"ब्रह्मपुराणम्/अध्यायः ४३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''अवन्तिकावर्णन्म्
 
'''ब्रह्मोवाच
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः।
बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः॥ ४३.१ ॥ <br>
सत्यदादी शुचिर्दक्षः सर्वशास्त्रविशारदः।
रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः॥ ४३.२ ॥ <br>
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः।
धनुर्वेदे च वेदे च सास्त्रे च निपुण कृती॥ ४३.३ ॥ <br>
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी।
आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः॥ ४३.४ ॥ <br>
वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः।
अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः॥ ४३.५ ॥ <br>
एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः।
तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति॥ ४३.६ ॥ <br>
कथमाराधयचिष्यामि देवदेवं जनार्दनम्।
कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाऽऽश्रमे॥ ४३.७ ॥ <br>
एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम्।
आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि॥ ४३.८ ॥ <br>
तानि सर्वाणि संत्यज्य जगामाऽऽयतनं पुनः।
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्॥ ४३.९ ॥ <br>
स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः।
अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः॥ ४३.१० ॥ <br>
कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम्।
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान्॥ ४३.११ ॥ <br>
पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः।
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा॥ ४३.१२ ॥ <br>
भक्त्या चाऽऽराध्य विधिवत्प्रत्यहं पुरुषोत्तमम्।
प्रसादाद्‌देवदेवस्य ततो मोक्षमवाप्तवान्॥ ४३.१३ ॥ <br>
मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः।
सागरे चेन्द्रद्भुम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम्॥ ४३.१४ ॥ <br>
'''मुनय ऊचुः
कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः।
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्॥ ४३.१५ ॥ <br>
गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः।
वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम्॥ ४३.१६ ॥ <br>
कथं स सर्वफलदे क्षेत्रे परमदुर्लभे।
प्रासादं कारयामास चेष्टं त्रैलोक्याविश्रुतम्॥ ४३.१७ ॥ <br>
कथं स कृष्णं रामं च सुभद्रां च प्रजापते।
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम्॥ ४३.१८ ॥ <br>
कथं तत्र महीपालः प्रासादे भुवनोत्तमे।
स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान्॥ ४३.१९ ॥ <br>
एतत्सर्वं सुरश्रेष्ठ विस्तरेम यताथम्।
वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः॥ ४३.२० ॥ <br>
न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः॥ ४३.२१ ॥ <br>
'''ब्रह्मोवाच
साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम्।
सर्वपापहरं पुण्यं भिक्तिमुक्तिप्रदं शुभम्॥ ४३.२२ ।
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे।
श्रृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः॥ ४३.२३ ॥ <br>
अवन्ती नाम नगरी मालवे भुवि विश्रुता।
बभूव तस्य नृपतेः पृथिवी ककुदोपमा॥ ४३.२४ ॥ <br>
हृष्टपुष्टजनाकीर्मा द्वढप्राकारतोरणा।
दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता॥ ४३.२५ ॥ <br>
नानाविणिक्समाकीर्णा नानाभाण्डसुविक्रिया।
रथ्यापणवती रम्या सुविभक्तचतुष्पथा॥ ४३.२६ ॥ <br>
गृहगोपुरसंबाधा वीथीभिः समलंकृता।
राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः॥ ४३.२७ ॥ <br>
अनेकशतसास्रैः प्रासादैः समलंकृता।
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना॥ ४३.२८ ॥ <br>
नानावर्ण पताकाभिर्ध्वजैश्च समलंकृता।
हस्त्यश्वरथसंकीर्मपदातिगणसंकुला॥ ४३.२९ ॥ <br>
नानायोधसमाकीर्णा नानाजनपदैर्युता।
ब्राह्मणैः क्षत्रियैर्वश्यैः शूद्रैश्चैव द्विजातिभिः॥ ४३.३० ॥ <br>
समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता।
न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः॥ ४३.३१ ॥ <br>
न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः।
सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रिय॥ ४३.३२ ॥ <br>
क्रीडनति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक्।
सुवेषाः पुरुषास्तत्र दृश्यते मृष्टकुण्डलाः॥ ४३.३३ ॥ <br>
सरूपाः सुगुणाश्चैव दिव्यालंकारभूषिताः।
कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः॥ ४३.३४ ॥ <br>
सुकेशाः सुकपोलास्च सुमुखाः श्मश्रुधारिणः।
ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम्॥ ४३.३५ ॥ <br>
दातारः सर्वरत्नानां भोक्तारः सर्वसंपदाम्।
स्त्रियस्तत्र मुनिश्रेष्ठा दृस्यन्ते सुमनोहरा॥ ४३.३६ ॥ <br>
हंसवारणगामिन्यः प्रफुल्लाम्बोजलोचनाः।
सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः॥ ४३.३७ ॥ <br>
सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः।
हावभावानतग्रीवाः कर्णाभरणभूषिताः॥ ४३.३८ ॥ <br>
बिम्बोष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः।
सुवर्णाभरणोपेताः सर्वालंकारभूषिताः॥ ४३.३९ ॥ <br>
श्यामावदाताः सुश्रेण्यः काञ्चीनूपुरनादिताः।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः॥ ४३.४० ॥ <br>
विदग्धाः सुभगाः कान्ताश्चार्वाङ्ग्‌यः प्रियदर्शनाः।
रूपलाबण्यसंयुक्ताः सर्वाः प्रहसिताननाः॥ ४३.४१ ॥ <br>
क्रीडन्त्यश्च मदोन्मत्ताः सभासु चत्वरेषु च।
गीतावाद्यतालापै रमयन्त्यश्व ताः स्त्रियः॥ ४३.४२ ॥ <br>
वारमख्यास्च दृश्यन्ते नृत्यगीतविशारदाः।
प्रेक्षणालापकुशलाः सर्वयोषिद्‌गुणान्विताः॥ ४३.४३ ॥ <br>
अन्याश्च तत्र दृस्यन्ते गुणाचार्याः कुलस्त्रियः।
पतिव्रताश्च सुभगा गुणैः सर्वैरलंकृताः॥ ४३.४४ ॥ <br>
वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः।
देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः॥ ४३.४५ ॥ <br>
शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः।
पिप्पलैः कर्णिकारैश्च चन्दनागुरु चम्पकैः॥ ४३.४६ ॥ <br>
पुंनार्गर्नारिकेरैश्च पनसैः सरलद्रुमैः।
नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः॥ ४३.४७ ॥ <br>
चूतबिल्वकदम्बैस्च शिंशपैर्धवखादिरैः।
पाटलाशोकतगरैः करवीरैः सितेतरैः॥ ४३.४८ ॥ <br>
पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा।
न्यग्रोधास्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः॥ ४३.४९ ॥ <br>
मन्दारैः पारिजातैश्च तिन्तिडीकविबीतकैः।
प्राचीनामलकैः प्लक्षैर्जम्बूसिरीषपादपैः॥ ४३.५० ॥ <br>
कालेयैः पाञ्चनारैश्च मधुजम्बीरतिन्दुकैः।
खर्जुरागस्त्यबकुलैः शाखोटकहरोतकैः॥ ४३.५१ ॥ <br>
कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीदजपूरकैः।
केतकीवनखण्डैश्च अतिमुक्तैः सुकब्जकैः॥ ४३.५२ ॥ <br>
मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः।
मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः॥ ४३.५३ ॥ <br>
बहुवारैः कोविदारैर्वदरैः सकरञ्जकैः।
अन्यैश्च विविधैः पुष्पवृक्षैश्चान्यैर्मनोहरैः॥ ४३.५४ ॥ <br>
लतागुल्मैर्वितानैस्च उद्यानैर्नन्दनोपमैः।
सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः॥ ४३.५५ ॥ <br>
नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः।
चकोरैः शतपत्रैश्च भृङ्गारैः प्रियपुत्रकैः॥ ४३.५६ ॥ <br>
कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा।
कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा॥ ४३.५७॥
खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः।
सरितः पुष्कपिम्यश्च सरांसि सुबहूनि च॥ ४३.५८ ॥ <br>
अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः।
पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः॥ ४३.५९ ॥ <br>
अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः।
गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्जवलैः॥ ४३.६० ॥ <br>
हंसकारण्डवाकीर्णैस्चक्रवाकोपशोभितैः।
सारसैश्च बलसाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः॥ ४३.६१ ॥ <br>
जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः।
खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः॥ ४३.६२ ॥ <br>
नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः।
एवं नानाविधैः पुष्पैर्विविधैस्च जलाशयैः॥ ४३.६३ ॥ <br>
विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा।
जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठतैः॥ ४३.६४ ॥ <br>
देवतायतनैर्दिव्यैः शोबिता सा महापुरी।
तत्राऽऽस्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः॥ ४३.६५ ॥ <br>
महाकालेति विख्यातः सर्वकामप्रदः शिवः।
शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने॥ ४३.६६ ॥ <br>
देवान्पितॄनृषींश्चैव संतर्पय विधिवद्‌बुधः।
गत्वा शिवालयं पश्चात्कृत्वा तं त्रिःप्रदक्षिणम्॥ ४३.६७ ॥ <br>
प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः।
स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दोपैश्च भक्तितः॥ ४३.६८ ॥ <br>
नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः।
दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैस्च शंकरम्॥ ४३.६९ ॥ <br>
संपूज्य विधिवद्भवात्या महाकालं सकृच्छिवम्।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ ४३.७० ॥ <br>
पापैः सर्वैर्विनिर्मुक्तो विमानैः सर्वकामिकैः।
आरुह्य त्रिदिवं याति यत्र शंभोर्निकेतनम्॥ ४३.७१ ॥ <br>
दिव्यरूपधरः श्रीमान्दिव्यालंकारभूषितः।
भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसंप्लवम्॥ ४३.७२ ॥ <br>
शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः।
पुण्यक्षयादिहाऽऽयातः प्रवरे ब्राह्मणे कुले॥ ४३.७३ ॥ <br>
चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात्॥ ४३.७४ ॥ <br>
आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता।
तस्यां स्नातस्तु विधिवत्संतर्प्य पितृदेवताः॥ ४३.७५ ॥ <br>
सर्वपापविनिर्मुक्तो विमानवरमास्थितः।
भुङ्क्ते बहुविदान्भोगान्स्वर्गलोके नरोत्तमः॥ ४३.७६ ॥ <br>
आस्ते तत्रैव भगवान्देदेवो जनार्दनः।
गोविन्दस्वामिनामाऽसौ भुक्तिमुक्तिप्रदो हरिः॥ ४३.७७
तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः।
विमानेनार्कवर्णेन किङ्किणीजालमालिना॥ ४३.७८ ॥ <br>
सर्वकामसमृद्धेन कामगेनास्थिरेम च।
उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते॥ ४३.७९ ॥ <br>
भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः।
आभूतसंप्लवं यावत्सुरूपः सुभगः सुखी॥ ४३.८० ॥ <br>
कालेनाऽऽगत्य मतिमान्ब्राह्मणः स्यान्महीतले।
प्रवरेयोगिनां गेहे वेदशास्त्रार्थतत्त्ववित्॥ ४३.८१ ॥ <br>
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।
विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः॥ ४३.८२ ॥ <br>
दृष्ट्वा नरो नारी वा फलं पूर्वोदितं लभेत्।
अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः॥ ४३.८३ ॥ <br>
मातरश्च मुनिश्रेष्ठा सर्वकामफलप्रदाः।
दृष्ट्वा तान्विधिवद्‌भक्त्या संपूज्य प्रणिपत्य च॥ ४३.८४ ॥ <br>
सर्वपापिविनिर्मुक्तो नरो याति त्रिविष्टपम्।
एवं सा नगरी रम्या रादजसिंहेन पालिता॥ ४३.८५ ॥ <br>
नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती।
पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा॥ ४३.८६ ॥ <br>
धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता।
विद्यावद्‌गमभूयिष्ठा वेदनिर्घोषनादिता॥ ४३.८७ ॥ <br>
इतिहासपुराणानि शास्त्राणि विविधानि च।
काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं दिजाः॥ ४३.८८ ॥ <br>
एवंमयागुणाढ्या सा तदु (सोज्जः यिनी समुदाहृता।
यस्यां राजाऽभवत्पूर्वमिन्द्रद्युम्नो महामतिः॥ ४३.८९ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्ये स्वयंभुऋषिसंवादेऽवन्तिकावर्णनं नाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४३" इत्यस्माद् प्रतिप्राप्तम्