"ब्रह्मपुराणम्/अध्यायः १६९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ९:
}}
<poem>
'''भिल्लतीर्थवर्णनम्
 
'''ब्रह्मोवाच
भिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम्।
महादेवपदाम्भोजयुगभक्तिप्रदायकम्।। १६९.१ ।। <br>
तत्राप्येवंविधां पुण्यां कथां श्रृणु महामते।
गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे।। १६९.२ ।। <br>
आदिकेश इति ख्यात ऋषिभिः परिपूजितः।
महादेवा लिङ्रूपी सदाऽऽस्ते सर्वकामदः।। १६९.३ ।। <br>
सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः।
तस्य भ्राता वेद इति स चापि परमो ऋषिः।। १६९.४ ।। <br>
तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम्।
नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ।। १६९.५ ।। <br>
भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः।
याते तस्मिन्द्विजवरे व्याधः परमधार्मिकः।। १६९.६ ।। <br>
तस्मिन्गिरिवरे पुण्ये मृगयां याति नित्यशः।
अटित्वा विविधान्देशान्मृगान्हत्वा यथासुखम्।। १६९.७ ।। <br>
मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः।
न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम्।। १६९.८ ।। <br>
आदिकेशं समागत्य न्यस्य मांसं ततो बहिः।
गङ्गां गत्वा मुखे वारिगृहीत्वाऽऽगत्य तं शिवम्।। १६९.९ ।। <br>
यस्य कस्यापि पत्राणि करेणाऽऽदाय भक्तितः।
अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः।। १६९.१० ।। <br>
आदिकेशं समागत्य वेदेनार्चितमोजसा।
पादेनाऽऽहत्य तां पूजां मुखानीतेन वारिणा।। १६९.११ ।। <br>
स्नापयित्वा शिवंदेवमर्चयित्वा तु पत्रकैः।
कल्पयित्वा तु(समर्पयति)तन्मांसं शिवो मे प्रीयतामिति।। १६९.१२ ।। <br>
नैव किंचित्स जानाति शिवभक्तिंविना शुभाम्।
ततो याति स्वकं स्थानं मांसेन तु यथागतम्।। १६९.१३ ।। <br>
करोत्येतादृ गागत्याऽऽगत्य प्रत्यहमेव सः।
तथाऽपीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः।। १६९.१४ ।। <br>
यावन्नायात्यसौ भिल्लः शिवस्तावन्न सौख्यभाक्।
भक्तानुकम्पितां शंभोर्मानातीतां तु वेत्ति कः।। १६९.१५ ।। <br>
संपूजयत्यादिकेशमुमया प्रत्यहं शिवम्।
एवं बहुतिथे काले याते वेदश्चुकोप ह।। १६९.१६ ।। <br>
पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम्।
कोनु विध्वंसते पापो मत्तः स वधमाप्नुयात्।। १६९.१७ ।। <br>
गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेरपि।
सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन्नरः।। १६९.१८ ।। <br>
एवं निश्चित्य मेधावी वेदः सिन्धोस्तथाऽनुजः।
कस्येयं पापचेष्टा स्यात्पापिष्ठस्य दुरात्मनः।। १६९.१९ ।। <br>
पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः।
कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः।। १६९.२० ।। <br>
मांसेन तरुपत्रैश्च स च वध्यो भवेन्मम।
एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा।। १६९.२१ ।। <br>
तं पश्येयमहं पापं पूजाकर्तारमीश्वरे।
एतस्मिन्नन्तरे प्रायाद्व्याधो देवं यथा पुरा।। १६९.२२ ।। <br>
नित्यवत्पूजयन्तं तमादिकेशस्तदाऽब्रवीत्।। १६९.२३ ।। <br>
'''आदिकेश उवाच
भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः।
चिराय कथमायात्स्त्वां विना तात दुःखितः।।
न विन्दामि सुखं किंचित्समाश्वसिहि पुत्रक।। १६९.२४ ।। <br>
'''ब्रह्मोवाच
तमेवं वादिनं देवं वेदः श्रुत्वा विलोक्य तु।
चुकोप विस्मयाविष्टो न च किंचिदुवाच ह।। १६९.२५ ।। <br>
व्याधश्च नित्यवत्पूजां कृत्वा स्वभवनं ययौ।
वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह।। १६९.२६ ।। <br>
'''वेद उवाच
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः।
प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु।। १६९.२७ ।। <br>
हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः।
सदाऽनुचितकारी चानिर्जिताखिलगोगणः।। १६९.२८ ।। <br>
तस्याऽऽत्मानं दर्शितवान्न मां किंचन वक्ष्यसि।
पूजां मन्त्रविधानेन करोमीश यतव्रतः।। १६९.२९ ।। <br>
त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः।
व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ।। १६९.३० ।। <br>
तस्य प्रसन्नो भगवान्न ममेति महाद्‌भुतम्।
शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः।। १६९.३१ ।। <br>
मृदोः कोऽपि भवेत्प्रीतः कोऽपि तद्वद्‌दुरात्मनः।
तस्मादहं मूर्ध्नि शिलः पातयेयमसंशयम्।। १६९.३२ ।। <br>
'''ब्रह्मोवाच
इत्युक्तवति वै वेदे विहस्येशोऽब्रवीदिदम्।। १६९.३३ ।। <br>
'''आदिकेश उवाच
श्वः प्रतीक्षस्व पश्चान्मे शिला पातय मूर्धनि।। १६९.३४ ।। <br>
'''ब्रह्मोवाच
तथेत्युक्त्वा स वेदोऽपि शिलां संत्यज्य बाहुना।
उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह।। १६९.३५ ।। <br>
ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च।
वेदोऽपि नित्यवत्पूजां कुर्वन्पश्यति मस्तके।। १६९.३६ ।। <br>
लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम्।
वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि।। १६९.३७ ।। <br>
महोत्पातो भवेत्कस्य सूचयेदित्यचिन्तयत्।
मृद्‌भिश्च गोमयेनापि कुशैस्तं गाङ्वारिभिः।। १६९.३८ ।। <br>
प्रक्षालयित्वा तां पूजां कृतवान्नित्यवत्तदा।
एतस्मिन्नन्तरे प्रायाद्‌व्याधो विगतकल्मषः।। १६९.३९ ।। <br>
मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके।
शंकरस्याऽऽदिकेशस्य ददृशेऽन्तर्गतस्तदा।। १६९.४० ।। <br>
द्वष्ट्वैव किमिदं चित्रमित्युक्ताव निशितैः शरैः।
आत्मानं भेदयामास शतधा च सहस्रधा।। १६९.४१ ।। <br>
स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः।
मुहुर्निनिन्द चाऽऽत्मानं मयि जीवत्यभूदिदम्।। १६९.४२ ।। <br>
कष्टमापतितं कीदृगहो दुर्विधिवैशसात्।
तत्कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः।।
ततः प्रोवाच भगवान्वेदं वेदविदां वरम्।। १६९.४३ ।। <br>
'''आदिकेश उवाच
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम्।
त्वं तु मृद्‌भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवानसि।। १६९.४४ ।। <br>
अनेन सहसा ब्रह्मन्ममाऽऽत्माऽपि निवेदितः।
भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते।।
तस्मादस्मै वरान्दास्ये पश्चात्तुभ्यं द्विजोत्तम।। १६९.४५ ।। <br>
'''ब्रह्मोवाच
वरेण च्छन्दयामास व्याधं देवो महेश्वरः।
व्याधः प्रोवाच देवेशं निर्माल्यं तव यद्भवेत्।। १६९.४६ ।। <br>
तदस्माकं भवेन्नाथ मन्नाम्ना तीर्थमुच्यताम्।
सर्वक्रतुफलं तीर्थं स्मरणादेव जायताम्।। १६९.४७ ।। <br>
'''ब्रह्मोवाच
तथेत्युवाच देवेशस्ततस्तत्तीर्थमुत्तमम्।
भिल्लतीर्थं समस्ताघसंघविच्छेदकारणम्।। १६९.४८ ।। <br>
श्रीमहादेवचरणमहाभक्तिविधायकम्।
अभवत्स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम्।।
वेदस्यापि वरान्प्रादाच्छिवो नानाविधान्बहून्।। १६९.४९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भिल्लतीर्थमहिमवर्णनं नामैकोनसप्तत्यधिकशततमोऽध्यायः।। १६९ ।। <br>
गौतमीमाहात्म्ये शततमोऽध्यायः।। १०० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१६९" इत्यस्माद् प्रतिप्राप्तम्