"ब्रह्मपुराणम्/अध्यायः १७२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''ब्रह्मोवाच
 
सामुद्रं तीर्थमाख्यं सर्वतीर्थफलप्रदम्।
तस्य स्वरूपं वक्ष्यामि श्रृणु नारद तन्मनाः।। १७२.१ ।। <br>
विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी।
लोकानामुपकारार्थं प्रायात्पूर्वार्णवं प्रति।। १७२.२ ।। <br>
आगच्छन्ती देवनदी कमण्डलूधृता मया।
शिरसा च धृता देवी शंभुना परमात्मना।। १७२.३ ।। <br>
विष्णुपादात्प्रसूतां तां ब्राह्मणेन महात्मना।
आनीनां मर्त्यभवनं स्मरणादघनाशनीम्।। १७२.४ ।। <br>
गुरोर्गुरुतमां सिन्धुर्दुष्ट्‌वा कृत्यमचिन्तयत्।
या वन्द्य जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता।। १७२.५ ।। <br>
तामहं प्रतिगच्छेयं नो चेत्स्याद्धर्मदूषणम्।
आगच्छन्तं महात्मानं यो मोहान्नोपतिष्ठते।। १७२.६ ।। <br>
न तस्य कोऽपि त्राताऽस्ति पापिनो लोकयोर्द्वयोः।
एवं विमृश्य रत्नेशो मूर्तिमान्विनयान्वितः।।
कृताञ्जलिपुटो गङ्गामाहेदं सारितांपतिः।। १७२.७ ।। <br>
'''सिन्धुरुवाच
रसातलगतं वापि पृथिव्यां यन्नभस्तले।
तन्मामेवात्र विशतु नाहं वक्ष्यामि किंचन।। १७२.८ ।। <br>
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः।
एतानप्यखिलानन्यान्भीमान्संधारयाम्यहम्।। १७२.९ ।। <br>
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा।
ममाशक्यं न किमपि विद्यते सचराचरे।। १७२.१० ।। <br>
महत्यभ्यागते कुर्यात्प्रत्युत्थानं न यो मदात्।
स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात्।। १७२.११ ।। <br>
न तान्मे बिभ्रतः खेदो विनाऽगस्त्यपराभवात्।
किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम्।। १७२.१२ ।। <br>
ब्रवीमि देवि गङ्गे मां त्वं साम्यात्संगता भव।
नैकरूपामहं शक्तः संगन्तुं बहुधा यदि।। १७२.१३ ।। <br>
सङ्गमेष्यसि देवी त्वं संगच्छेऽहं न चान्यथा।
गङ्गे समेष्यसि यदि बहुधा तद्विचारये।। १७२.१४ ।। <br>
'''ब्रह्मोवाच
तमेवंवादिनं सिन्धुमपामीशं तदाऽब्रवीत्।
गङ्गा सा गौतमी देवी कुरु चैतद्वचो मम।। १७२.१५ ।। <br>
सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः।
भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम्।। १७२.१६ ।। <br>
अल्पभूता भविष्यामि ततः स्यं तव संगता।
तथेत्युक्त्वा सप्तर्षीणां भार्याभिर्ऋ(श्चऋ)षिभिर्वृतः(ताः)।। १७२.१७ ।। <br>
आनयामास तां(ता)देवी सप्तधा सा व्याभज्यत।
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता।। १७२.१८ ।। <br>
सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततोऽभवन्।
तत्र स्नानं च दानं च श्रवणं पठनं तथा।। १७२.१९ ।। <br>
स्मरणं चापि यद्‌भक्त्या सर्वकामप्रदं भवेत्।
नास्मादन्यत्परं तीर्थं समुद्राद्‌भुवनत्रये।।
पापहानौ भुक्तितमुक्तिप्राप्तौ च मनसो मुदे।। १७२.२० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सप्तधागोदावरीसमुद्रगमनवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः।। १७२ ।। <br>
गौतमीमाहात्म्ये त्र्यधिकशततमोऽध्यायः।। १०३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७२" इत्यस्माद् प्रतिप्राप्तम्