"ब्रह्मपुराणम्/अध्यायः ५२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''मार्खण्डेयाख्यानम्
 
'''ब्रह्मोवाच
आसीत्कल्पे मुनिश्रेष्ठाः संप्रवृत्ते महाक्षये।
नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे॥ ५२.१ ॥ <br>
उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते।
विद्युदुत्पानसंघातैः संभग्ने तरुपर्वते॥ ५२.२ ॥ <br>
लोके च संहृते सर्वे महदुल्कानिर्बहणे।
शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च॥ ५२.३ ॥ <br>
ततः संवर्तको वह्निर्वायुना सह द्विजाः।
लोकं तु प्राविशत्सर्वमादित्यैरुपशोभितम्॥ ५२.४ ॥ <br>
पश्चात्स पृथिवीं भित्त्वा प्रविश्य च रसातलम्।
देवदानवयक्षाणां भयं जनयते महत्॥ ५२.५ ॥ <br>
निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह।
अधस्तान्मुनिशार्दू लाः सर्वं नाशयते क्षणात्॥ ५२.६ ॥ <br>
ततो योजनविंशानां सहस्राणि शतानि च।
निर्दहत्याशुगो वायुः स च संवर्दकोऽनलः॥ ५२.७ ॥ <br>
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्।
ततो दहति संदीप्तः सर्वमेव जगत्प्रभुः॥ ५२.८ ॥ <br>
प्रदीप्तोऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः।
महाज्वालो महार्चिष्मान्संप्रदीप्तमहास्वनः॥ ५२.९ ॥ <br>
सूर्यकोटिप्रतीकाशो ज्वलन्निव स तेजसा।
त्रैलोक्यं चादहत्तूर्णं ससुरासुरमानुषम्॥ ५२.१० ॥ <br>
एवंविधे महाघोरे महाप्रलयदारुणे।
ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत्॥ ५२.११ ॥ <br>
एकः संतिष्ठो विप्रा मार्कण्डेयेति विश्रुतः।
मोहपाशैर्निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियः॥ ५२.१२ ॥ <br>
स दृष्ट्वा तं हावर्ह्निं शुष्ककण्ठतालुकः।
तृष्णार्तः प्रस्खलन्विप्रास्तदाऽसौ भयविह्वलः॥ ५२.१३ ॥ <br>
ब भ्राम पृथिवीं सर्वां कांदिशीको विचेतनः।
त्रातारं नाधिगच्छन्वै इतश्चेतश्च धावति॥ ५२.१४ ॥ <br>
न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः।
करोमि किं न जानामि यस्याहं शरणं व्रजे॥ ५२.१५ ॥ <br>
कथं पश्यामि तं देवं पुरुषेशं सनातनम्।
इति संचिंतयन्देवमेकाग्रेण सनातनम्॥ ५२.१६ ॥ <br>
प्राप्तवांस्तत्पदं दिव्यं महाप्रलयकारणम्।
पुरुषेशमिति ख्यातं वटराजं सनातनम्॥ ५२.१७ ॥ <br>
त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ।
आसाद्य तं मुनिश्रेष्ठस्तस्य मूले समाविशत्॥ ५२.१८ ॥ <br>
न कालाग्निभयं तत्र न चाङ्गरप्रवर्षणम्।
न संवर्तागमस्तत्र न च वज्राशनिस्तथा॥ ५२.१९ ॥ <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे मार्कण्डेयेन वटदर्शनं नाम द्विपऋ्चाशत्तमोऽध्यायः॥ ५२ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_५२" इत्यस्माद् प्रतिप्राप्तम्