौ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम्॥ ४१.५८ ॥ <br>
अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै।
पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे॥ ४१.५९ ॥ <br>
पितृणामक्षयां तृप्तं ते कुर्वन्ति न संशयः।
ततः शंभोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः॥ ४१.६० ॥ <br>
प्रविश्य पूज्येच्चर्वं कृत्वा तं त्रिःप्रदक्षिणम्।
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः॥ ४१.६१ ॥ <br>
चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च।
ततः संपूजयेद्‌देवं चन्द्रमौलिमुमापतिम्॥ ४१.६२ ॥ <br>
पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः।
आगमोक्तेन मनत्रेण वेदोक्तेन च शंकरम्॥ ४१.६३ ॥ <br>
अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत्।
एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः॥ ४१.६४ ॥ <br>
धूपदीपैश्व नैवेद्यैरूपहारैस्तथा स्तवैः।
दण्डवत्प्रणिपातैस्च गीतैर्वाद्यैर्मनोहरैः॥ ४१.६५ ॥ <br>
नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः।
एवं संपूज्य विधिवद्‌देवदेवमुमापतिम्॥ ४१.६६ ॥ <br>
सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः।
कूलैकविंशमुद्धृत्य दिव्याभरणभूषितः॥ ४१.६७ ॥ <br>
सोवर्णेन विमानेन किङ्किणीजालमालिना।
उवगीयमानो गन्धर्वैरप्सरोभिरलंकृतः॥ ४१.६८ ॥ <br>
उद्येतयन्दिशः सर्वाः शिवलोकं स गच्छति।
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्॥ ४१.६९ ॥ <br>
तल्लोकवासिभिः सार्धं यावदाभूतसंप्लवम्।
ततस्तस्मादिहाऽऽयातः पृथिव्यां पुण्यसंक्षये॥ ४१.७० ॥ <br>
जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात्॥ ४१.७१ ॥ <br>
शयनोत्थापने गेहे संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७२ ॥ <br>
ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम्।
विमानेनार्कवर्णन शिवलोकं व्रजन्ति ते॥ ४१.७३ ॥ <br>
सर्वनोत्थापने चैव संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७४ ॥ <br>
देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा।
योजनद्वितयं सार्धं क्षेत्रं तद्‌भुक्तिमुक्तिदम्॥ ४१.७५ ॥ <br>
तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम्।
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्॥ ४१.७६ ॥ <br>
आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम्।
सर्वपापविनिर्मुक्ता विमानवरमास्थिता॥ ४१.७७ ॥ <br>
उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते।
तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः॥ ४१.७८ ॥ <br>
भक्त्वा तु विपुलान्भोगाञ्छिवलोके मनोरमान्।
पुण्यक्षयादिहाऽऽयाता जायनते प्रवरे कुले॥ ४१.७९ ॥ <br>
अथवा योगिनां गेहे वेदवेदाङ्गपारगाः।
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः॥ ४१.८० ॥ <br>
मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः।
योगं शंभोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते॥ ४१.८१ ॥ <br>
तस्मिन्क्षेवरे पुण्ये लिङ्गं यद्‌दृश्यते द्विजाः।
पूज्यपूज्यं च सर्वत्र वने रथ्याऽन्तरेऽपि वा॥ ४१.८२ ॥ <br>
चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति।
दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः॥ ४१.८३ ॥ <br>
स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः।
धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः॥ ४१.८४ ॥ <br>
दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा।
संपूज्यैवं विधानेन शिवलोकं व्रजेन्नरः॥ ४१.८५ ॥ <br>
नारी वा द्विजशार्दूलाः संपूद्य श्रद्धयाऽन्विता।
पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा॥ ४१.८६ ॥ <br>
कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः।
तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात्॥ ४१.८७ ॥ <br>
तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाऽश्रद्धयाऽपि वा।
माधवादिषु मासेषु नरो वा यदिवाऽङ्गना॥ ४१.८८ ॥ <br>
यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा विन्दुसरोम्भसि।
पश्येद्‌देवं विरूपाक्षं देवीं च वरदां शिवाम्॥ ४१.८९ ॥ <br>
गणं चण्डं कार्तिकेयं गणेशं वृषभं तथा।
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९० ॥ <br>
स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने।
प्राप्नोत्यभिमतान्कामाञ्छिवलोकं स गच्छति॥ ४१.९१ ॥ <br>
यः स्तम्भं तत्र विधिवत्करोति नियतेन्द्रियः।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति॥ ४१.९२ ॥ <br>
एकाम्रके शिवक्षेत्रे वारणसीसमे शुभे।
स्नानं करोति यस्तत्र मोक्षं स लभते श्रुवम्॥ ४१.९३ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवाद एकाम्रक्षेत्रमाहात्म्यवर्णनं नामै कचत्वारिंशोऽध्यायः॥ ४१ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४१" इत्यस्माद् प्रतिप्राप्तम्