"ब्रह्मपुराणम्/अध्यायः ६४" इत्यस्य संस्करणे भेदः

adding contents
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथ चतुःषष्टितमोऽध्यायः'''
'''अथ त्रिषष्टितमोऽध्यायः'''
'''महाज्यैष्ठीप्रशंसावर्णनम्'''
'''पञ्चतीर्थोमाहात्म्यनिरूपणम्'''
'''ब्रह्मोवाच'''
यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः।
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसंभवम्।
प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम्।। ६४.१ ।।
इन्द्रद्युम्नसरो नाम यत्राऽऽस्ते पावनं शुभम्।। ६३.१ ।।
 
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः।
गत्वा तत्र शुचिर्धीमानाचम्य मनसा हरिम्।
नरो द्वादशयायत्रायाः फलं प्राप्नोति चाधिकम्।। ६४.२ ।।
ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत्।। ६३.२ ।।
 
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये।
अश्वमेधाङ्गसंभूत तीर्थं सर्वाघनाशन।
गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे ।। ६४.३ ।।
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते।। ६३.३ ।।
 
कोकामुखे शूकरे च मथुरायां मरुस्थले।
एवमुच्चार्य विधिवत्स्नात्वा देवानृषीन्पितॄन्।
शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे।। ६४.४ ।।
तिलोदकेन चान्यांश्च संतर्प्याऽऽचम्य वाग्यतः।। ६३.४ ।।
 
पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः।
दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोत्तमम्।
शङ्खोद्वारे द्वारकाया तथा बदरिकाश्रमे।। ६४.५ ।।
दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः।। ६३.५ ।।
 
लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने।
सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत्।
कामालये कोटितीर्थे तथा चामरकण्टके।। ६४.६ ।।
कामगेन विमानेन विष्णुलोकं स गच्छति।। ६३.६ ।।
 
लोहर्गले जम्बुमार्गे सोमतीर्थे पृथूदके।
भुक्त्वा तत्र सुखान्भोगान्यावच्चन्द्रार्कतारकम्।
उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके।। ६४.७ ।।
च्युतस्तस्मादिहाऽऽयातो मोक्षं च लभते ध्रुवम्।। ६३.७ ।।
 
एकाम्रके च केदारे काश्यां च विरजे द्विजाः।
एवं कृत्वा पञ्चतीर्थोमेकादश्यामुपोषितः।
कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने।। ६४.८ ।।
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत्पुरुषोत्तम्।। ६३.८ ।।
 
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये।
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाऽच्युतालये।
सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा।। ६४.९ ।।
प्रयाति परमं स्थानं यस्मान्नाऽऽवर्तते पुनः।। ६३.९ ।।
 
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः।
मुनय ऊचुः
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु।। ६४.१० ।।
मासानन्यान्परित्यज्य माघादीन्प्रपितामह।
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो।। ६३.१० ।।
 
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा।
ब्रह्मोवाच
तापी पयोष्णी कावेरी शिप्रा चर्मण्वती द्विजाः।। ६४.११ ।।
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
ज्येष्ठं मासं तथा तेभ्यः प्रशंसामि पुनः पुनः।। ६३.११ ।।
 
वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा।
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च।
ऋषिकुल्या कुमारी च विपाशाचदृषद्वती।। ६४.१२ ।।
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः।। ६३.१२ ।।
 
सरयूर्नाकगङ्गा च गण्डकी च महानदी।
नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे।
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी।। ६४.१३ ।।
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा।। ६३.१३ ।।
 
महानदी वैतरणी याश्चान्या नानुकीर्तिताः।
स्नानदानादिकं तस्माद्देवताप्रेक्षणं द्विजाः।
अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः।। ६४.१४ ।।
यत्किंचित्क्रियते तत्र तस्मिन्कालेऽक्षयं भवेत्।। ६३.१४ ।।
 
पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च।
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः।
सागरेषु च शैलेषु नदीषु च सरःसु च।। ६४.१५ ।।
हरते दश पापानि तस्माद्दशहरा स्मृता।। ६३.१५ ।।
 
यत्फलं सर्वतीर्थेषु सर्वेष्वायतनेषु च।
यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां सुसंयतः।
तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः।। ६४.१६ ।।
सर्वपापाविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः।। ६३.१६ ।।
 
तस्मात्सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे।
उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम्।
महाज्यैष्ठ्यां मुनिश्रेष्ठ सर्वकामफलेप्सुभिः।। ६४.१७ ।।
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन्नरः।। ६३.१७ ।।
 
दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह।
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम्।
विष्णुलोकं नरो याति समुद्धृत्य समं कुलम्।। ६४.१८ ।।
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत्।। ६३.१८ ।।
 
भुक्त्वा तत्र वरान्भोगान्यावदाभूतसंप्लवम्।
विषुवद्दिवसे प्राप्ते पञ्चतीर्थोविधानतः।
पुण्यादिहाऽऽगत्य चतुर्वेदी द्विजो भवेत्।। ६४.१९ ।।
कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः।। ६३.१९ ।।
 
स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः।
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।। ६४.२० ।।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति।। ६३.२० ।।
 
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे महाज्येष्ठीप्रशंसावर्णनं नाम चतुःषष्टितमोऽध्यायः।। ६४ ।।
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम्।
वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम्।। ६३.२१ ।।
 
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत्पुरुषोत्तमम्।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति।। ६३.२२ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पञ्चतीर्थोमाहात्म्निरूपणं नाम त्रिषष्टितमोऽध्यायः।। ६३ ।।
 
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_६४" इत्यस्माद् प्रतिप्राप्तम्