"पृष्ठम्:मृच्छकटिकम्.pdf/२३३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''भिक्षु'''-उद्देदु उईदु बुद्धोवाशिआ एवं पादव... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''भिक्षु'''-उद्देदु उईदु बुद्धोवाशिआ एवं पादवसमीवजादं लदं
{{gap}}'''भिक्षु'''-उट्ठेदु उट्ठेदु बुद्धोवाशिआ एवं पादवसमीवजादं लदं
ओलंबिअ । [उत्तिष्ठत्तिष्ठतु बुद्धोपासिकैतां पदिएसमीपजातां लताम-
ओलंबिअ । [उत्तिष्ठत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लताम-
वलम्ब्य । ] ( इति लतां नामयति )।
वलम्ब्य । ] ( इति लतां नामयति )।


{{c|( वसन्तसेना गृहीत्वोत्तिष्ठति )}}
{{c|( वसन्तसेना गृहीत्वोत्तिष्ठति )}}


{{gap}}'''भिक्षुः'''--एदरिंश विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं
{{gap}}'''भिक्षुः'''--एदश्शि विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं
शमशशिदमआ भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं
शमशशिदमआ भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं
गच्छदु बुद्धोवाशिअ । ( इति परिकामति, दृष्ट्वा ) ओशलध अजा | ओ-
गच्छदु बुद्धोवाशिआ । ( इति परिकामति, दृष्ट्वा ) ओशलध अज्जा | ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे
शलध । एशा तलुणी इन्थि, एशो भिक्खु त्ति शुद्धे मम एशे
धम्मे ।
धम्मे ।


{{block center|{{bold|<poem>इत्थशंजदो मुहशंजो ईदियशंजदो शे खु माणुशे ।।
{{block center|{{bold|<poem>हत्थशंजदो मुहशंजदो इंदियशंजदो शे खु माणुशे ।।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिश्चले ॥ ४७ ।।</poem>}}}}
किं कलेदि लाअउले तश्श पललोओ हत्थे णिश्चले ॥ ४७ ।।</poem>}}}}


{{gap}}[ एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वतमना भूत्वो-
{{gap}}[ एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वतमना भूत्वोपासिका गेहं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका। अपसरत
आर्याः ! अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।
पासिका गेहं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका। अपसरत
आर्योः ! अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः ।


{{block center|{{bold|<poem>इस्तसंग्रतो मुखर्सयतः इन्द्रियसंयतः स खलु मनुष्यः ।
{{block center|{{bold|<poem>हस्तसंयतो मुखसंयतः इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हुस्से मिलः ॥]</poem>}}}}
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥]</poem>}}}}
{{c|( इति निष्क्रान्ताः )}}
{{c|( इति निष्क्रान्ताः )}}


पङ्क्तिः २६: पङ्क्तिः २४:


{{rule}}
{{rule}}
जेब स एव ॥ से अस्याः । वरे मनागिष्टम् ॥ ओलंबिअ अवलम्ब्य । तत्र
ज्जेव्व स एव ॥ से अस्याः । वरं मनागिष्टम् ॥ ओलंबिअ अवलम्ब्य । तत्र
समास्तमना भूत्वा ।
समाश्वस्तमना भूत्वा ।
{{c|इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ॥ ८ ॥}}
{{c|इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ॥ ८ ॥}}
{{rule|4em}}
{{rule|4em}}
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२३३" इत्यस्माद् प्रतिप्राप्तम्