"ब्रह्मपुराणम्/अध्यायः ४४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''इन्द्रद्युम्नस्य दक्षिणोदधितटगमनम्
 
'''ब्रह्मोवाच
तस्यां स नृपतिः पूर्वं कुर्वनाज्यमनुत्तमम्।
पालयामास मतिमान्प्रजाः पूत्रानिवौरसान्॥ ४४.१ ॥ <br>
सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः।
मतिमान्धर्मसंपन्नः सर्वशास्त्रभृतां वरः॥ ४४.२ ॥ <br>
सत्यवाञ्छीलवान्दान्तः श्रीमान्परपुरंजयः।
आदित्य इव तेजोभी रूपैरास्विनयोरिव॥ ४४.३ ॥ <br>
वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः।
शारदेन्दुरिवाऽऽभाति लक्षणैः समलंकृतः॥ ४४.४ ॥ <br>
आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा।
दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः॥ ४४.५ ॥ <br>
सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः।
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम्॥ ४४.६ ॥ <br>
हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम्।
रत्नानां धनधान्यानामन्तस्तस्य न विद्यते॥ ४४.७ ॥ <br>
एवं सर्वघनैर्युक्तो गुणैः सर्वैरलंकृतः।
सर्वकामसमृद्धात्मा कुर्वनाज्यमकण्टकम्॥ ४४.८ ॥ <br>
तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम्।
कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम्॥ ४४.९ ॥ <br>
विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम्।
इतिहासपुराणानि वेदाङ्गानि च सर्वशः॥ ४४.१० ॥ <br>
धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान्।
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च॥ ४४.११ ॥ <br>
गुरुं संसेव्य यत्नेन ब्रह्मणान्वेपारगान्।
आधाय परमां काष्ठां कृतकृत्योऽभवत्तदा॥ ४४.१२ ॥ <br>
संप्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम्।
भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः सेयतेन्द्रियः॥ ४४.१३ ॥ <br>
कथमाराधयिष्यामि देवदेवं सनातनम्।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्॥ ४४.१४ ॥ <br>
वनमालावृतोरस्कं पद्मपत्रायतेक्षणम्।
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम्॥ ४४.१५ ॥ <br>
स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः।
बलेन महता युक्तः सभृत्यः सपुरोहितः॥ ४४.१६ ॥ <br>
अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः।
रथैर्विमानसंकाशैः पतकाध्वजसेवितैः॥ ४४.१७ ॥ <br>
सादिनश्च तथा सर्वे प्रासतोमरपामयः।
अश्वैः पवनसंकाशैरनुजग्मुस्तु तं तृपम्॥ ४४.१८ ॥ <br>
हिमवत्संभवैर्मत्तैर्वारणैः पर्वतोपमैः।
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः॥ ४४.१९ ॥ <br>
हेमकक्षैः सपताकैर्घण्टकुण्डलाः।
अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः॥ ४४.२० ॥ <br>
संख्येयाश्च पादाता धनुष्प्रासासिपाणयः।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः॥ ४४.२१ ॥ <br>
अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः।
सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः॥ ४४.२२ ॥ <br>
अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः।
विम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः॥ ४४.२३ ॥ <br>
दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः।
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः॥ ४४.२४ ॥ <br>
सुमध्यमाश्चारुवेषाश्चारुकर्णाकाञ्चिताः।
ताम्बूलरञ्जितमुखा रक्षिभिस्च सुरक्षिताः॥ ४४.२५ ॥ <br>
यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः।
उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः॥ ४४.२६ ॥ <br>
वेष्टिताः शस्त्रहस्तैश्च पद्मपत्रायतेक्षणाः।
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुस्च तं नृपम्॥ ४४.२७ ॥ <br>
वणिग्ग्रामगणाःसर्वे नानापुरनिवासिनः।
धनै रत्नैः सुवर्णेश्च सदाराः सपरिच्छदाः॥ ४४.२८ ॥ <br>
अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः।
तृमविक्रयकाश्चैव काष्ठविक्रयकारकाः॥ ४४.२९ ॥ <br>
रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा।
तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा॥ ४४.३० ॥ <br>
फलविक्रयिणश्चैव पत्रविक्रयिणस्तथा।
तथा जवसहाराश्च रजकाश्च सहस्रशः॥ ४४.३१ ॥ <br>
गोपाला नापिताश्चैव तताऽन्ये वस्त्रसूचकाः।
मेषपालास्चाजपाला मृगपालाश्च हंसकाः॥ ४४.३२ ॥ <br>
धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये।
गुडविक्रयिकाश्चैव तथा लवणजीविनः॥ ४४.३३ ॥ <br>
गायना नर्तकाश्चैव तथा मङ्गलपाठकाः।
शैलूषाः कथकाश्चैव पुराणार्थविशारदाः॥ ४४.३४ ॥ <br>
कवयः काव्यकर्तारो नानाकाव्यविशारदाः।
विषध्ना गारुडाश्चैव नानारत्नपरीक्षकाः॥ ४४.३५ ॥ <br>
व्योकारास्ताम्रकाराश्च कांस्यकाराश्चरूठकाः।
कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः॥ ४४.३६ ॥ <br>
दण्डकाराश्चासिकाराः सुराधूतोपजीविनः।
मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः॥ ४४.३७ ॥ <br>
तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः।
लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः॥ ४४.३८ ॥ <br>
गजवैद्याश्च वैद्याश्च नरवैद्याश्च यै नराः।
वृक्षवैद्यास्च गोवैद्या ये चान्ये छेददाहकाः॥ ४४.३९ ॥ <br>
एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः।
अनुजग्मुस्तु राजानं समस्तपुरवासिनः॥ ४४.४० ॥ <br>
यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः।
अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः॥ ४४.४१ ॥ <br>
एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः।
हस्त्श्वरथपादातैर्जगाम च शनैः शनैः॥ ४४.४२ ॥ <br>
एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम्।
सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः॥ ४४.४३ ॥ <br>
ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम्।
अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम्॥ ४४.४४ ॥ <br>
नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम्।
वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम्॥ ४४.४५ ॥ <br>
तीर्थराजं महाशब्दमपारं सुभयंकरम्।
मेघवृन्दप्रतीकाशमगाधं मकरालयम्॥ ४४.४६ ॥ <br>
सत्स्यैः कूर्मैश्च शङ्खैश्च सुक्तिकान्क्रशङ्कुभिः।
शिशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः॥ ४४.४७ ॥ <br>
लवणोदं हरेः स्थानं शयनस्य नदीपतिम्।
सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम्॥ ४४.४८ ॥ <br>
अनेकावर्तगम्भीरं दानवानां समाश्रयम्।
अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम्॥ ४४.४९ ॥ <br>
विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम्।
सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम्॥ ४४.५०
तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम्।
चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम्॥ ४४.५१ ॥ <br>
अभेद्यं सर्वभूतानां देवानाममृतालयम्।
उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम्॥ ४४.५२ ॥ <br>
उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम्।
दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः॥ ४४.५३ ॥ <br>
निवासमकरोत्तत्र वेलामासाद्य सागरीम्।
पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते॥ ४४.५४ ॥ <br>
वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः।
पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः॥ ४४.५५ ॥ <br>
तालैः पिप्लैः खर्जूरैर्नारङ्गैर्बीदजपूरकैः।
शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः॥ ४४.५६ ॥ <br>
कपित्थैः कर्णिकारैस्च पाटलालशोकचम्पकैः।
दाडिमैश्च तमालैश्च पारिजातैस्तथाऽर्जुनैः॥ ४४.५७ ॥ <br>
प्राचीनामलकैर्बिल्वैः प्रियंगुवटखादिरैः।
इङ्गदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुनकैः॥ ४४.५८ ॥ <br>
मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः।
पलाशबदरैर्नीपैः सिद्धनिम्बशुभाठ्जनैः॥ ४४.५९ ॥ <br>
वारकैः कोविदारैश्च भल्लातामलकैस्तथा।
इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः॥ ४४.६० ॥ <br>
ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः।
शाखोटकैर्निम्बवटैः कुम्भीकोष्ठहरीतकैः॥ ४४.६१ ॥ <br>
गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरूपाटलैः।
जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः॥ ४४.६२ ॥ <br>
एवं नानाविधैर्वृक्षैस्तथाऽन्यैर्बहुपादपैः।
कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः॥ ४४.६३ ॥ <br>
नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः।
मयूरवरसंघुष्टैः शुकसारिकसंकुलैः॥ ४४.६४ ॥ <br>
हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः।
जीवंजीवककाकोलैः कलविङ्कै कपोतकैः॥ ४४.६५ ॥ <br>
खगैर्नानाविधश्चान्यैः श्रोत्ररम्यैर्मनोहरैः।
पुष्पिताग्रेषु वृक्षेषु कूजद्मिश्चार्वधिष्ठितैः॥ ४४.६६ ॥ <br>
केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः।
मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा॥ ४४.६७ ॥ <br>
कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः।
मालतीकरवीरैश्च तथा कदलकाञ्चनैः॥ ४४.६८ ॥ <br>
अनयैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः।
वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः॥ ४४.६९ ॥ <br>
विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः।
गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः॥ ४४.७० ॥ <br>
मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः।
मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः॥ ४४.७१ ॥ <br>
तथाऽन्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः॥
शार्दूलैर्दीप्तमातङ्गैस्तथाऽन्यैर्वनचारिभिः॥ ४४.७२ ॥ <br>
एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः।
लतागुल्मवितानैस्च विविधैश्च जलाशयैः॥ ४४.७३ ॥ <br>
हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः।
कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपसोभितैः॥ ४४.७४ ॥ <br>
कमलैः शतपत्रैश्च कह्लारैः कुमुदोत्पलैः।
खगैर्जलचरैस्चान्यैः पुष्पैर्जलसमुद्‌भवैः॥ ४४.७५ ॥ <br>
पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः।
नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः॥ ४४.७६ ॥ <br>
सर्वाश्चर्यमयैः श्रृङ्गैः सर्वभूतालयैः शुभैः।
सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः॥ ४४.७७ ॥ <br>
एवं सर्वैः समुदितैः शोभितं सुमनोहरैः।
ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम्॥ ४४.७८ ॥ <br>
दशयोजनविस्तीर्ण पञ्चयोजनमायतम्।
नानाश्चर्यसमायुक्तं क्षेत्रं परमुर्लभम्॥ ४४.७९ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे क्षेत्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४४" इत्यस्माद् प्रतिप्राप्तम्