"ब्रह्मपुराणम्/अध्यायः १६४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''चिच्चिकतीर्थवर्णनम्
 
'''ब्रह्मोवाच
चिच्चिका(क)तीर्थमित्युक्तं सर्वरोगविनाशनम्।
सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम्।। १६४.१ ।। <br>
तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन्नगोत्तमे।
गङ्गाया उत्तरे पारे यत्र देवो गदाधरः।। १६४.२ ।। <br>
चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते।
सदा वसति तत्रैव मांसाशी श्वेतपर्वते।। १६४.३ ।। <br>
नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर्नगैः।
सेविते द्विजमुख्यैश्च गौतम्या चोपशोभिते।। १६४.४ ।। <br>
सिद्धिचारणगन्धर्वकिंनरामरसंकुले।
तत्समीपे नगः कश्चिद्द्विपदां च चतुष्पदाम्।। १६४.५ ।। <br>
रोगार्तिक्षुत्तृषाचिन्तामरणानां न भाजनम्।
एवं गुणान्विते शैले नानामुनिगणावृते।। १६४.६ ।। <br>
पूर्वदेशाधिपः कश्चित्पवमान इति श्रुतः।
क्षत्रधर्मरतः श्रीमान्देवब्राह्मणपालकः।। १६४.७ ।। <br>
बलेन महता युक्तः सपुरोधा वनं ययौ।
रेमे स्त्रीभिर्मनोज्ञाभिर्नृत्यवादित्रजैः सुखैः।। १६४.८ ।। <br>
स च एवं धनुष्पाणिर्मृगयाशीलिभिर्वृतः।
एवं भ्रमन्कदाचित्स श्रान्तो द्रुममुपागतः।। १६४.९ ।। <br>
गौतमीतीरसंभूतं नानापक्षिगणैर्वृतम्।
आश्रमाणां गृहपतिं धर्मज्ञमिव सेवितम्।। १६४.१० ।। <br>
तमाश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः।
स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम्।। १६४.११ ।। <br>
तत्रापश्यद्‌द्विजं स्थूलं द्विमुखं शोभनाकृतिम्।
चिन्ताविष्टं तथा श्रान्तं तमपृच्छन्नृपोत्तमः।। १६४.१२ ।। <br>
'''राजोवाच
को भवान्द्विमुखः पक्षी चिन्तावानिव लक्ष्यसे।
नैवात्र कश्चिद्‌दुःखार्तः कस्मात्त्वं दुःखमागतः।। १६४.१३ ।। <br>
'''ब्रह्मोवाच
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः।
समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन्मुहुः।। १६४.१४ ।। <br>
'''चिच्चिक उवाच
मत्तो भयं न चान्येषां मम वाऽन्योपपादितम्।
नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम्।। १६४.१५ ।। <br>
पश्येयं शून्यमेवाद्रिं ततः शोचामि मामहम्।
न लभामि सुखं किंचिन्न तृप्यामि कदाचन।।
निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम्।। १६४.१६ ।। <br>
'''ब्रह्मोवाच
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजाऽतिविस्मितः।। १६४.१७ ।। <br>
'''राजोवाच
को भवान्किं कृतं पापं कस्माच्छून्यश्च पर्वतः।
एकेनाऽऽस्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे।। १६४.१८ ।। <br>
किमुताऽऽस्यद्वयेन त्वं न तृप्तिमुपयास्यसि।
किंवा ते दुष्कृतं प्राप्तमिह जन्मन्यथो पुरा।। १६४.१९ ।। <br>
तत्सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात्।। १६४.२० ।। <br>
'''ब्रह्मोवाच
राजानं तं द्विजः प्राह निःश्वसन्नथ चिच्चिकः।। १६४.२१ ।। <br>
वक्ष्येऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत्।
अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः।। १६४.२२ ।। <br>
कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः।
वदे पुरस्तथा पृष्ठे अन्यदन्यच्च जन्तुषु।। १६४.२३ ।। <br>
परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः।
कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः।। १६४.२४ ।। <br>
मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः।
मनसा कर्मणा वाचा तापयामि जनान्बहून्।। १६४.२५ ।। <br>
अयमेव विनोदो मे सदा यत्परहिंसनम्।
युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा।। १६४.२६ ।। <br>
करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः।
न मया सदृशः कश्चित्पातकी भुवनत्रये।। १६४.२७ ।। <br>
तेनाहं द्विमुखो जातस्तापनाद्‌दुःखभाग्यहम्।
तस्माद्‌दुःखेन संतप्तः शून्योऽयं पर्वतो मम।। १६४.२८ ।। <br>
अन्यच्च शृणु भूपाल वाक्यं धर्मार्थसंहितम्।
ब्रह्महत्यासमं पापं तद्विना तदवाप्यते ।। १६४.२९ ।। <br>
क्षत्रियः संगरं गत्वा अथवाऽन्यत्र संगरात्।
पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम्।। १६४.३० ।। <br>
अविज्ञानं चोपविष्टं बिभेमति च वादिनम्।
तं यदि क्षत्रियो हन्यात्स तु स्याद्ब्रह्मघातकः।। १६४.३१ ।। <br>
अधीतं विस्मरति यस्त्वं करोति तथोत्तमम्।
अनादरं च गुरुषु तमाहुर्ब्रह्मघातकम्।। १६४.३२ ।। <br>
प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च।
अन्यद्धृदि वचस्यन्यत्करोत्यन्यत्सदैव यः।। १६४.३३ ।। <br>
गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः।
मिथ्या विनीतः पापात्मा स तु स्याद्ब्रह्मघातकः।। १६४.३४ ।। <br>
देवं वेदमथाध्यात्मं धर्मब्राह्मणसंगतिम्।
एतान्निन्दति यो द्वोषात्स तु स्याद्‌ब्रह्मघातकः।। १६४.३५ ।। <br>
एवं भूतोऽप्यहं राजन्दम्भार्थं लज्जया तथा।
सद्वृत्त इव वर्तेऽहं तस्माद्राजन्दिजोऽभवम्।। १६४.३६ ।। <br>
एवं भूतोऽपि सत्कर्म किंचित्कर्ताऽस्मि कुत्रचित्।
तेनाहं कर्मणा राजन्स्वतः स्मर्ता पुरा कृतम्।। १६४.३७ ।। <br>
'''ब्रह्मोवाच
तच्चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः।
कर्मणा केन ते मुक्तिरित्याह नृपतिर्द्विजम्।। १६४.३८ ।। <br>
इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट्।। १६४.३९ ।। <br>
'''चिच्चिक उवाच
अस्मिन्नेव नगश्रेष्ठे गौतम्या उत्तरे तटे।
गदाधरं नाम तीर्थं तत्र मां नय सुव्रत।। १६४.४० ।। <br>
तद्धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम्।
सर्वकामप्रदं चेति महद्‌भिर्मुनिभिः श्रुतम्।। १६४.४१ ।। <br>
न गौतम्यास्तथा विष्णोरपरं क्लेशनाशनम्।
सर्वभावेन तत्तीर्थं पश्येयमिति मे मतिः।। १६४.४२ ।। <br>
मत्कृतेन प्रयत्नेन नैतच्छक्यं कदाचन।
कथमाकाङ्‌क्षितप्राप्तिर्भवेद्‌दुष्कृतकर्मणाम्।। १६४.४३ ।। <br>
सप्रयत्नोऽप्यहं वीर न पश्ये तत्सुदुष्करम्।
तस्मात्तव प्रसादाच्च पश्येयं हि गदाधरम्।। १६४.४४ ।। <br>
अविज्ञापितदुःखज्ञं करुणावरुणालयम्।
यस्मिन्दृष्टे भवक्लेशा न दृश्यन्ते पुनर्नरैः।। १६४.४५ ।। <br>
दृष्ट्वैव तं दिवं यास्ये प्रसादात्तव सुव्रत।। १६४.४६ ।। <br>
'''ब्रह्मोवाच
एवमुक्तः स नृपतिश्चिच्चिकेन द्विजन्मना।
दर्शयामास तं देवं तां च गङ्गां द्विजन्मने।। १६४.४७ ।। <br>
ततः स चिच्चिकः स्नात्वा(प्राह)गङ्गां त्रैलोक्यपावनीम्।। १६४.४८ ।। <br>
'''चिच्चिक उवाच
गङ्गे गौतमि यावत्त्वां त्रीजगत्पावनीं नरः।
न पश्यत्युच्यते तावदिहामुत्रापि पातकी।। १६४.४९ ।। <br>
तस्मात्सर्वागसमपि मामुद्धर सरिद्वरे।
संसारे देहिनामन्या न गतिः काऽपि कुत्रचित्।।
त्वां विना विष्णुचरणसरोरुहसमुद्‌भवे।। १६४.५० ।। <br>
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः।
स्नानं चक्रे स्मरन्नन्तर्गङ्गे त्रायस्व मामिति।। १६४.५१ ।। <br>
'''ब्रह्मोवाच
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु।
पवमानाभ्यनुज्ञातस्तदैव दिवमाक्रमत्।। १६४.५२ ।। <br>
पवमानः स्वनगरं प्रययौ सानुगस्ततः।
ततः प्रभृति तत्तीर्थं पावमानं सचिच्चिकम्।। १६४.५३ ।। <br>
गदाधरं कोटितीर्थमिति वेदविदो विदुः।
कोटिकोटिगुणं कर्म कृतं तत्र भवेन्नृणाम्।। १६४.५४ ।। <br>
इति महापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पावमानचिच्चिकगदाधरकोटितीर्थवर्णनं नाम चतुःषष्ट्यधिकशततमोध्यायः।। १६४ ।। <br>
गौतमीमाहात्म्ये पञ्चनवतितमोऽध्यायः।। ९५ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६४" इत्यस्माद् प्रतिप्राप्तम्