"ब्रह्मपुराणम्/अध्यायः १६३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''सारस्वततीर्थवर्णनम्
 
'''ब्रह्मोवाच
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम्।
भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम्।। १६३.१ ।। <br>
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम्।
तत्रेमं श्रृणु वृत्तान्तं विस्तरेणाथ नारद।। १६३.२ ।। <br>
पुष्पोत्कटात्पूर्वभागे पर्वतो लोकविश्रुतः।
शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे।। १६३.३ ।। <br>
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः।
तस्मिञ्शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम्।। १६३.४ ।। <br>
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम्।
सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम्।। १६३.५ ।। <br>
अग्निशुश्रूषणपरं वेदाध्यनतत्परम्।
ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते।। १६३.६ ।। <br>
तस्मिन्गिरौ महापुण्ये देवद्विजभयंकरः।
यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः।। १६३.७ ।। <br>
कामरूपी विचरति नानारूपधरो वने।
क्षणं च ब्रह्मरूपेण कदाचिद्‌व्याघ्ररूपधृक्।। १६३.८ ।। <br>
कदाचिद्देवरूपेण कदाचित्पशुरूपधृक्।
कदाचित्प्रमदारूपः कदाचिन्मृगरूपतः।। १६३.९ ।। <br>
कदाचिद्‌बालरूपेण एवं चरति पापकृत्।
यत्राऽऽस्ते ब्राह्मणो विद्वाञ्शाकल्यो मुनिसत्तमः।। १६३.१० ।। <br>
तमायाति महापापी परशू राक्षसाधमः।
शुचुष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च।। १६३.११ ।। <br>
नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत्।
स कदाचिद्‌द्विजश्रेष्ठो देवानाभ्यर्च्य यत्नतः।। १६३.१२ ।। <br>
भोक्तुकामः किलाऽऽयातस्तत्रायात्परशुर्मुने।
ब्रह्मरूपधरो भूत्वा शिथिसः पलितोऽबली।।
कन्यामादाय कांचिच्च शाकल्यं वाक्यमब्रवीत्।। १६३.१३ ।। <br>
'''परशुरुवाच
भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज।
आतिथ्यकाले संप्राप्तं कृतकृत्योऽसि मानद।। १६३.१४ ।। <br>
त एव धन्या लोकेऽस्मिन्येषामतिथयो गृहात्।
पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे।। १६३.१५ ।। <br>
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत्।
अतिथिभ्यस्तु या दद्याद्‌दत्ता तेन वसुंधरा।। १६३.१६ ।। <br>
'''ब्रह्मोवाच
एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत्।
आसने चोपवेश्याथाज्ञानात्तं परशुं द्विजम्।। १६३.१७ ।। <br>
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ।
आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत्।। १६३.१८ ।। <br>
'''परशुरुवाच
दूरादभ्यागतं श्रान्तमनुगच्छन्ति देवताः।
तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः।। १६३.१९ ।। <br>
अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ।
अपवादी हरेत्पापमतिथिः स्वर्गसंक्रमः।। १६३.२० ।। <br>
अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते।
तत्क्षणादेव नश्यन्ति तस्य धर्मयशःश्रियः।। १६३.२१ ।। <br>
तस्मादभ्यागतः श्रान्तो याचेऽहं त्वं द्विजोत्तम।
दास्यसे यदि मे कामं तद्‌भोक्ष्येऽहं न चान्यथा।। १६३.२२ ।। <br>
'''ब्रह्मोवाच
दत्तमित्येव शाकल्यो भुङ्‌क्ष्वेत्येवाऽऽह राक्षसम्।
ततः प्रोवाच परशुरहं राक्षससत्तमः।। १६३.२३ ।। <br>
नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः।
बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः।। १६३.२४ ।। <br>
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा।
तस्मान्नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम।। १६३.२५ ।। <br>
'''ब्रह्मोवाच
श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत्।। १६३.२६ ।। <br>
'''शाकल्य उवाच
ये महाकुलंभूता विज्ञातसकलागमाः।
तत्प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम्।। १६३.२७ ।। <br>
यथोचितं कुरु सखे तथाऽपि श्रृणु मे वचः।
निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः।। १६३.२८ ।। <br>
ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः।
पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः।। १६३.२९ ।। <br>
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट्।
हृदयं रक्षतात्कृष्णो ह्यङ्गुली रक्षतान्मृगः।। १६३.३० ।। <br>
मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः।
श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद्भवः।।
नानापत्स्वेकशरणं देवां नारायणः स्वयम्।। १६३.३१ ।। <br>
'''ब्रह्मोवाच
एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम्।
मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः।। १६३.३२ ।। <br>
राक्षसस्तस्य वचनाद्भक्षणाय समुद्यतः।
नास्त्येव हृदये नूनं पापिनां करुणाकणः।। १६३.३३ ।। <br>
दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा।
ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत्।। १६३.३४ ।। <br>
'''परशुरुवाच
शङ्खचक्रगदापाणिं त्वां पश्येऽहं द्विजोत्तम।
सहस्रपादशिरसं सहस्राक्षकरं विभुम्।। १६३.३५ ।। <br>
सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम्।
त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः।। १६३.३६ ।। <br>
तस्मात्प्रसादये विप्र त्वमेव शरणं भव।
ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम्।। १६३.३७ ।। <br>
महतां दर्शनं ब्रह्मञ्जायते नहि निष्फलम्।
द्वेषादज्ञानतो वाऽपि प्रसङ्गाद्वा प्रमादतः।। १६३.३८ ।। <br>
अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते।। १६३.३९ ।। <br>
'''ब्रह्मोवाच
एतद्वाक्यं समाकर्ण्य राक्षसेन समीरितम्।
शाकल्यः कृपया प्राह वरदा सा सरस्वती।। १६३.४० ।। <br>
तवाचिराद्दैत्यपते ततः स्तुहि जनार्दनम्।
मनोरथफलप्राप्तौ नान्यन्नारायणस्तुतेः।। १६३.४१ ।। <br>
किंचिदप्यस्ति लोकेऽस्मिन्कारणं श्रृणु राक्षस।
प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति।। १६३.४२ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम्।
स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः।। १६३.४३ ।। <br>
तत्रापश्यद्दिव्यरूपां दिव्यगन्धानुलेपनाम्।
सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम्।। १६३.४४ ।। <br>
जगज्जाङ्यहरां विश्वजननीं भुवनेश्वरीम्।
तामुवाच विनीतात्मा परशुर्गतकल्मषः।। १६३.४५ ।। <br>
'''परशुरुवाच
गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम्।
तव प्रसादात्सा शक्तिर्यथा मे स्यात्तथा कुरु।। १६३.४६ ।। <br>
'''ब्रह्मोवाच
तथाऽस्त्विति च सा प्राह परशुं श्रीसरस्वती।
सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम्।। १६३.४७ ।। <br>
तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टोऽभवद्धरिः।
वरं प्रादाद्राक्षसाय कृपासिन्धुर्जनार्दनः।। १६३.४८ ।। <br>
जनार्दन उवाच
यद्यन्मनोगतं रक्षस्तत्तत्सर्वं भविष्यति।। १६३.४९ ।। <br>
'''ब्रह्मोवाच
शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः।
सरस्वत्याः प्रसादेन नरसिंहप्रसादतः।। १६३.५० ।। <br>
पापिष्ठोऽपि तदा रक्षः परशुर्दिवमेयिवान्।
सर्वतीर्थाङ्‌घ्रिपद्‌मस्य प्रसादाच्छार्ङ्गधन्वनः।। १६३.५१ ।। <br>
ततः प्रभृति तत्तीर्थं सारस्वतमिति श्रुतम्।
तत्र स्नानेन दानेन विष्णुलोके महीयते।। १६३.५२ ।। <br>
वाग्जवैष्णवशाकल्यपरशुप्रभवाणि हि।
बहून्यभूवंस्तीर्थानि तस्मिन्वै श्वेतपर्वते।। १६३.५३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये श्वेतपर्वतस्थशाकल्यादितीर्थवर्णनं नाम त्रिषष्ट्यधिकशततमोऽध्यायः।। १६३ ।। <br>
गौतमीमाहात्म्ये चतुर्नवतितमोऽध्यायः।। ९४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६३" इत्यस्माद् प्रतिप्राप्तम्