"ब्रह्मपुराणम्/अध्यायः ४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
<poem>
'''इन्द्रद्युम्नस्य प्रासादकरणार्थं राज्ञमाह्वानम्
'''ब्रह्मोवाच
एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः।
प्रसादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा॥ ४७.१ ॥ <br>
पङ्क्तिः २६:
कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा॥
कोशलाधिपतिं चैव तानुवाच तदा नृपः॥ ४७.७ ॥ <br>
'''राजोवाच
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः।
गृहीत्वा सिल्पिसुख्यांश्च शिलाकर्मविशारदान्॥ ४७.८ ॥ <br>
पङ्क्तिः ३२:
निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः॥
संवाह्यन्तां च शकटैर्नौ काभिर्मा विलम्बथ॥ ४७.९ ॥ <br>
'''ब्रह्मोवाच
एवं गन्तुं समादिश्य तात्रृपान्स महीपतिः।
पुनरेवाब्रवीद्वाक्यं सामात्यान्स पुरोहितान्॥ ४७.१० ॥ <br>
'''राजोवाच
गच्छन्तु दूताः सर्वत्र ममाऽऽज्ञां प्रवदन्तु वै।
यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः॥ ४७.११ ॥ <br>
हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः।
गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात्॥ ४७.१२ ॥ <br>
'''ब्रह्मोवाच
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना।
गत्वा तदा नृपानूचुर्वचनं तस्य भूपते॥ ४७.१३ ॥ <br>
पङ्क्तिः ५५:
तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान्।
प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्च सादरम्॥
'''राजोवाच
श्रृणुध्वं नृपशार्दूला यथा किंचिद्‌ब्रवीम्यहम्।
अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे॥ ४७.१९ ॥ <br>
पङ्क्तिः ६२:
भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम्।
यदि यूयं सहाया मे भवध्वं नृपसत्तमाः॥ ४७.२१ ॥ <br>
'''ब्रह्मोवाच
इत्येवं वदमानस्य राजराजस्य धीमतः।
सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात्॥ ४७.२२ ॥ <br>
पङ्क्तिः ८७:
सदस्याञ्छास्त्रकुशलंस्तथाऽन्यान्पावकान्बहून्।
दृष्ट्वा तान्नृपतिः श्रीमानुवाचस्वंपुरोहितम्॥ ४७.३३ ॥ <br>
'''राजोवाच
ततः प्रयान्तु विद्वांसो ब्रहामणा वेदपारगाः।
वाजिमेधार्थसिद्ध्‌यर्थं देशं पश्यन्तु यज्ञियम्॥ ४७.३४ ॥ <br>
'''ब्रह्मोवाच
युक्तः स तथा चक्रे वचनं तस्य भूपतेः।
हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः॥ ४७.३५ ॥ <br>
पङ्क्तिः १२२:
ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः॥
हृष्टरोमाऽभवद्राजा सह मन्त्रिभिरच्युतः॥ ४७.४९ ॥ <br>
'''ब्रह्मोवाच
तस्मिन्यज्ञे प्रवृत्ते तु वाग्ग्मिनो हेतुवादिभिः।
हेतुवादान्बहूनाहुः परस्परजिगीषवः॥ ४७.५० ॥ <br>
पङ्क्तिः १७३:
इत्येवं ददृशे राजा यज्ञसंभारविस्तरम्।
मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत्॥ ४७.७४ ॥ <br>
'''राजोवाच
आनयध्वं हयश्रेष्ठं सर्वलक्षणक्षितम्।
चारयध्वं पृथिव्यां वै राजपुत्राः सुंसंयताः॥ ४७.७५ ॥ <br>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४७" इत्यस्माद् प्रतिप्राप्तम्