"ब्रह्मपुराणम्/अध्यायः १५९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''वंजरासंगमतीर्थवर्णनम्
 
'''ब्रह्मोवाच
वंजरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम्।
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा।। १५९.१ ।। <br>
दासत्वमगमत्पूर्वं नागानां गरुडः खगः।
मातृदास्यात्तदा दुःखपरिसंतप्तमानसः।। <br>
कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन्।। १५९.२ ।। <br>
'''गरुड उवाच
त एव धन्या लोकेऽस्मिन्कृतपुण्यास्त एव हि।
नान्यसेवा कृता यैस्तु न येषां व्यसनागमः।। १५९.३ ।। <br>
सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च।
स्वदेहप्रभवो धन्या धिग्धिगन्यवशे स्थितान्।। १५९.४ ।। <br>
'''ब्रह्मोवाच
इति चिन्तासमाविष्टो जननीमेत्य दुःखितः।
पर्यपृच्छदमेयात्मा वैनतेयोऽथ मातरम्।। १५९.५ ।। <br>
'''गरुड उवाच
क स्यापराधान्मातस्त्वं पितुर्वा मम वाऽन्यतः।
दासीत्वमाप्ता वद तत्कारणं मम पृच्छतः।। १५९.६ ।। <br>
'''ब्रह्मोवाच
साऽब्रवीत्पुत्रमात्मीयमरुणस्यानुजं प्रियम्।। १५९.७ ।। <br>
'''विनतोवाच
नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः।
यस्या वाक्यं विपर्येति सा दासी स्यान्मयोदितम्।। १५९.८ ।। <br>
कद्रूश्चापि तथैवाहं सा मया संयुता ययौ।
कद्र्वा ममाभवद्वादश्छद्‌मनाऽहं तया जिता।। १५९.९ ।। <br>
विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते।
एवं दासीत्वमगमं कद्र्‌वाः कश्यपनन्दन।। <br>
यदा दासी तु जाताऽहं दासोऽभूस्त्वं द्विजन्मज।। १५९.१० ।। <br>
'''ब्रह्मोवाच
तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः।
न किंचिदूचे जननीं चिन्तयन्भवितव्यताम्।। १५९.११ ।। <br>
कद्रुः कदाचित्सा प्राह पुत्राणां हितमिच्छती।
आत्मनो भूतिमिच्छन्ती विनतां खगमातरम्।। १५९.१२ ।। <br>
'''कद्रूरुवाच
पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः।
अहो लोकत्रयेऽप्यस्मिन्धन्याऽसि बत दास्यपि।। १५९.१३ ।। <br>
'''ब्रह्मोवाच
स्वदुःखं गूहमाना सा कद्रुं प्राह सुविस्मिता।। १५९.१४ ।। <br>
'''विनतोवाच
तव पुत्रास्तु किमिति रविं द्रष्टुं न यान्ति च।। १५९.१५ ।। <br>
'''कद्रुरुवाच
पुत्रान्मदीयान्सुभगे नय नागालयं प्रति।
समुद्रस्य समीपे तु तदाऽस्ते शीतलं सरः।। १५९.१६ ।। <br>
'''रह्मोवाच
सुपर्णस्त्ववहन्नागान्कद्रुं च विनता तथा।
ततः प्रोवाच मुदिता वैनतेयस्य मातरम्।। १५९.१७ ।। <br>
सुराणां नेतु निलयं गरुडो मत्सुतानिति।
पुनः प्राह सर्पमाता गरुडं विनयान्वितम्।। १५९.१८ ।। <br>
'''सर्पमातोवाच
पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम्।
नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम।। <br>
हण्डे त्वं नय पुत्रान्मे सूर्यमडण्लमन्वहम्।। १५९.१९ ।। <br>
'''ब्रह्मोवाच
सा वेपमाना विनता दीना कद्रुमभाषत।। १५९.२० ।। <br>
विनतोवाच
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान्।
दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते।। १५९.२१ ।। <br>
'''ब्रह्मोवाच
विनता स्वसुतं प्राह विहगानामधीश्वरम्।
तमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः।। १५९.२२ ।। <br>
भास्वन्तमित्युवाचेयं मां सर्पजननी हठात्।
तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः।। १५९.२३ ।। <br>
तदाऽऽरूढं सर्पसैन्यं गरुडं विहगाधिपम्।
शनैः शनैरुपगमद्यत्र देवो दिवाकरः।। <br>
ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः।। १५९.२४ ।। <br>
'''सर्पा ऊचुः
निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः।
अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा।। <br>
यामस्त्वया वा गरुड विहाय त्वामथापि वा।। १५९.२५ ।। <br>
'''ब्रह्मोवाच
एवं नागैरुच्यमान आदित्यं दर्शयामि वः।
इत्युक्त्वा गगनं शीघ्रं जगामाऽऽदित्यससंमुखः।। १५९.२६ ।। <br>
दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति।
बहवः शतसाहस्राः पीडिता दग्धविग्रहाः।। १५९.२७ ।। <br>
पुत्राणामार्तसंनादं पतितानां महीतले(?)।
आश्वासितुं समायाता तान्सा कद्रुः सविह्वला।। १५९.२८ ।। <br>
उवाच विनतां कद्रुस्तव पुत्रोऽतिदुष्कृतम्।
कृतावानतिदुर्मेधा येषां शान्तिर्न विद्यते।। १५९.२९ ।। <br>
नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः।
स काश्यपो बृहत्तेजा यद्यत्र स्यादनामयम्।। १५९.३० ।। <br>
भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि।
कद्र्वास्तद्वचनं श्रुत्वा विनता ह्यतिभीतवत्।। १५९.३१ ।। <br>
पुत्रमाह महात्मानं गरुडं विहगाधिपम्।। १५९.३२ ।। <br>
'''विनतोवाच
नेदं युक्ततरं पुत्र भूषणं विनयेन हि।
वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते।। १५९.३३ ।। <br>
नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्यं कदाचन।
श्रोत्रिये चान्त्यजे वाऽपि समं चन्द्रः प्रकाशते।। १५९.३४ ।। <br>
कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक।
प्रसह्य कर्तुं ये साक्षादशक्ताः पुरुषाधमाः।। १५९.३५ ।। <br>
'''ब्रह्मोवाच
विनता च ततः प्राह कद्रुं तां सर्पमातरम्।। १५९.३६ ।। <br>
'''विनतोवाच
किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत्।
जरया तु गृहीतास्ते वद शान्तिं करोमि तत्।। १५९.३७ ।। <br>
''बह्मोवाच
कद्रुरप्याह विनतां रसातलगतं पयः।
तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति।। १५९.३८ ।। <br>
कद्रुवास्तद्वचनं श्रुत्वा रसातलगतं पयः।
क्षणेनैव समानीय नागांस्तानभ्यषेचयत्।। <br>
ततः प्रोवाच गरुडो मघवानं शतक्रतुम्।। १५९.३९ ।। <br>
'''गरुड उवाच
मेघाश्चाप्यत्र वर्षन्तु त्रैलोक्यस्योपकारिणः।। १५९.४० ।। <br>
'''ब्रह्मोवाच
तथा ववर्ष पर्जन्यो नागानामभवच्छिवम्।
रसातलभवं गाङ्गं नागसंजीवनं पयः।। १५९.४१ ।। <br>
जराशोकविनाशार्थमानीतं गरुडेन यत्।
यत्राभिषेचिता नागास्तन्नागालयमुच्यते।। १५९.४२ ।। <br>
गरुडेन यतो वारि आनीतं तद्रसातलात्।
तद्‌गाङ्गं वारि सर्वेषं सर्वपापप्रणाशनम्।। १५९.४३ ।। <br>
जराया वारणं यस्मान्नागानामभवच्छिवम्।
रसातलभवं गाङ्गं नागसंजीवनं यतः।। १५९.४४ ।। <br>
जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे।
साक्षादमृतसंवाहा वंजरा साऽभवन्नदी।। १५९.४५ ।। <br>
जरादारिद्‌यसंतापहारिणी क्लेशवारिणी।
रसातलभवा गङ्गा मर्त्यलोकभवा तु या।। १५९.४६ ।। <br>
तयोश्च संगमो यः स्यात्किं पुनस्तत्र वर्ण्यते।
यस्यानुस्मणादेव नाशं यान्त्यघसंचयाः।। १५९.४७ ।। <br>
तत्र च स्नानदानानां फलं को वक्तुमीश्वरः।
सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः।। १५९.४८ ।। <br>
सर्वसंपत्तिदातॄणां सर्वपापौघहारिणाम्।
वंजरासंगमसमं तीर्थं क्वापि न विद्यते।। <br>
यदनुस्मरणेनापि विपद्यन्ते विपत्तयः।। १५९.४९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वंजरासंगमादिसपादलक्षतीर्थवर्णनं नामैकोनषष्ट्यधिकशततमोऽध्यायः।। १५९ ।। <br>
गौतमीमाहात्म्ये नवतितमोऽध्यायः।। ९० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५९" इत्यस्माद् प्रतिप्राप्तम्