"ब्रह्मपुराणम्/अध्यायः १६१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''कुशतर्पणतीर्थवर्णनम्
 
'''ब्रह्मोवाच
कुशतर्पणमाख्यातं प्रणीतासंगमं तथा।
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम्।। १६१.१ ।। <br>
तस्य स्वरूपं वक्ष्यामि श्रृणु पापहरं शुभम्।
विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः।। १६१.२ ।। <br>
यदङ्‌घ्रिभ्योऽभवन्नद्यो गोदाभीमरथीमुखाः।
यत्राभवत्तद्विरजमेकवीरा च यत्र सा।। १६१.३ ।। <br>
न तस्य महिमा कैश्चिदपि शक्योऽनुवर्णितुम्।
तस्मिन्गिरौ पुण्यदेशे श्रृणु नारद यत्नतः।। १६१.४ ।। <br>
गुह्याद्‌गुह्यतरं वक्ष्ये साक्षाद्वेदोदितं शुभम्।
यन्न जानन्ति मुनयो देवाश्च पितरोऽसुराः।। १६१.५ ।। <br>
तदहं प्रीतये वक्ष्ये श्रवणात्सर्वमकामदम्।
परः स पुरुषो ज्ञेयो ह्यव्यक्तोऽक्षर एव तु।। १६१.६ ।। <br>
अपरश्च क्षरस्तस्मात्प्रकृत्यन्वित एव च।
निराकारात्सावयवः पुरुषः समजायत।। १६१.७ ।। <br>
तस्मादापः समुद्‌भूता अद्‌भ्यश्च पुरुषस्तथा।
ताभ्यामब्जं समुद्‌भूतं तत्राहमभवं मुने।। १६१.८ ।। <br>
पृथिवी वायुराकाश आपो ज्योतिस्तथैव च।
एते मत्तः पूर्वतरा एकदैवाभवनन्मुने।। १६१.९ ।। <br>
एतानेव प्रपश्यामि नान्यत्स्थावरजङ्मम्।
नैव वेदास्तदा चाऽऽसन्नाहं द्रष्टाऽस्मि किंचन।। १६१.१० ।। <br>
यस्मादहं समुद्‌भूते न पश्येयं तमप्यथ।
तूष्णीं स्थिते मयि तदा अश्रैषं वाचमुत्तमाम्।। १६१.११ ।। <br>
'''आकाशवागुवाच
ब्रह्मन्कुरु जगत्सृष्टिं स्थावरस्य चरस्य च।। १६१.१२ ।। <br>
'''ब्रह्मोवाच
ततोऽहमब्रवं वाचं परुषां तत्र नारद।
कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत्।। १६१.१३ ।। <br>
सैव वागब्रवीद्देवी प्रकृतिर्याऽभिधीयते।
विष्णुना प्रेतिरा माता जगदीशा जगन्मयी।। १६१.१४ ।। <br>
'''आकाशवागुवाच
यज्ञं पुरु ततः शक्तिस्ते भवित्री न संशयः।
यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन्सनातनी।। १६१.१५ ।। <br>
किं यज्वनामसाध्यं स्यादिह लोके परत्र च।। १६१.१६ ।। <br>
'''ब्रह्मोवाच
पुनस्तामब्रवं देवीं क्व वा केनेति तद्वद।
यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति।। १६१.१७ ।। <br>
'''आकाशवागुवाच
ओंकारभूता या देवी मातृकल्पा जगन्मयी।
कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम्।। १६१.१८ ।। <br>
स एव साधनं ते स्यात्तेन तं यज सुव्रत।
यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम्।। १६१.१९ ।। <br>
हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते।। १६१.२० ।। <br>
'''ब्रह्मोवाच
पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते।
तदा नारद नैवाऽऽसीद्भागीरथ्यथ नर्मदा।। १६१.२१ ।। <br>
यमुना नैव तापी मा सरस्वत्यथ गौतमी।
समुद्रो वा नदः कश्चिन्न सरः सरितोऽमलाः।। <br>
सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः।। १६१.२२ ।। <br>
'''दैवी वागुवाच
सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः।
दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे।। <br>
सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया।। १६१.२३ ।। <br>
'''ब्रह्मोवाच
तत्तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम्।
तं प्रदेशमथाऽऽगत्य स्थातव्यं क्वेत्यचिन्तयम्।। <br>
ततो मामब्रवीत्सैव विष्णोर्वाण्यशरीरिणी।। १६१.२४ ।। <br>
'''आकाशवागुवाच
इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि।
संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते।। १६१.२५ ।। <br>
कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम।
यद्वदन्त्यखिला वेदा विधे तत्तत्समाचर।। १६१.२६ ।। <br>
'''ब्रह्मोवाच
इतिहासपुराणानि यदन्यच्छब्दगोचरम्।
स्वतो मुखे मम प्रायादभूच्च स्मृतिगोचरम्।। १६१.२७ ।। <br>
वेदार्थश्च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च।
ततः पुरुषसूक्तं तदस्मरं लोकविश्रुतम्।। १६१.२८ ।। <br>
यज्ञोपकरणं सर्वं तदुक्तं च त्वकल्पयम्।
तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम्।। १६१.२९ ।। <br>
अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान्।
दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः।। १६१.३० ।। <br>
मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः।
चतुदशीतिपर्यन्तं योजनानि महामुने।। १६१.३१ ।। <br>
मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः।
तत्र मध्ये वेदिका स्याद्‌गार्हपत्योऽस्य(?)दक्षिणे।। १६१.३२ ।। <br>
तत्र चाऽऽहवनीयस्य एवमग्नींस्त्वकल्पयम्(?)।
विना पत्न्या न सिध्येत यज्ञ श्रुतिनिदर्शनात्।। १६१.३३ ।। <br>
शरीरमात्मनोऽहं वै द्वेधा चाकरवं मुने।
पूर्वार्धेन ततः पत्नी ममाभूद्यज्ञसिद्धये।। १६१.३४ ।। <br>
उत्तरेण त्वहं तद्वदर्धो जाया इति श्रुतेः।
कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद।। १६१.३५ ।। <br>
अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद्धविः।
ऋतं च प्रवृषं पुत्र तदा बर्हिरकल्पयम्।। १६१.३६ ।। <br>
छन्दांसि सप्त वै तत्र तदा परिधयोऽभवन्।
कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः।। १६१.३७ ।। <br>
योऽनादिश्च त्वनन्तश्च स्वयं कालोऽभवत्तदा।
यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम्।। १६१.३८ ।। <br>
सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत्पशुः।
ततोऽहमब्रवं वाचं वैष्णवीमशरीरिणीम्।। १६१.३९ ।। <br>
विनैव पशुना नायं यज्ञः परिसमाप्यते।
ततो मामवदद्देवी सैव नित्याऽशरीरिणी।। १६१.४० ।। <br>
'''आकाशवागुवाच
पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम्।। १६१.४१ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने।
मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि।। १६१.४२ ।। <br>
सा च मामब्रवीद्देवी ब्रह्मन्मां त्वं पशुं कुरु।
तदा विज्ञाय पुरुषं जनकं मम चाव्ययम्।। १६१.४३ ।। <br>
कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम्।
बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः।। १६१.४४ ।। <br>
एतस्मिन्नन्तरे तत्र तस्मात्सर्वमभूदिदम्।
ब्राह्मणास्तु मुखात्तस्याभवन्बाह्वेश्च क्षत्रियाः।। १६१.४५ ।। <br>
मुखादिन्द्रस्तथाऽग्निश्च श्वसनः प्राणतोऽभवत्।
दिशः श्रोत्रात्तथा शीर्ष्णः सर्वः स्वर्गौऽभवत्तदा।। १६१.४६ ।। <br>
मनसश्चन्द्रमा जातः सूर्योऽभूच्चक्षुषस्तथा।
अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च।। १६१.४७ ।। <br>
पद्भ्यां शूद्रश्च संजातस्तथा भूमिरजायत।
ऋषयो रोमकूपेभ्य ओषध्यः केशतोऽभवन्।। १६१.४८ ।। <br>
ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतोऽभवन्।
कृमिकीटपतङ्गादि पायूपस्थादजायत।। १६१.४९ ।। <br>
स्थावरं जङ्गमं किंचिद्‌दृश्यादृश्यं च किंचन।
तस्मात्सर्वमभूद्देवा मत्तश्चाप्यभवन्पुनः।। <br>
एतस्मिन्नन्तरे सैव विष्णोर्वागब्रवीच्च माम्।। १६१.५० ।। <br>
'''आकाशवागुवाच
सर्वं संपूर्णमभवत्सृष्टिर्जाता तथेप्सिता।
इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च।। १६१.५१ ।। <br>
विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा।
ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च।। १६१.५२ ।। <br>
स्रुवं च पुरुषं पाशान्सर्वं ब्रह्मन्विसर्जय।। १६१.५३ ।। <br>
तद्वाक्समकालं तु क्रमशो यज्ञयोनिषु।
गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने।। १६१.५४ ।। <br>
पूर्वस्मिन्नपि चैवाग्नौ क्रमशो जुह्वतस्तदा।
तत्र तत्र जगद्योनिमनुसंधाय पूरुषम्।। १६१.५५ ।। <br>
मन्त्रपूतं शुचिः सम्यग्यज्ञदेवो जगन्मयः।
लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ।। १६१.५६ ।। <br>
शुक्लरूपधरो विष्णुर्भवेदाहवनीयके।
श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः।। १६१.५७ ।। <br>
सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः।
न तेन रहितं किंचिद्विष्णुना विश्वयोनिना।। १६१.५८ ।। <br>
प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः।
प्रणीतोदकमप्येतत्प्रणीतेति नदी शुभा।। १६१.५९ ।। <br>
व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ।
मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः।। १६१.६० ।। <br>
पतितास्तत्र तीर्थानि जातानि गुणवन्ति च।
संजाता मुनिशार्दुल स्नानात्क्रतुफलप्रदा।। १६१.६१ ।। <br>
याऽलंकृता सर्वाकालं देवदेवेन शार्ङ्गिणा।
सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा।। १६१.६२ ।। <br>
संमार्जिताः कुशा यत्र पतिता भूतले शुभे।
कुशतर्पणमाख्यातं बहुपण्यफलप्रदम्।। १६१.६३ ।। <br>
कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते।
पश्चाच्च संगता तत्र गौतमी कारणान्तरात्।। १६१.६४ ।। <br>
प्रणीतायां महाबुद्धे प्रणीतासंगमोऽभवत्।
कुशतर्पणदेशे तु तत्तीर्थं कुशतर्पणम्।। १६१.६५ ।। <br>
तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे।
विसृष्टो लोकपूज्योऽसौ विष्णोरासीत्समाश्रयः।। १६१.६६ ।। <br>
अक्षयश्चाभवच्छ्रीमानक्षयोऽसौ वटोऽभवत्।
नित्यश्च कालरूपोऽसौ स्मरणात्क्रतुपुण्यदः।। १६१.६७ ।। <br>
मद्देवयजनं चेदं दण्डकारण्यमुच्यते।
संपूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः।। १६१.६८ ।। <br>
यो विराडुच्यते वेदे यस्मान्मूर्तमजायत।
यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत्।। १६१.६९ ।। <br>
तमहं देवदेवशमभिवन्द्य व्यसर्जयम्।
योजनानि चतुर्विशंन्मद्देवयजनं शुभम्।। १६१.७० ।। <br>
तस्मादद्यापि कुण्डानि सन्ति च त्रीणि नारद।
यज्ञेश्वरस्वरूपाणि विर्ष्णोर्वै चक्रपाणिनः।। १६१.७१ ।। <br>
ततः प्रभृति चाऽऽख्यातं मद्देवयजनं च तत्।
तत्रस्थः कृमिकीटादिः सोऽप्यन्ते मुक्तिभाजनम्।। १६१.७२ ।। <br>
धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते।
विशेषाद्‌गौतमीश्लिष्टो देशः पुण्यतमोऽभवत्।। १६१.७३ ।। <br>
प्रणीतासंगमे चापि कुशतर्पण एव वा।
स्नानदानादि यः कुर्यात्स गच्छेत्परमं पदम्।। १६१.७४ ।। <br>
स्मरणं पठनं वाऽपि श्रवणं चापि भक्तितः।
सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः।। १६१.७५ ।। <br>
उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः।
षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम्।। १६१.७६ ।। <br>
वाराणस्या अपि मुने कुशतर्पणमुत्तमम्।
नानेन सदृशं तीर्थं विद्यते सचराचरे।। १६१.७७ ।। <br>
ब्रह्महत्यादिपापानां स्मरणादपि नाशनम्।
तीर्थमेतन्मुने प्रोक्तं स्वर्गद्वारं महीतले।। १६१.७८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये प्रणीतासंगमकुशतर्पणादिषडशीतिसहस्रतीर्थवर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः।। १६१ ।। <br>
गौतमीमाहात्म्ये द्विनवतितमोऽध्यायः।। ९२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६१" इत्यस्माद् प्रतिप्राप्तम्