"ब्रह्मपुराणम्/अध्यायः ४६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''पुरषोत्तमक्षेत्र-वर्मनम्
 
'''मुनय ऊचुः
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः।
तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः॥ ४६.१ ॥ <br>
'''ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः॥ ४६.२ ॥ <br>
गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते।
ददर्श रमणीयानि स्थानानि सरितस्तथा॥ ४६.३ ॥ <br>
नदी तत्र महापुण्या विन्ध्यपादविनिर्गता।
स्वित्रोपलेति विख्याता सर्वपापहरा शिवा॥ ४६.४ ॥ <br>
गङ्गतुल्या महास्रोता दक्षिणार्मवगामिनी।
महानदीति नाम्ना सा पुण्यतोया सरिद्विरा॥ ४६.५ ॥ <br>
दक्षिणस्योदधेर्गर्भं गताऽऽवर्दातिशोभिता।
उभयोस्तटजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.६ ॥ <br>
दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः।
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.७ ॥ <br>
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक्।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः॥ ४६.८ ॥ <br>
ताम्बूलपूर्णवदना मालादामविभूषिताः।
वेदपूर्ममुखा विप्राः सष़डङ्गपदक्रमाः॥ ४६.९ ॥ <br>
अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः॥ ४६.१० ॥ <br>
चत्वरे राजमार्गेषु वनेषुपवनेषु च।
सभामण्डलहर्म्येषु देवतायतनेषु च॥ ४६.११ ॥ <br>
इतिहासपुराणानि वेदाः साङ्गः सुलक्षणाः।
काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः॥ ४६.१२ ॥ <br>
स्त्रियस्तद्‌देशवासिन्यो रूपयौवनगर्विताः।
संपूर्णलक्षमोपेता विस्तीर्णश्रोणिमण्डलाः॥ ४६.१३ ॥ <br>
सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः।
पीनोन्नतस्तनाः सर्वाः समृध्या चारुदर्शनाः॥ ४६.१४ ॥ <br>
सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः।
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः॥ ४६.१५ ॥ <br>
बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः।
सुमुखास्चारुकेशाश्च हावभावावनामिताः॥ ४६.१६ ॥ <br>
काश्चित्पद्मपलाशाक्ष्यः कास्चिदिन्दीवरेक्षणाः।
विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथाऽपराः॥ ४६.१७ ॥ <br>
कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः॥ ४६.१८ ॥ <br>
कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः॥ ४६.१९ ॥ <br>
दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः।
वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमखैः॥ ४६.२० ॥ <br>
शङ्खदुन्दुबिनिर्घोषैर्नानावाद्यैर्मनोहरैः।
क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम्॥ ४६.२१ ॥ <br>
एवमादि तथाऽनेकगीतवाद्यविशारदाः।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः॥ ४६.२२ ॥ <br>
भिक्षुवैखानसैः सिद्धैः स्नातकैर्बह्मचारिभिः।
मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम्॥ ४६.२३ ॥ <br>
इत्येवं दृद्वशे राजा क्षेत्रं परमशोभनम्।
अत्रैवाऽऽराधयिष्यामि भगवन्तं सनातनम्॥ ४६.२४ ॥ <br>
जगद्‌गुरुं परं देवं परं पारं परं पदम्।
सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम्॥ ४६.२५ ॥ <br>
इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम्।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति॥ ४६.२६ ॥ <br>
प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा॥ ४६.२७ ॥ <br>
तथा यत्नं करिष्यामि यथा देवो जगत्पतिः।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः॥ ४६.२८ ॥ <br>
यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथाऽर्चनैः।
उपवासैश्च विधिवच्छरेयं व्रतमुत्तमम्॥ ४६.२९ ॥ <br>
अनन्यमनसा चैव तन्मना नान्यमानसः।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम्॥ ४६.३० ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे क्षेत्रवर्णनं नाम षट्चत्वारिंशोऽ्ध्यायः॥ ४६ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४६" इत्यस्माद् प्रतिप्राप्तम्