"ब्रह्मपुराणम्/अध्यायः ६३" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ त्रिषष्टितमोऽध्यायः'''
'''पञ्चतीर्थोमाहात्म्यनिरूपणम्'''
'''ब्रह्मोवाच'''
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसंभवम्।
इन्द्रद्युम्नसरो नाम यत्राऽऽस्ते पावनं शुभम्।। ६३.१ ।।
 
गत्वा तत्र शुचिर्धीमानाचम्य मनसा हरिम्।
ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत्।। ६३.२ ।।
 
अश्वमेधाङ्गसंभूत तीर्थं सर्वाघनाशन।
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते।। ६३.३ ।।
 
एवमुच्चार्य विधिवत्स्नात्वा देवानृषीन्पितॄन्।
तिलोदकेन चान्यांश्च संतर्प्याऽऽचम्य वाग्यतः।। ६३.४ ।।
 
दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोत्तमम्।
दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः।। ६३.५ ।।
 
सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत्।
कामगेन विमानेन विष्णुलोकं स गच्छति।। ६३.६ ।।
 
भुक्त्वा तत्र सुखान्भोगान्यावच्चन्द्रार्कतारकम्।
च्युतस्तस्मादिहाऽऽयातो मोक्षं च लभते ध्रुवम्।। ६३.७ ।।
 
एवं कृत्वा पञ्चतीर्थोमेकादश्यामुपोषितः।
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत्पुरुषोत्तम्।। ६३.८ ।।
 
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाऽच्युतालये।
प्रयाति परमं स्थानं यस्मान्नाऽऽवर्तते पुनः।। ६३.९ ।।
 
मुनय ऊचुः
मासानन्यान्परित्यज्य माघादीन्प्रपितामह।
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो।। ६३.१० ।।
 
ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
ज्येष्ठं मासं तथा तेभ्यः प्रशंसामि पुनः पुनः।। ६३.११ ।।
 
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च।
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः।। ६३.१२ ।।
 
नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे।
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा।। ६३.१३ ।।
 
स्नानदानादिकं तस्माद्देवताप्रेक्षणं द्विजाः।
यत्किंचित्क्रियते तत्र तस्मिन्कालेऽक्षयं भवेत्।। ६३.१४ ।।
 
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः।
हरते दश पापानि तस्माद्दशहरा स्मृता।। ६३.१५ ।।
 
यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां सुसंयतः।
सर्वपापाविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः।। ६३.१६ ।।
 
उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम्।
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन्नरः।। ६३.१७ ।।
 
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम्।
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत्।। ६३.१८ ।।
 
विषुवद्दिवसे प्राप्ते पञ्चतीर्थोविधानतः।
कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः।। ६३.१९ ।।
 
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति।। ६३.२० ।।
 
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम्।
वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम्।। ६३.२१ ।।
 
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत्पुरुषोत्तमम्।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति।। ६३.२२ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पञ्चतीर्थोमाहात्म्निरूपणं नाम त्रिषष्टितमोऽध्यायः।। ६३ ।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_६३" इत्यस्माद् प्रतिप्राप्तम्