"पृष्ठम्:मृच्छकटिकम्.pdf/२४०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: आअच्छ, दीसदि तव ववहारो ता पविसदु अज्ञो। [ आर्य ! अ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
आअच्छ, दीसदि तव ववहारो ता पविसदु अज्ञो। [ आर्य ! अधि-
आअच्छ, दीसदि तव ववहारो ता पविसदु अज्जो। [ आर्य ! अधिकरणिका भणन्ति----‘आगच्छ, दृश्यते तव व्यवहारः; तत्प्रविशत्वार्यः ।
करणिका भणन्ति----‘आगच्छ, दृश्यते तव व्यवहारः; तत्प्रविशन्वर्यः ।


{{gap}}'''शकारः'''–ही, पढम भणति-‘ण दीशदि, शंपदं दीशदि’ ति
{{gap}}'''शकारः'''–ही, पढमं भणति-‘ण दीशदि, शंपदं दीशदि’ त्ति
ता णाम भीदभीदा अधिअलणभोइआ । जेत्तिों हग्गे भणिश्शं तेत्तिको
ता णाम भीदभीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं
पत्तिआवइश्शं । भोदु, पविशाम (प्रविश्योपसृत्य ) शुशुहं अम्हाणे,
पत्तिआवइश्शं । भोदु, पविशाम (प्रविश्योपसृत्य ) शुशुहं अम्हाणं,
तुम्हाणं पि शुहं देमि ण देमि अ । [ ही, प्रथम भणन्ति न इश्यते,
तुम्हाणं पि शुहं देमि ण देमि अ । [ ही, प्रथम भणन्ति न दृश्यते,
सोप्रतं दृश्यत इति । तन्नाम भीतभीता अधिकरणभोजकाः, यद्यदई
साप्रतं दृश्यत इति । तन्नाम भीतभीता अधिकरणभोजकाः, यद्यदहं
भणिष्यामि तत्तत्प्रस्याययिष्यामि । भवतु, प्रविशामि। सुसुखमस्माकम् ,
भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु, प्रविशामि। सुसुखमस्माकम् ,
युष्माकमपि सुखं ददामि न ददामि च ।]
युष्माकमपि सुखं ददामि न ददामि च ।]


पङ्क्तिः १३: पङ्क्तिः १२:
र्थिनः । (प्रकाशम् ) उपविश्यताम् ।।
र्थिनः । (प्रकाशम् ) उपविश्यताम् ।।


{{gap}}'''शकारः'''----आं, अक्षण केलकाशे भूमी । ता जहिं में लोअदि तर्हि
{{gap}}'''शकारः'''----आं, अत्तण केलकाशे भूमी । ता जहिं मे लोअदि तर्हि
उवविशामि । ( श्रेछिनं प्रति ) एश उवविशामि । (शोधनके प्रति ) णं
उवविशामि । ( श्रेष्ठिनं प्रति ) एश उवविशामि । (शोधनकं प्रति ) णं
एत्थ उबविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा) एश उवविज्ञामि । [ आं, आत्मीयैषा भूमिः । तद्यत्र मयं रोचते तत्रोपविशमि । एष उपवि.
एत्थ उवविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा) एश उवविशामि । [ आं, आत्मीयैषा भूमिः । तद्यत्र मयं रोचते तत्रोपविशामि । एष उपविशामि । नन्वन्नोपदिशामि । एष उपविशामि ] { इति भूमावुपविशति )
शामि । नन्वन्नोपदिशामि । एष सपविशमि ] { इति भूमावुपविशति )


{{gap}}'''अधिकरणिकः'''---भवान्कार्यार्थी ।
{{gap}}'''अधिकरणिकः'''---भवान्कार्यार्थी ।
पङ्क्तिः २२: पङ्क्तिः २०:
{{gap}}'''शकारः'''--अध ई । [अथ किम् ।।
{{gap}}'''शकारः'''--अध ई । [अथ किम् ।।


{{gap}}'''अधिकरणिकः'''–तत्काये कथय ।
{{gap}}'''अधिकरणिकः'''–तत्कार्यं कथय ।


{{gap}}'''शकारः'''-कण्णे कज्जे कधइश्शं । एवं वडुके मल्लक्कप्पमाणाह
{{gap}}'''शकारः'''-कण्णे कज्जं कधइश्शं । एव्वं वडढुके मल्लक्कप्पमाणाह
कुडे हग्गे जादे ।
कुडे हग्गे जादे ।


{{block center|{{bold|<poem>लाशशुले मम पिदा लोआ तादश्श होइ जामादा ।
{{block center|{{bold|<poem>लाअशशुले मम पिदा लोआ तादश्श होइ जामादा ।
लाअशिआले हग्गे ममावि बहिणीवदी ला ॥ ६ ॥</poem>}}}}
लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥ ६ ॥</poem>}}}}


{{rule}}
{{rule}}
पुनरुक्तम् । अशिका भगिनी ज्येष्ठाम् ।। युष्माक सुखं ददामि न ददामि ।
पुनरुक्तम् । अत्तिका भगिनीं ज्येष्ठाम् ।। युष्माक सुखं ददामि न ददामि ।
कारोकेकुलतालाशशुले इत्यादि । गाथा । राजश्वशुरो मम पिता
शकारोक्ताव्याकुलता'''लाअशशुल इत्यादि''' । गाथा । राजश्वशुरो मम पिता
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२४०" इत्यस्माद् प्रतिप्राप्तम्