"ब्रह्मपुराणम्/अध्यायः ५६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''विस्तेरेण विष्णुमार्कण्डेयसंवादकथनम्
 
'''ब्रह्मोवाच
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः।
प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा॥ ५६.१ ॥ <br>
'''श्रीभगवानुवाच
ब्रृहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते।
ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि॥ ५६.२ ॥ <br>
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः।
उवाच परमप्रोतो मुनिस्तद्गतमानसः॥ ५६.३ ॥ <br>
'''मार्कण्डेय उवाच
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम्।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते॥ ५६.४ ॥ <br>
द्रुतमन्तः शरीरेण सततं पर्य (रि) वर्तितम्।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम्॥ ५६.५ ॥ <br>
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ ५६.६ ॥ <br>
किमर्थं च जगत्सर्वं शरीरस्थं तवाऽनघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम॥ ५६.७ ॥ <br>
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्॥
महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो॥ ५६.८ ॥ <br>
'''ब्रह्मोवाच
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः।
सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः॥ ५६.९ ॥ <br>
'''श्रीभगवानुवाच
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः।
तव प्रीत्य प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ ५६.१० ॥ <br>
पितृभक्तोऽसि र्विप्रर्षे मामेव शरणं गतः।
ततोदृष्टोऽस्मि ते साक्षाद्‌ब्रह्मचर्यं चते महत्॥ ५६.११ ॥ <br>
आपो नारा इति पुरा संज्ञाकर्म कृतं मया।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा॥ ५६.१२ ॥ <br>
अहं नारायणे नाम प्रभवः शाश्वतोऽव्ययः।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ ५६.१३ ॥ <br>
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥ ५६.१४ ॥ <br>
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ ५६.१५ ॥ <br>
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१६ ॥ <br>
सदिशं च नभः कायो वायुर्मनसि मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१७ ॥ <br>
यजन्ते वेदविदुषो मां देवयजने स्थितम्।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाड्क्षिणः॥ ५६.१८ ॥ <br>
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः।
चुतःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ ५६.१९ ॥ <br>
शेषो भूत्वाऽहमेको हि धारयामि वसुंधराम्।
वाराहं रूपमास्थाय ममेयं जगती पुरा॥ ५६.२० ॥ <br>
मज्जमाना जले विप्रवीर्येणास्मि समुद्धृता।
अग्निश्च वाडवो विप्र भूत्वाऽहं द्विजसत्तम॥ ५६.२१ ॥ <br>
विबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम्।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः॥ ५६.२२ ॥ <br>
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः॥ ५६.२३ ॥ <br>
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ ५६.२४ ॥ <br>
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः।
सत्त्वस्था निरहंकारा नित्यमध्यात्कोविदाः॥ ५६.२५ ॥ <br>
मामेव सततं विप्राश्चिन्तयन्त उपासते।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः॥ ५६.२६ ॥ <br>
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः।
तारारूपाणि दृस्यन्ते यान्येतानि नभस्तले॥ ५६.२७ ॥ <br>
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः॥ ५६.२८ ॥ <br>
वसनं शयनं चैव निलयं चैव विद्धि मे।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च॥ ५६.२९ ॥ <br>
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम।
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्॥ ५६.३० ॥ <br>
सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु।
मद्विधानेन विहिता मम देहविचारिणः॥ ५६.३१ ॥ <br>
मयाऽभिभूतविज्ञानाश्चेष्टयनति न कामतः।
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः॥ ५६.३२ ॥ <br>
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः।
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः॥ ५६.३३ ॥ <br>
लोभाभिभूतैः कृपणैरनार्यरकृतात्मभिः।
तन्मां महाफलं विद्धि नराणां भावितात्मनाम्॥ ५६.३४ ॥ <br>
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम्।
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम॥ ५६.३५ ॥ <br>
अभ्युत्‌थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः॥ ५६.३६ ॥ <br>
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः।
तदाऽहं संप्रासूयामि गृहेषु पुण्यकर्मणाम्॥ ५६.३७ ॥ <br>
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्।
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्॥ ५६.३८ ॥ <br>
स्थावरामि च भूतानि संहराम्यात्ममायया।
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्॥ ५६.३९ ॥ <br>
आविश्य मानुषं देहं मर्यादाबन्धकारणात्।
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम॥ ५६.४० ॥ <br>
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा।
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च॥ ५६.४१ ॥ <br>
अन्तकाले च संप्राप्ते काले भूत्वाऽतिदारुणः।
त्रैलोक्यं नाशयाम्येकः सर्वं स्थापरजङ्गमम्॥ ५६.४२ ॥ <br>
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः।
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः॥ ५६.४३ ॥ <br>
कालचक्रं नयान्येको ब्रह्मरूपं ममैव तत्।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्॥ ५६.४४ ॥ <br>
एवं प्रणिहितः सम्यङ्ममाऽऽत्मा मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ ५६.४५ ॥ <br>
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः।
यच्च किंचित्त्वया प्राप्तं मयि स्थावरजङ्गमम्॥ ५६.४६ ॥ <br>
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ।
यच्च किंवित्त्वया लोके दृष्टं स्थावरजङ्गमम्॥ ५६.४७ ॥ <br>
विहितः सर्व एवासौ मयाऽऽत्मा भूतभावनः।
अहं नाराणो नाम शङ्खचक्रगदाधरः॥ ५६.४८ ॥ <br>
यावद्युगानां विप्रर्षे सहस्रं परिवर्तते।
तावत्स्वपिति विश्वात्मा सर्वविश्वानि मोहयन्॥ ५६.४९ ॥ <br>
एवं सर्वमहं कालमिहाऽऽसे मुनिसत्तम।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते॥ ५६.५० ॥ <br>
मया च दत्कत्तो विप्रन्द्र वरस्ते ब्रह्मरूपिणा।
असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१ ॥ <br>
सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे।
निर्गतोऽसि मायऽऽज्ञातस्ततस्ते दर्शितं जगत्॥ ५६.५२ ॥ <br>
अभ्यनतरं शरीरस्य प्रविष्टोऽसि यदा मम।
दृष्ट्वा लोकं समस्तं हि विस्मिनो नावबुध्यसे॥ ५६.५३ ॥ <br>
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया।
आख्यातस्ते मयाचाऽऽत्मा दुर्ज्ञेयो हि सुरासुरैः॥ ५६.५४ ॥ <br>
यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः।
तावत्त्वमिह स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५५ ॥ <br>
ततो विबुद्धे तस्मिस्तु सर्वलोकपितामहे।
एको भूतानि स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५६ ॥ <br>
आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च।
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम्॥ ५६.५७ ॥ <br>
'''ब्रह्मोवाच
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः॥ ५६.५८ ॥ <br>
'''श्रीभगवानुवाच
मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः।
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम्॥ ५६.५९ ॥ <br>
आयुष्मानसि देवानां मद्‌भक्तोऽसि दृढव्रतः।
तेन त्वमसि विप्रेन्द्र पुनर्दोर्घायुराप्नुहि॥ ५६.६० ॥ <br>
'''ब्रह्मोवाच
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत्॥ ५६.६१ ॥ <br>
'''मार्कण्डेय उवाच
दृष्टं परं हि देवश तव रूपं द्विजोत्तम।
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे॥ ५६.६२ ॥ <br>
एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः।
लोकानां च हितार्थाय नानाभावप्रशान्तये॥ ५६.६३ ॥ <br>
शैवभागवतानां च वादार्थप्रतिषेधकम्।
अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे॥ ५६.६४ ॥ <br>
शिवस्याऽऽयतनं देव करोमि परमं महत्।
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्॥ ५६.६५ ॥ <br>
ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्तो हरीश्वरौ।
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम्॥ ५६.६६ ॥ <br>
'''श्रीभगवानुवाच
यदेतत्परमं देवं कारणं भुवनेश्वरम्।
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये॥ ५६.६७ ॥ <br>
ममाऽऽदिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम्।
तत्प्रभावाच्छिवलोके तिष्ठ च तथाऽक्षयम्॥ ५६.६८ ॥ <br>
शिवे संस्थापिते विप्र मम संस्थापनं भवेत्।
नाऽऽवयोरन्तरं किंचिदेकभावौ द्विधा कृतौ॥ ५६.६९ ॥ <br>
यो रुद्रः स्वयं विष्णुर्यो विष्णुः स सहेश्वरः।
उभयोरन्तरं नास्ति पवनाकासयोरिव॥ ५६.७० ॥ <br>
मोहितो नाभिजानाति य एव गरुडध्वजः।
वृषध्वजः स एवेति त्रिपुरध्नं त्रिलोचनम्॥ ५६.७१ ॥ <br>
तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम्।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्॥ ५६.७२ ॥ <br>
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः॥ ५६.७३ ॥ <br>
'''ब्रह्मोवाच
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः॥ ५६.७४ ॥ <br>
इति श्रीमहापुराणे आदिब्रामह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयस्य श्रीभगवद्‌दर्शनं नाम षट्पञ्चाशत्तमोऽध्यायः॥ ५६ ॥ <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_५६" इत्यस्माद् प्रतिप्राप्तम्