"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२:
अग्नये मथ्यमानायाऽनुवाचयति १ मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् २ जाते जातायेति ३ प्रहिरियमाणायेति प्रास्यन् ४ भवतन्न इति प्रास्यति ५ अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ६ नवप्रयाजं नवाऽनुयाजम् ७ वरुणप्रघासा महाहविश्च ८ त्रीणि समिष्टयजूंषि जुहोति देवा गातुविदो यज्ञ यज्ञमेष त इति ९ पशौ च १० याँ आवह इति वा पशौ ११ एकं वा वैश्वदेवे १२ पवसंस्थासु वपनं वा प्रागन्त्यात् १३ अपरेण दक्षिणाग्निं दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति १४ त्र्! येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १५ त्र्! यायुषमिति यजमानो जपति १६ शिवो नामेति लोहक्षुरमादाय निवर्त्तयामीति वपति १७ एवं पश्चादुत्तरतश्च १८ गृहेषु पौर्णमासं समारूढनिर्मथितयोस्तथा चेत् १९ प्रजाकामस्याऽपि वैश्वदेवम् २० एकेऽधःप्राङ्शायी मध्वाश्यृतुजायोपायी २१ मांस-स्त्र्! यनृतानि वर्जयेदुदकाभ्यवायं च प्रागवभृथात् २२ २ 5.2
 
; वरुणप्रघासपर्वन्
 
आषाढ्यामयन्ते योनिरिति समारोह्योदवसाय निर्मथ्य वरुणप्रघासाः १ पूर्वेद्युर्दक्षिणाग्नौ निस्तुषाऽमभृष्टयवानां करम्भपात्रकरणम् २ यावन्तो यजमानगृह्या एकाधिकानि ३ प्रजायां वा जातश्रुतेः ४ त्रीणि वा नित्यत्वात् ५ मेषमिथुनं च ६ अनैडकीरूर्णाः प्रक्षाल्याऽश्लेषयेत्तयोः ७ कुशोर्णा वाऽभावे ८ आहवनीयस्य पुरस्तात्वेदी करोति ९ प्रादेशोऽन्तरा पृथो वा १० रथमात्र्! युत्तरा ११ चतुररत्निर्वा पश्चात् सप्त प्राची षड् वा त्रयः पुरस्तात् १२ तेषां मध्ये शङ्कुः १३ अपरिमिता वा १४ स्फ्याद्यासम्मर्शनात्करोति १५ उभयोरेक उत्करः १६ अपरेण वेदिं प्रतिप्रस्थातुः सञ्चरः १७ उत्तरवेदिं निवपत्युत्तरस्याम् १८ शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करं सञ्चरं परिहाप्य १९ शम्यामुदीचीं निदधाति पुरस्ताच्च २० दक्षिणतः प्राचीमुत्तरश्च २१ स्फ्येनाऽन्तर्लिखति तप्तायनीति प्रतिमन्त्रम् २२ विददेऽग्निरिति चात्वाले प्रहरति स्फ्येनाऽन्वारब्धे २३ अग्रे अङ्गिर इति पुरीषं हरति हस्तेन च २४ योऽस्यामिति निवपति पूर्वार्द्धे शङ्कुसहितम् २५ अग्नीदुत्करवत्तूष्णीं हृतम् २६ एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः २७ अनुत्वेति चतुर्थं यथार्थमाहृत्य सिंह्यसि इति व्यूहत्युत्तरवेदिम् २८ शम्यामात्रीं वितृतीयामपरिमितां युगमात्रीं यजमान-दशपद्यां वा २९ सोमे वोत्तरे व्यपस्फुरणश्रुतेरसम्भवाच्च ३० मध्ये नाभिं करोति प्रादेशसमां चतुःस्रक्तिम् ३१ प्रोक्षत्युत्तरवेदिं सिकताश्च प्रकिरति सिंह्यसि इति प्रतिमन्त्रम् ३२ ३ 5.3
पङ्क्तिः २०:
वाजिने निषिच्य १ उभयोः करीरान्यावपति शमीपलाशमिश्राणि । मेषमिथुनं च २ मारुत्यां मेषम् ३ सर्वाणि हवींष्युत्तरस्यामासादयति मारुतीं सहाज्यां प्रतिप्रस्थाता दक्षिणस्याम् ४ सम्मार्जनाय प्रेषितेऽसग्मृष्टे प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरसीति ५ संस्तुतानाचष्टे ६ तृणानि वोद्गृह्णाति प्रतिसंस्तुतम् ७ अनाख्यातमहितं ज्ञातिभ्य इति श्रुतेः ८ आख्याते प्रघासिन इत्येनां वाचयति नयन् ९ करम्भपात्राणि जुहोति शूर्पेण मूर्द्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखी जायापती वा दक्षिणेनाऽहृत्य तीर्थेन पूर्वेण वेदिमपरेन वा यद् ग्राम इति १० मोषूण इति यजमानो जपति ११ अक्रन्कर्मेत्येनां वाचयति प्रतिनयन् १२ आगते सम्मार्जनाद्याज्यभागाभ्याम् १३ स्रुक्पाणिरास्ते प्रतिप्रस्थाता १४ हविर्भिश्चरति १५ पयस्याप्रचरणकाले मेषौ व्यतिहरतः १६ अन्यतरेणाऽवदानेन सह मेषम् १७ सव्येन स्रुचौ गृहीत्वा प्रतिप्रस्थातुर्वासो दक्षिणेन मरुद्भ्योऽनुवाचयति १८ वारुणी-वदवदानम् १९ हविर्भिश्चरत उभौ स्विष्टकृत्प्रभृति २० इडामवदाय प्रतिप्रस्थात्रे २१ तत्र प्रतिप्रस्थाता मारुत्याः २२ स्रुचौ व्यूहतोऽध्वर्यू २३ समासिच्य वाजिनभक्षः २४ अध्वर्युविकारात्प्रतिस्थाता भक्षेषु २५ मैत्रावरुणश्च होत्रध्वर्युविकारात् २६ समिष्टयजूंषि तूष्णीं दक्षिणस्याम् २७ वारुणीनिष्काषेणाऽवभृथम् २८ तूष्णीमेत्यऽभ्यवेत्य मज्जयत्यवभृथेति २९ जायापती स्नातोऽमज्जन्तौ ३० अन्योऽन्यस्य पृष्ठे धावतः ३१ अन्ये वाससी परिदधाति ३२ पूर्वे दद्यादधिकृतेभ्यो यस्मा इच्छेत् ३३ यथेतमेत्या-ऽहवनीये समिदाधानं देवानां समिदसीति ३४ पत्नी च गार्हपत्ये तूष्णीम् ३५ धेनुर्दक्षिणाऽश्वः षड् वा दश वा ३६
 
; साकमेश्वपर्वन्
 
कार्तिक्यां साकमेधा द्व्यहम् १ पूर्वेद्युः पूर्वाह्णेऽग्नयेऽनीकवते पुरोडाशः २ मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुः ३ समिष्टयजुरन्तं भवति ४ बर्हिरनुप्रहरणवर्जं वा ५ इध्मस्थाने शकलपरिधि निधाय मरुद्भ्यो गृह-मेधिभ्यः सायं चरुः पयसि ६ सान्नाय्यवत् ७ तूष्णीं वा ८ एकचोदनाच्च ९ श्रपयित्वाऽभिघार्योद्वास्य शरावयोरुद्धरति पात्र्! योर्वा १० आसेचने मध्ये कृत्वा सर्पिरासिञ्चत्याज्यार्थम् ११ यावदुक्तमतः १२ स्तरणयजुषा वेदिमभिमृश्य तूष्णीं वा कृतत्वात्परिधिपरिधानम् १३ शकलान्याधाय मत्योद्धृतावासादयति १४ स्रुक्स्रुवं च सम्मार्ष्ट्यनुद्वास्य वा सम्मार्जनम् १५ आज्यभागाभ्यां चरत्याग्नेयं दक्षिणात्सौम्यमुत्तरात् १६ गृहमेधिस्विष्टकृतौ चाऽज्यभागवत्समावदानौ १७ अप्रत्यभिघारणं च १८ अनुद्धृत्य वा सहितमाज्यमधिश्रयति १९ उद्वास्योभयमासादयति २० न प्राशित्रमिडान्तं भवति २१ पूर्वे मार्जनमुपहूय २२ प्राश्नन्ति युक्ताः २३ यजमानगृह्या हविरुच्छिष्टाशा ऋत्विजो ब्राह्मणाश्चाऽन्ये बहुश्चेत् २४ अरिक्तां स्थालीं निदधाति २५ सान्तपनीयां संस्थाप्य २६ प्रातर्वा शेषभावात् २७ मातृभिर्वत्सान्त्संसृज्य निवान्या वत्सं बध्नाति २८ यवाग्वाऽग्निहोत्रहोमः २९ प्रातर्हुत्वाऽहुत्वा वा स्थाल्या दर्व्यादत्ते पूर्णा दर्वीति ३० ऋषभाऽह्वयितवै ब्रूयात् ३१ रुते जुहोति ३२ अव्याहरति ब्रह्मा जुहुधीत्याह ३३ देहि म इति जुहोति ३४ ऋषभो दक्षिणा ३५ ६ 5.6
पङ्क्तिः २६:
मरुद्भ्यः क्रीडिभ्यः सप्तकपालः १ अदित्यै चरुरन्यत्राऽपि २ समानबर्हिषी वा कालकर्मैकत्वात् ३ महाहविरुदवसाय निर्मथ्य ४ पूर्वेद्युर्वा ५ नित्येभ्योऽधिकान्यैद्रा ग्नौ माहेन्द्र श्चरुर्वैश्वकर्मण एककपालः ६ उत्तरवेद्य-ग्निप्रणयनमन्थनपृषदाज्यं च वरुणप्रघासवत् ७ ऋषभो दक्षिणा ८
 
; पित्र्येष्टिः
पितृयज्ञ उपांशु चरणम् १ पुरस्तादुपचारः २ ब्रह्मयजमानयोश्च ३ पूर्ववद्वा ४ अपत्नीकः ५ दक्षिणाग्निराहवनीयवत् ६ पूर्वेणाऽहवनीयं प्रणीताः परिहरति ७ अर्थवच्च ८ पितृभ्यः सोमवद्भ्यः षट्कपालः ९ सोमाय वा पितृमते १० पितृभ्यो बर्हिषद्भ्यो धानाः ११ पितृभ्योऽग्निष्वात्तेभ्यो मन्थः १२ चतुर्वा ग्रहणम् १३ गार्हपत्यस्य पुरस्तादवहननपेषणे १४ दक्षिणार्द्धे कपालोपधानम् १५ धानाभर्जनं दक्षिणाग्नौ १६ श्रपणविपर्यासेऽपि धर्माः १७ अभिमृश्याऽर्धाः पिष्ट्वा निवान्या दुग्धे सकृन्मथित एकशलाकया मन्थः १८ अग्रहणं मन्थस्य ततोऽर्द्धाः पिंषन्तीति श्रुतेः १९ ग्रहणं वा चोदितत्वात् २० दक्षिणेन दक्षिणाग्निं परिवृतमुदग्द्वारं तन्मध्ये वेदिं करोत्यवान्तर-दिक्स्रक्तिमाप्यान्ते २१ दक्षिणाग्निं मध्येऽस्याः करोति २२ प्रणीताऽनुहरणं ब्रह्मयजमानौ चाऽनुगच्छतः २३ स्फ्याऽदानादि करोति २४ यज्ञोप-वीत्याज्यग्रहणे २५ द्विर्वोपभृति २६ प्राग्ग्रन्थि बर्हिः २७ विस्रंस्य यूनं चाऽग्रे गृहीत्वा त्रिः स्तृणन्नग्निं पर्येति २८ प्रस्तरमात्रं शिष्ट्वा तावत्प्रतिपर्येति २९ तं स्तृणात्यविधृतिम् ३० प्राक्संस्थं हविरासादनम् ३१ सामि-धेनीप्रैषाद्याज्यभागाभ्यां यज्ञोपवीतिनः सर्वे ३२ पश्चात्परीतो ब्रह्मयजमानौ पुरस्तादग्नीत् ३३ आश्राव्य सीद होतरित्येव ब्रूयात् ३४ अपबर्हिषः प्रयाजा अनुयाजाश्च ३५ असमानयनं वा बर्हिःसंयोगात् ३६ ८ 5.8
पङ्क्तिः ३२:
प्रत्यगतीत्य जुहोति १ हविर्भिश्चरन्तः प्रतिविपर्यन्ति २ सर्वेभ्योऽवद्यति यथापूवं सोमवद्भ्यो मध्यात्सकृत्सकृत्सहावदधाति ३ द्विरभिघारण-मनतिक्रमणं च ४ सोमाय वा पितृमते ५ एवं बर्हिषद्भ्य उत्तरतो धानामन्थपुरोडाशानाम् ६ अग्निष्वात्तेभ्यो दक्षिणतो मन्थपुरोडाश-धानानाम् ७ पुरस्तादग्नये कव्यवाहनाय यथापूर्वं स स्विष्टकृत् ८ ॐ स्वधेत्यस्तु स्वधेति वाऽश्रुतप्रत्याश्रुते स्वधा नम इति वषट्कारः ९ मन्थमुपहूय होताऽध्वर्युर्ब्रह्माऽग्नीदवघ्रायं निदधाति १० प्राशित्रमवदाय इडां वा सर्वे प्राश्नन्ति ११ वेदिं त्रिः परिषिञ्चत्युदपात्रेणाऽध्वर्युर्यजमानो वा १२ स्रक्तिषु पित्रवनेजनं परिषिच्य पूर्ववदुत्तरापरस्यां प्रथमम् १३ सव्ये समवदाय सर्वेभ्यो यथावनिक्तं पिण्डान्ददात्यसावेतत्त इति १४ उत्तरपूर्वस्यां पाणी निमृष्टेऽत्र पितर इति १५ यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठते १६ मनो न्वाह्वामह इति गार्हपत्यं तिसृभिः १७ प्राचीनावीती प्रविश्य अमीमदन्तेति दाता जपति १८ अवनेज्य पूर्ववत्प्रदक्षिणम् १९ नीवीं विस्रंस्य नमो व इत्यञ्जलिं करोति षड् वा नमस्कारान् २० गृहान्नः पितरो दत्त इति च २१ ब्रह्माऽऽमन्त्रणादि प्राक्स्रुग्व्यूहनात्प्रयाजवत् २२ यज्ञोपवीतिविपर्ययम् २३ न प्रस्तरमादत्ते २४ अनुप्रहरेत्युक्ते न किञ्चनाऽनुप्रहरति २५तूष्णीमात्मानं संस्पृशति २६ उपस्पृश्य परिधीन्नाऽनुप्रहरति २७ शंय्वन्तं भवति २८ बर्हिः परिध्यग्नौ प्रास्यति २९ हविरुच्छिष्टं च ३० अप्सु प्राश्यं वा ३१ ९ 5.9
 
; त्रैयम्बकेष्टिः
 
त्रैयम्बकान्निर्वपति रौद्रा नेककपालान् यावन्तो यजमानगृह्या एकाऽधिकान् १ चतुरो वा २ उदङ्मुखः सर्वम् ३ देशांश्च ४ जुहोतयोऽवषट्कारान् ५ अक्तान्वा ६ पात्र्! यां कृत्वा दक्षिणाग्न्युल्मुकमादाय चतुष्पथे पलाशपत्रमध्यमेन होमः ७ सर्वेषामवदानानि सकृत्सकृदतिरिक्तवर्जम् ८ अक्तेषु मिश्रणम् ९ एष त इति जुहोति १० अतिरिक्तमाखूत्कर उपकिरत्येष त इति ११ आगम्य अव रुद्र मदीमहीति जपन्ति १२ अग्निं त्रिः परियन्ति पितृवत्सव्योरूनाघ्नानास्त्र्! यम्बकमिति १३ देववच्चैतेनैव दक्षिणानाघ्नानाः १४ कुमार्यश्चोत्तरेणोभयत्र पतिकामा भगकामा वा १५ रौद्रा न्यजमानोऽञ्जलिनोदस्यत्यगोः प्रापणम् १६ प्रतिगृह्णात्येनानशक्य उपस्पर्शनम् १७ मूतयोः कृत्वा वेणुयष्ट्यां कुआ!ऽसज्योभयतः स्थाणु-वृक्षवंशवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजति एतत्त इति १८ कृत्ति-वासा इति १९ अनपेक्षमेत्योपस्पृशन्त्यपः २० १० 5.10
पङ्क्तिः ३८:
शुनासीरीयमतः १ यदेच्छेत् २ पौर्णमासधर्मा बर्हिर्वर्जम् ३ नित्येभ्यो-ऽधिकानि शुनासीरीभ्यां द्वादशकपाल इन्द्रा य वा शुनासीराय ४ वायव्यं पयः ५ लौकिकम् ६ प्रतिधुक्श्रुतेः ७ नाऽविरोधात् ८ प्रकृतिदर्शनाच्च ९ यवागूर्वा १० सौर्य एककपालः ११ सीरं षड्योगं दक्षिणा १२ ओष्टारौ वा १३ श्वेतोऽश्वः सौर्यस्य १४ अभावे गौः १५ संवत्सरेप्सोः फाल्गुन्युद्दृष्टे शुनासीरीयेणेष्ट्वा सोमेन पशुनेष्ट्या वा यजेत पौर्णमास्याम् १६ आवृत्तिरनीजानस्य १७ फाल्गुन्युपवसथे शुनासीरीयं प्रातर्वैश्वदेवम् १८ सपशुषु पशुतन्त्रं प्राधान्यात् १९ पूर्वेद्युर्वैश्वदेवे पाशुकम् २० सद्यो वा २१ वैश्वदेवः पशुः २२ पशुपुरोडाशमनु हवींषि निर्वपति २३ तेषां स्वि-ष्टकृद् भूयस्त्वात् २४ यथोक्तमविरुद्धम् २५ हृदयशूलान्ते वपनम् २६ वरुणप्रघासेषु वारुणः २७ महाहविषि माहेन्द्र ः! २८ शनासीराभ्यां चतुर्थः २९ पुरस्ताद्वा पर्वणः पर्वणोऽन्ते वा ३० ११ 5.11
 
; मित्रविन्देष्टिः
 
मित्रविन्दा श्रीराष्ट्रमित्राऽयुष्कामस्य १ दशहविः २ आग्नेयः सौम्यश्चरुर्वारुणो दशकपालश्चरुर्वा यावो मैत्रश्चरुरैन्द्र एकादशकपालो बार्हस्पत्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा पौष्णश्चरुः सारस्वतश्चरुस्त्वाष्ट्रो दशकपाल एकं प्रदानम् ३ समस्याऽनुवाचनम् ४ यजेति च ५ प्रैषाश्च ६ उत्तरे निगमा यथेष्टं जोषणाश्रुतेः ७ अनुलोमा वा चोदनागुणत्वात् ८ पञ्चदश सामिधेन्यः । पुष्टिमन्तावाज्यभागौ-अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ९ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सोम नो भवेति १० हविषोऽनुवाक्या अग्निः सोमो वरुणो मित्र इंद्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ११ याज्या त्वष्टा रूपाणि ददती सरस्वती पूषा भगं सविता मे ददातु । बृहस्पतिर्दददिन्द्रो बलं मे मित्रः क्षत्रं वरुणः सोमोऽग्निरिति १२ 5.12