"ब्रह्मपुराणम्/अध्यायः ४८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''इन्द्रद्युम्नस्य प्रतिमानिर्माणम्
 
'''मुनय ऊचुः
ब्रूहि नो देवेदेवेश यत्पृच्छाम पुरातनम्।
यथा ताः प्रतिमाः पूर्वमन्द्रद्युम्नेन निर्मिताः॥ ४८.१ ॥ <br>
केन चैव प्रकारेम तुष्टस्तस्मै स माधवः।
तत्सर्वं वद चास्माकं परं कौतूहलं हि नः॥ ४८.२ ॥ <br>
'''ब्रह्मोवाच
श्रृणुध्वं मुनिसार्दूलाः पुराणं वेदसंमितम्।
कथयामि पुरा वृत्तं प्रतिमानां च संभवम्॥ ४८.३ ॥ <br>
प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते।
चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम्॥ ४८.४ ॥ <br>
न वेद्मि केन देवेशं सर्वेसं लोकपावनम्।
सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम्॥ ४८.५ ॥ <br>
चिन्ताविष्टस्त्वभूद्राजा शेते रात्रौ दिवाऽपि न।
न भुङ्क्ते विविधान्बोगान्न च स्नानं प्रसाधनम्॥ ४८.६ ॥ <br>
नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि।
न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः॥ ४८.७ ॥ <br>
नेन्गद्रनीलैर्महानीलैः पद्मरागमयैर्न च।
सुवर्णरजताद्यैस्च वज्रस्फटिकसंयुतैः॥ ४८.८ ॥ <br>
बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः।
बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धतम्॥ ४८.९ ॥ <br>
शैलमृद्‌दारुजातेषु प्रशस्तं किं महीतले।
विष्णुप्रतिमायोग्यं च सर्वलक्षमलक्षितम्॥ ४८.१० ॥ <br>
एतैरैव त्रयाणां तु दयितं स्यात्सुरार्चितम्।
स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत्॥ ४८.११ ॥ <br>
पञ्चरात्रविधानेन संपूज्य पुरुषोत्तमम्।
चिन्ताविष्टो महीपालः संस्तोतुमुचक्रमे॥ ४८.१२ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे इन्द्रद्युम्नस्य प्रतिमानिर्मामविधानं नामाष्टचत्वारिंशोऽध्यायः॥ ४८ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४८" इत्यस्माद् प्रतिप्राप्तम्