"ब्रह्मपुराणम्/अध्यायः ४९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''इन्द्रद्युम्नकृतभगवत्सतुतिः
 
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात्॥ ४९.१ ॥ <br>
निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम।
संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर॥ ४९.२ ॥ <br>
नमस्ते हेमगर्भाभ नमस्ते मकारध्वज।
रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक॥ ४९.३ ॥ <br>
नमस्तेऽञ्जनसंकाश नमस्ते विबुधप्रिय।
नारायण नमस्तेऽस्तु त्राहिं मां वरदो भव॥ ४९.४ ॥ <br>
नमस्ते विबुधावास नमस्ते विबुधप्रिय।
नारायण नमस्तेऽस्तु त्राहिं मां शरणागतम्॥ ४९.५ ॥ <br>
नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गायुध।
चतुर्मुख जगद्धाम त्राहिं मां प्रपितामह॥ ४९.६ ॥ <br>
नमस्ते नीलमेघाभ नमस्ते त्रदशार्जित।
त्राहिं विष्णो जगन्नाथ मग्नं मां भवसागरे॥ ४९.७ ॥ <br>
प्रलयानलसं काश नमस्ते दितिजान्तक।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन॥ ४९.८ ॥ <br>
यथा रसातलादुर्वीं त्वया दंष्ट्रोद्धृता पुरा।
तथा महावराहस्त्वं त्राहि मांदुःखसागरात्॥ ४९.९ ॥ <br>
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया।
तवेमेबलदेवाद्याः पृथग्रूपेण संस्थिताः॥ ४९.१० ॥ <br>
अङ्गानि तव देवेश गरुत्माद्यास्तता प्रभो।
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाऽच्युत॥ ४९.११ ॥ <br>
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः।
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन॥ ४९.१२ ॥ <br>
मयाऽर्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम्॥ ४९.१३ ॥ <br>
भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः।
तव पूर्जार्थसंभूतास्ततस्त्वयि समाश्रिताः॥ ४९.१४ ॥ <br>
न भेदस्तव देवेश विद्यते परमार्थतः।
विविधं तव यद्रूपमुक्तं तदुपचारतः॥ ४९.१५ ॥ <br>
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्रोतिमानवः।
एकस्त्वं हि हरे व्यापी चित्स्वबावो निरञ्जनः॥ ४९.१६ ॥ <br>
परमं तव यद्रुपं भावाभावविवर्जितम्।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम्॥ ४९.१७ ॥ <br>
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम्।
तद्‌देवास्च न जानन्ति कथं जानाम्यहं प्रभोः॥ ४९.१८ ॥ <br>
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम्।
शङ्खचक३गदापाणिमुकुटाङ्गदधारिणम्॥ ४९.१९ ॥ <br>
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्।
तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः॥ ४९.२० ॥ <br>
देवदेव सुरश्रेष्ठ भक्तानामभयप्रद।
त्राहि मां पद्मपत्राक्ष मग्नं विषयसागरे॥ ४९.२१ ॥ <br>
जान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे।
त्वामृते कमलाकान्त प्रसीद मधुसूदन॥ ४९.२२ ॥ <br>
राव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः॥ ४९.२३ ॥ <br>
पतितोऽहं महारौद्रे घोरे संसारसागरे।
विषमोदकदुष्पारे रागद्वेषझषाकुले॥ ४९.२४ ॥ <br>
इन्द्रियावर्तगम्भीरे तृष्णशोकोर्मिसंकुले।
निराश्रये निरालम्बे निःसारेऽत्यन्तच्ञ्च्ले॥ ४९.२५ ॥ <br>
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो।
नानाजातिसहस्रेषु जयमानः पुनः पुनः॥ ४९.२६ ॥ <br>
मया जन्मान्यनेकानि सहस्राण्ययुतानि च।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन॥ ४९.२७ ॥ <br>
वेदाः साङ्ग मयाऽधीताः शास्राण्ययुतानि च।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन॥ ४९.२८ ॥ <br>
असंतोषाश्च संतोषाः संचयापचया व्ययाः।
मया प्राप्ता जगन्नाथ क्षयवृद्‌ध्यक्षयेतराः॥ ४९.२९ ॥ <br>
भार्यारिमित्रबन्धूनां वियोगाः संगमास्तता।
पितरो विविधा दृष्टा मातरस्च तथा मया॥ ४९.३० ॥ <br>
दुःखानि चानुबूतानि यानि सौख्यान्यनेकशः।
प्राप्ताश्च बान्धवाः पुत्रा भ्रातरोज्ञतयस्तथा॥ ४९.३१ ॥ <br>
मयोषितं तथा स्त्रीणां कोष्ठे विण्मुत्रपिच्छले।
गर्भवासे महादुःखमनुभूतं तथा प्रभो॥ ४९.३२ ॥ <br>
दुःखानि यान्यनेकानि बाल्ययौवनागोचरे।
वार्धके च हृषीकेश तानि प्राप्तानि वै मया॥ ४९.३३ ॥ <br>
मरणे यानि दुःखानि यममार्गे यमालये।
मया तान्यनुभूतानि नरके यातनास्तथा॥ ४९.३४ ॥ <br>
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम्।
महिषोष्ट्गवां चैव तथाऽन्येषां वनौकसाम्॥ ४९.३५ ॥ <br>
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु।
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्॥ ४९.३६ ॥ <br>
नृपाणां नृपभृत्यानां तथाऽन्येषां च देहिनाम्।
गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः॥ ४९.३७ ॥ <br>
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम्।
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः॥ ४९.३८ ॥ <br>
हतो मया हताश्चान्ये घातितो घातिततास्तथा।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः॥ ४९.३९ ॥ <br>
पितृमातृसुहहृद्‌भ्रातृकलत्राणां कृतेन च।
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम्॥ ४९.४० ॥ <br>
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन।
देवतिर्ङ्मनुष्येषु स्थावरेषु चरेषु च॥ ४९.४१ ॥ <br>
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो।
कदा मे नरके वासः कदा स्वर्गे जगत्पते॥ ४९.४२॥ <br>
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च।
जलयन्त्रे यता चक्रे घटी रज्जुनिबन्धना॥ ४९.४३ ॥ <br>
याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति।
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमाव-तः॥ ४९.४४ ॥ <br>
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित्।
न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः॥ ४९.४५ ॥ <br>
शोकतष्णाभिबूतोऽहं कांदिशीको विचेतनः।
इदानीं त्वामहं देव विह्‌वलः शरणं गतः॥ ४९.४६ ॥ <br>
त्राहि मां दुःखतं कृष्ण मग्नं संसारसागरे।
कृपां कुरु जगन्नाथ भक्तं मं यदि मन्यसे॥ ४९.४७ ॥ <br>
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे।
कृपां कुरु जगन्नात भक्तं मां यदि मन्यसे॥ ४९.४८ ॥ <br>
त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति।
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित्॥ ४९.४९ ॥
जीविते मरणे चैव योगक्षेणेऽथ वा प्रभो।
ये तु त्वां विधिवद्‌देव नार्चयन्ति नराधमाः॥ ४९.५० ॥ <br>
सुगतिस्तु कथं तेषां भवेत्संसारबन्दनात्।
किं तेषां कुलशीलेन विद्यया जीवितेन च॥ ४९.५१ ॥ <br>
येषां न जायते भक्तिर्जगद्धातरि केशवे।
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः॥ ४९.५२ ॥ <br>
पतन्ति नरके घोरे जायमानाः पुनः पुनः।
न तेषां निष्कृकिस्तस्माद्विद्यते नरकार्णवात्॥ ४९.५३ ॥ <br>
ये दूषयन्तित दुर्वृत्तास्त्वां देव पुरूषाधमाः।
यत्र यत्र भवेज्जन्म मम क्रमनिबन्धनात्॥ ४९.५४ ॥ <br>
तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा।
आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः॥ ४९.५५ ॥ <br>
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत्।
न शक्नुवन्ति ब्रह्माद्याः स्तेतुं त्वां त्रिदसा हरे॥ ४९.५६ ॥ <br>
कथं मानुषबुद्ध्‌याऽहं स्तौमि त्वां प्रकृते परम्।
तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो॥ ४९.५७ ॥ <br>
तत्क्षमस्वापराधं मे यदि तेऽस्ति दया मयि।
कृपापराधेऽपि हरे क्षमां कुर्वन्ति साधवः॥ ४९.५८ ॥ <br>
तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः।
स्तुतोऽसि यन्मया देव भक्ति भावेन चेतसा॥
साङ्गं भवतु ततसर्वं वासुदेव नमोऽस्तु ते॥ ४९.५९ ॥ <br>
'''ब्रह्मोवाच
इत्थं स्तुतास्तदा तेन प्रसन्नो गरुडध्वजः।
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम्॥ ४९.६० ॥ <br>
यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः।
स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम्॥ ४९.६१ ॥ <br>
त्रिसंध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः॥ ४९.६२ ॥ <br>
यः पठेच्छृणुयाद्वाऽपि श्रावयेद्वा समाहितः।
स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः॥ ४९.६३ ॥ <br>
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम्।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित्॥ ४९.६४ ॥ <br>
न नास्तिकाय मूर्खाय न कृतध्नाय मानिने।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन॥ ४९.६५ ॥ <br>
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च।
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने॥ ४९.६६ ॥ <br>
इदं समस्ताघविनाशहेतुः, कारुण्यसंज्ञं सुखमोभदं च।
अशेषवाञ्छाफलदं वरिष्ठं, स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७ ॥ <br>
ये तं सुसूक्ष्मं विमला मुरारिं, ध्यायन्ति नित्यं पुरषं पुराणम्।
ते मुक्तिभाजः प्रविशनति विष्णुं, मन्त्रैर्यथाऽऽज्यं हुतमध्वराग्नौ॥ ४९.६८ ॥ <br>
एकः स देवो भवदुःखहन्ता, परः परेषां न ततोऽस्ति चान्यत्।
द्र (स्र) ष्टा स पाता स तु नाशकर्ता, विष्णुः समस्ताखिलसारभूतः॥ ४९.६९ ॥ <br>
किं विद्यया किं स्वगुणैस्च तेषां, यज्ञैश्च दानैश्च तपोभिरुग्रैः।
येषां न भक्तिर्भवतीह कृष्णे, जगद्‌गुरौ मोक्षसुखप्रदे च॥ ४९.७० ॥ <br>
लोके स धन्यः स शुचिः स विद्वान् मखैस्तपोभिः स गुणैर्वरिष्ठः।
ज्ञाता स दाता स तु स्त्यवक्ता, यस्यास्ति भक्तिः पुरुषोत्तमाख्ये॥ ४९.७१ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे कारुण्यस्तवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः॥ ४९ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_४९" इत्यस्माद् प्रतिप्राप्तम्