"ऋग्वेदः सूक्तं १०.१२४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुमत्रिवृतं सप्ततन्तुम्
असो हव्यवाळ उतहव्यवाळुत नः पुरोगा जयोगेवदीर्घंज्योगेव दीर्घं तम आशयिष्ठाः ॥१॥
अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि ।
अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि ।
शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥२॥
शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि ॥
पश्यन्नन्यस्या अतिथिं वयाया रतस्यऋतस्य धाम वि मिमेपुरूणिमिमे पुरूणि
शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥३॥
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानःवृणानः पितरंजहामिपितरं जहामि
अग्निः सोमो वरुणस्ते चयवन्तेच्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायनतदवाम्यायन् ॥४॥
निर्माया उ तयेत्ये असुरा अभूवन तवंअभूवन्त्वं च मा वरुण कामयासे ।
रतेनऋतेन राजन्नन्र्तंराजन्ननृतं विविञ्चन ममविविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥५॥
इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् ।
हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥६॥
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जतसृजत्
क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥७॥
ता अस्य जयेष्ठमिन्द्रियंज्येष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधयाक्षेति स्वधया मदन्तीः ।
ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥८॥
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्येदिव्यानां चरन्तमसख्ये चरन्तम्
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युःनि चिक्युः कवयो मनीषा ॥९॥
 
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि ।
अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन ॥
निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे ।
रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि ॥
इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम ।
हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम ॥
 
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत ।
कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति ॥
ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः ।
ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन ॥
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२४" इत्यस्माद् प्रतिप्राप्तम्