"ब्रह्मपुराणम्/अध्यायः १७०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''चक्षुस्तीर्थवर्णनम्
 
'''ब्रह्मोवाच
चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम्।
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे।। १७०.१ ।। <br>
पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते।
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः।। १७०.२ ।। <br>
तस्मिन्पुरवरे कश्चिद्ब्राह्मणो वृद्धकौशिकः।
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः।। १७०.३ ।। <br>
तस्य मातुर्मनोदोषाद्विपरीतोऽभवद्‌द्विजः।
सखा तस्य वणिक्कश्चिन्मणिकुण्डल उच्यते।। १७०.४ ।। <br>
तेन सख्यं द्विजोस्याऽऽसीद्धिषमं द्विजवैश्ययोः।
श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः।। १७०.५ ।। <br>
कदाचिद्‌गौतमो वैश्यं वित्तेशं मणिकुण्डलम्।
प्राहेदं वचनं प्रीत्य रहः स्थित्वा पुनः पुनः।। १७०.६ ।। <br>
'''गौतम उवाच
गच्छामो धनमादातुं पर्वतानुदधीनपि।
यौवनं तद्वृथा ज्ञेयं विना सौख्यानुकूल्यतः।।
धनं विना तत्कथं स्यादहो धिङ्‌निर्धनं नरम्।। १७०.७ ।। <br>
'''ब्रह्मोवाच
कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम्।
बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम।।
द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा।। १७०.८ ।। <br>
'''गौतम उवाच
धर्मार्थज्ञानकामानं को नु तृप्तः प्रशस्यते।
उत्कर्षप्राप्तिरेवैषां सखे श्लाध्या शरीरिणाम्।। १७०.९ ।। <br>
स्वेनैव व्यावसायेन धन्या जीवन्ति जन्तवः।
परदत्तार्थसंतुष्टाः कष्टजीविन एव ते।। १७०.१० ।। <br>
स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते।
यः प्रत्र्यमभिलिप्सेन न वाचाऽपि तु कुण्डल।। १७०.११ ।। <br>
स्बबाहुबालमाश्रित्य योऽर्थानर्जयते सुतः।
स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत्।। १७०.१२ ।। <br>
स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे।
तं तु पुत्रं विजानीयादितरो योनिकीटकः।। १७०.१३ ।। <br>
'''ब्रह्मोवाच
एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः।
तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः।। १७०.१४ ।। <br>
आत्मकीयानि वित्तानि गौतमाय न्यवेदयत्।
धनेनैतेन देशांश्च परिभ्रम्य यथासुखम्।। १७०.१५ ।। <br>
धनान्यादाय वित्तानि पुनरेष्यामहे गृहम्।
सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः।। १७०.१६ ।। <br>
पापात्मा पापिचित्तं च न बुबोध वणिग्द्विजम्।
तौ परस्परमामन्त्र्य मातापित्रोरजानतोः।। १७०.१७ ।। <br>
देशाद्देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ।
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति।। १७०.१८ ।। <br>
'''ब्राह्मण उवाच
येन केनाप्युपायेन तद्वनं हि समाहरे।
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः।। १७०.१९ ।। <br>
इष्टप्रदात्र्यः कामस्य देवता इव योषितः।
मनोहरास्तत्र तत्र सन्ति किं क्रियते मया।। १७०.२० ।। <br>
धनमाहृत्य यत्नेन योषिद्‌भ्यो यदि दीयते।
भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत्।। १७०.२१ ।। <br>
नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलंकृतः।
भोक्ष्ये कतं तु तद्वित्तं वैश्यामद्धस्तमागतम्।। १७०.२२ ।। <br>
'''ब्रह्मोवाच
एवं चिन्तयमानोऽसौ गौतमः प्रहसन्निव।
मणिकुण्जलमाहेदमधर्मादेव जन्तवः।। १७०.२३ ।। <br>
वृद्धि सुखमभीष्टानि प्राप्नुवन्ति न संशयः।
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः।। १७०.२४।।
तस्माद्धर्मेण किं तेन दुःखैकफलहेतुना।। १७०.२५ ।। <br>
'''ब्रह्मोवाच
नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम्।
पापे दुःखं शोको दारिद्र्यं क्लेश एव च।।
यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति।। १७०.२६ ।। <br>
'''ब्रह्मोवाच
एवं विवदतोस्तत्र संपरायस्तयोरभूत्।
यस्य पक्षो भवेज्ज्यायान्स परार्थमवाप्नुयात्।। १७०.२७ ।। <br>
पृच्छावः कस्य प्राबल्यं धर्मिणो वाऽप्यधर्मिणः।
वेदात्तु लौकिकं ज्येष्ठं लोके धर्मात्सुखं भवेत्।। १७०.२८ ।। <br>
एवं विवदमानौ तावूचतुः सकलाञ्जनान्।
धर्मस्य वाऽप्यधर्मस्य प्राबल्यमनयोर्भुवि।। १७०.२९ ।। <br>
तद्वदन्तु यथावृत्तमेवमूचतुरोजसा।
एवं तत्रोचिरे केचिद्ये धर्मेणानुवर्तिनः।। १७०.३० ।। <br>
तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः।
संपराये धनं सर्वं जितं विप्रे न्यवेदयत्।। १७०.३१ ।। <br>
मणिमान्धर्मविच्छ्रेष्ठः पुनर्धर्म प्रशंसति।
मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि।।
'''ब्रह्मोवाच
तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत्।। १७०.३२ ।। <br>
'''ब्रह्मण उवाच
जितं मया धनं वैश्य निर्लज्जः किंनु भाषसे।
मयैव विजितो धर्मो यथेष्टचरणात्मना।। १७०.३३ ।। <br>
'''ब्रह्मोवाच
तद्‌ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान्।। १७०.३४ ।। <br>
'''वैश्य उवाच
पुलाका इव धान्येषु पित्तिका इव पक्षिषु।
तथैव तान्सखे मन्ये येषां धर्मो न विद्यते।। १७०.३५ ।। <br>
चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते।
पश्चादर्थश्च कामश्च स धर्मो मयि तिष्ठति।।
कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः।। १७०.३६ ।। <br>
'''ब्रह्मोवाच
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः।
तथेति मन्ते वैश्यस्तौ गत्वा पुनरूचतुः।। १७०.३७ ।। <br>
पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीद्‌द्विजः।
करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे।।
आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत्।। १७०.३८ ।। <br>
'''वैश्य उवाच
धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि।
माता पिता सुहृद्‌बन्धुर्धर्म एव शरीरिणाम्।। १७०.३९ ।। <br>
'''ब्रह्मोवाच
एवं विवदमानौ तावर्थवान्ब्राह्मणोऽभवत्।
विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च।। १७०.४० ।। <br>
एवं भ्रमन्तौ संप्राप्तौ गङ्गां योगेश्वरं हरिम्।
यदृच्छया मुनिश्रेष्ठः मिथस्तावूचतुः पुनः।। १७०.४१ ।। <br>
वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति।
अतिकोपाद्‌द्विजो वैश्यमाक्षिप्न्पुनरब्रवीत्।। १७०.४२ ।। <br>
'''ब्राह्मण उवाच
गतं धनं करौ छिन्नाववशिष्टोऽसुभिर्भवान्।
त्वमन्यथा यदि ब्रूष आहरिष्येऽसिना शिरः।। १७०.४३ ।। <br>
'''ब्रह्मोवाच
विहस्य पुनराहेदं वैश्यो गौतममञ्जसा।। १७०.४४ ।। <br>
'''वैश्य उवाच
धर्ममेव परं मन्ये यथेच्छसि तथा कुरु।
ब्राह्मणांश्च गुरून्देवान्वेदान्धर्मं जनार्दनम्।। १७०.४५ ।। <br>
यस्तु निन्दयते पापो नासौ स्पृश्योऽथ पापकृत्।
उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः।। १७०.४६ ।। <br>
'''ब्रह्मोवाच
ततः प्राह स कोपेन धर्मं यद्यनुशंससि।
आवयोः प्राणयोरत्र पणः स्यादिति वै मुने।। १७०.४७ ।। <br>
एवमुक्ते गौतमेन तथेत्याह वणिक्तदा।
पुनरप्यूचतुरुभौ लोकाँल्लोकास्तथोचिरे।। १७०.४८ ।। <br>
योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे।
तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत्।। १७०.४९ ।। <br>
'''विप्र उवाच
गतोऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया।
गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ।।
पृष्टोऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे।। १७०.५० ।। <br>
'''ब्रह्मोवाच
तस्मिन्प्रयाते वैश्योऽसौ चिन्तयामास चेतसि।
हा कष्टं मे किमभवद्धर्मैकमनसो हरे।। १७०.५१ ।। <br>
स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतवाहुकः।
गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन्।। १७०.५२ ।। <br>
एवं बहुविधां चिन्तां कुर्वन्नास्ते महीतले।
निश्चेष्टोऽथ निरुत्साहः पतितः शोकसागरे।। १७०.५३ ।। <br>
दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले।
एकादश्यां शुक्लपक्षे तत्राऽऽयाति विभीषणः।। १७०.५४ ।। <br>
स तु योगेश्वरं देवं पूजयित्वा यथाविधि।
स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः।। १७०.५५ ।। <br>
विभीषणस्य हि सुतो विभीषण इवापरः।
वैभीषणिरिति ख्यातस्तमपश्यदुवाच ह।। १७०.५६ ।। <br>
वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित्।
पित्रे निवेदयामास लङ्केशाय महात्मने।।
सतु लङ्केश्वरः प्राह पुत्रं प्रीत्य गुणाकरम्।। १७०.५७ ।। <br>
'''विभीषण उवाच
श्रीमान्रामो मम गुरुस्तस्य मान्यः सखा मम।
हनुमानिति विख्यातस्तेनाऽऽनीतो गिरिर्महान्।। १७०.५८ ।। <br>
पुरा कार्यान्तरे प्राप्ते सर्वैषध्याश्रयोऽचलः।
जाते कार्ये तमादाय हिमवन्तमथागमत्।। १७०.५९ ।। <br>
विशल्यकरणी चेति मृतसंजीवनीति च।
तदाऽऽनीय महाबुद्धी रामायाक्लिष्टकर्मणे।। १७०.६० ।। <br>
निवेदयित्वा तत्साध्यं तस्मिन्वृत्ते समागतः।
पुनर्गिरिं समादाय आगच्छेद्देवपर्वतम्।। १७०.६१ ।। <br>
तामानीयास्य हृदये निवेशय हरिं स्मरन्।
ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः।। १७०.६२ ।। <br>
गच्छतस्तस्य वेगेन विशल्यकरणी पुनः।
अपतद्‌गौतमीतीरे यत्र योगेश्वरो हरिः।। १७०.६३ ।। <br>
'''वैभीषणिरुवाच
तामोषधीं मम पितर्दर्शयाऽऽशु विलम्ब मा।
परार्तिशमनादन्यच्छ्रेयो न भुवनत्रये।। १७०.६४ ।। <br>
'''ब्रह्मोवाच
विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत्।
इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः।।
वैश्यस्य चैपि वै प्रीत्य सन्तः परहिते रताः।। १७०.६५ ।। <br>
वैभीषणिरुवाच
यत्रापतन्नगे चास्मिन्स वृक्षस्तु प्रतापवान्।
तस्य शाखां समादाय हृदयेऽस्य विनेशय।।
तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात्।। १७०.६६ ।। <br>
'''ब्रह्मोवाच
एतच्छ्रुत्वा पितुर्वाक्यं वैभषणिरुदारधीः।
तथा चकार वै सम्यक्काष्ठखण्डं न्यवेशयत्।। १७०.६७ ।। <br>
हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत्।
मणिमन्त्रौषधीनां हि वीर्थं कोऽपि न बुध्यते।। १७०.६८ ।। <br>
तदेव काष्ठमादाय धर्ममेवानुसंस्मरन्।
स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम्।। १७०.६९ ।। <br>
नमस्कृत्वा पुनरगात्कष्ठखण्डेन वैश्यकः।
परिभ्रमन्नृपपुरं महापुरमिति श्रुतम्।। १७०.७० ।। <br>
महाराज इति ख्यातस्तत्र राजा महाबलः।
तस्य नास्ति सुतः कश्चित्पुत्रिका नष्टलोचना।। १७०.७१ ।। <br>
सैव तस्य सुता पुत्रस्तस्यापि व्रतमिदृशम्।
देवो वा दानवो वाऽपि ब्राह्मणः क्षत्रियो भवेत्।। १७०.७२ ।। <br>
वैश्यो वा शुद्रयोनिर्वा सगुणो निर्गुणोऽपि वा।
तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति।। १७०.७३ ।। <br>
राज्येन सह देयेयमिति राजा ह्यघोषयत्।
अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत्।। १७०.७४ ।। <br>
'''वैश्य उवाच
अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम्।। १७०.७५ ।। <br>
'''ब्रह्मोवाच
तं वैश्यं तरसाऽऽदाय महाराज्ञे न्यवेदयत्।
तत्काष्ठस्पर्शमात्रेण सनेत्राऽभून्नृपात्मजा।। १७०.७६ ।। <br>
ततः सविस्मयो राजा को भवानिति चाब्रवीत्।
वैश्यो राज्ञे यथावृत्त न्यवेदयदशेषतः।। १७०.७७ ।। <br>
'''वैश्य उवाच
ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा।
दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः।।
दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम्।। १७०.७८ ।। <br>
'''ब्रह्मोवाच
एतद्वैश्यवचः श्रुत्वा विस्मितोऽभून्महीपतिः।। १७०.७९ ।। <br>
'''राजोवाच
अहो महानुभावोऽयं प्रायो वृन्दारको भवेत्।
अन्यथैतादृगन्यस्य सामर्थ्यं दृश्यते कथम्।।
तस्मादस्मै तु तां कन्यां प्रदास्ये राजपूर्विकाम्।। १७०.८० ।। <br>
'''ब्रह्मोवाच
इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान्।
विहारार्थं गतः स्वैरं परं खेदमुपागतः।। १७०.८१ ।। <br>
न मित्रण विना राज्यं न मित्रेण विना सुखम्।
तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः।। १७०.८२ ।। <br>
एतदेव सुजातानां लक्षणं भुवि देहिनाम्।
कृपार्द्रं यन्मनो नित्यं तेषामप्यहितेषु हि।। १७०.८३ ।। <br>
महानृपो वनं प्रायात्स राजा मणिकुण्डलः।
तस्मिञ्शासति राज्यं तु कदाचिद्‌गौतमं द्विजम्।। १७०.८४ ।। <br>
हृतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः।
तमादाय द्विजं मित्रं पूजयामास धर्मवित्।। १७०.८५ ।। <br>
धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत्।
स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये।। १७०.८६ ।। <br>
तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः।
वैश्यैः स्वदेशसंभूतैर्ब्राह्मणस्य तु बान्धवैः।। १७०.८७ ।। <br>
वृद्धकौशिकमुख्यैश्च तस्मिन्योगेश्वरान्तिके।
यज्ञानिष्ट्वा सुरान्पूज्य ततः स्वर्गमुपेयिवान्।। १७०.८८ ।। <br>
ततः प्रभृति तत्तीर्थं मृतसंजीवनं विदुः।
चक्षुस्तीर्थं सयोगेशं स्मरणादपि पुण्यदम्।।
मनःप्रसादजननं सर्वदुर्भावनाशनम्।। १७०.८९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये चक्षुस्तीर्थादिवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः।। १७० ।। <br>
गौतमीमाहात्म्ये एकाधिकशततमोऽध्यायः।। १०१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७०" इत्यस्माद् प्रतिप्राप्तम्