"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = सौत्रामणी निरूपणम्
}}
<poem><span style="font-size: 14pt; line-height: 200%">ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य १ अग्निचित्सोमयाजिसोमाऽतिपूत-सोमवामिनाम् २ राज्ञोऽपरुद्धस्य च ३ अलम्पशोरपशोः ४ आदित्यश्चरुः ५ अन्ते च ६ आमिक्षाया वा पूर्वः ७ धेनुर्दक्षिणा ८ वत्सः पूर्वे ९ मातोत्तरे १० अभ्यादधामीति प्रत्यृचमाहवनीये तिस्रः समिधोऽभ्यादधाति ११ सत्यवादी १२ हुतोच्छिष्टभक्षः १३ चतूरात्रम् १४ अग्निहोत्रं जुहोति १५ ऐन्द्रः पशुः १६ चरुपश्वोर्विपर्यासमेके १७ आन्तःपात्यस्थाने चर्मणि सुरासोमविक्रयिणः सीसेन शष्पक्रयस्तोक्मानामूर्णाभिर्लाजानां सूत्रैः सुरा-सोमविक्रयिन् क्रय्यास्ते सुरासोमा इत्यामन्त्र्! याऽमन्त्र्! य सर्वेषु १८ क्लीबादेके १९ दक्षिणेन हृत्वा नग्नहुचूर्णानि कृत्वा तांश्च व्रीहिश्यामा-कौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरम् २० ओदनौ चूर्णमासरैः संसृज्य स्वाद्वीं त्वाऽशुना त इति २१ त्रिरात्रं निदधाति २२ एकस्याः पयसाऽपाकृतेनाऽश्विनेन परिषिञ्चति परीतो षिञ्चतेति २३ शष्पचूर्णानि चाऽवपति २४ सारस्वतेन द्वयोः प्रातः २५ तोक्मचूर्णानि च २६ ऐन्द्रे णोत्तमे तिसॄणाम् २७ लाजचूर्णानि च २८ १ 19.1
 
वेदी मिमीते वरुणप्रघासवत् १ प्रक्रमतृतीयेनाऽवृत्तेनोत्तरां सोमवत् २ तयोः पश्चात्खरौ करोति ३ श्वः प्रणयनीयाऽधानादि करोत्याऽऽज्यासादनात् स्फ्यादि करोति दक्षिणस्यां वरुणप्रघासवत् ४ सौरमेवाऽस्याम् ५ श्वभ्रं खात्वा खरमपरेण चर्माऽवधाय परिस्रुतमासिच्य कारोतरमवदधाति कारोतराद्वा चर्मणि मन्त्रलिङ्गात्पूतामादत्ते सिंचन्ति परि षिंचन्तीति ६ सते पुनाति गोऽश्वबालधानेन पुनाति ते परिस्रुतमिति ७ वायोः पूत इति सोमा-ऽतिपूतस्य ८ प्राङिति तद्वामिनः ९ उत्तरस्यां पयो वैतसाऽजाविलोमपवित्रेण ब्रह्मक्षत्रमिति १० ब्रह्मानुमन्त्रणमध्वर्यो अद्रि भिरिति ११ पयो-ग्रहान् गृह्णाति कुविदङ्गेति १२ पृथगुपयामयोनी १३ खरयोः सादनम् १४ आश्विनमाश्वत्थेन १५ गोधूमकुवलचूर्णानि चाऽवपति तेजोऽसीति १६ सारस्वतमौदुम्बरेण १७ उपवाकबदरचूर्णानि च वीर्यमसीति १८ ऐन्द्रं नैयग्रोधेन १९ यवकर्कन्धुचूर्णानि च बलमसीति २० स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम् २१ पयोग्रहान्वा पूर्वम् २२ सुराग्रहान् छ्रीणात्योजोऽसीति वृकव्याघ्रसिंहलोमभिः प्रतिमन्त्रं मिश्रैः २३ एके यथासंख्यम् २४ सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत् २५ चतुर्भिर्वा पयोग्रहांछेषेण सौरान् २६ दीक्षावत्पावयतोऽन्तःपात्ये श्येन-पत्राभ्यां या व्याघ्रमिति २७ अग्निं प्रेक्षयति यदा पिपेषेति २८ पयो-ग्रहसंमर्शनं संपृच स्थेति २९ २ 19.2
पङ्क्तिः २२:
अश्विना तेजसाऽश्विना पिबतामिति याज्याऽनुवाक्ये सशस्त्रस्य १ अनुवाचनप्रैषौ समस्याऽनुयाजप्रैषा देवं बर्हिरिति २ याज्याश्च ३ अग्निमद्येति सूक्तवाकप्रैषः ४ प्राकृतं सूक्तवाकप्रभृति प्रागवभृथेष्टेः ५ अनुक्तं च ६ इमं मे तत्त्वेत्येककपालस्य ७ अग्नीवरुणयोस्त्वन्नः स त्वमिति ८ आदित्यस्य सुत्रामाणं महीमु षु मातरमिति ९ आ नः प्र बाहवेति पयस्यायाः १० वाजिनस्य शन्नो वाजे वाज इति ११ अनवानं याज्या १२ वायोधसाऽप्रियः समिद्धोऽग्निः समिधेति १३ याज्याऽनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति १४ ७ 19.7
 
</span></poem>