"ब्रह्मपुराणम्/अध्यायः ७९" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः ११:
 
<poem>
'''अथोनाशीतितमोऽध्यायः'''
'''वराहतीर्थवर्णनम्'''
'''नारद उवाच'''
न मनस्तृप्तिमाधत्ते कथाः श्रृण्वत्त्वयेरिताः।
पृथक्तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम्।। ७९.१ ।।
 
क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद।
पृथक्तीर्थफलं पुण्यं सेतिहासं यथाक्रमम्।। ७९.२ ।।
 
ब्रह्मोवाच
तीर्थानां च पृथग्भावं फलं माहात्म्यमेव च।
सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः।। ७९.३ ।।
 
तथाऽपि किंचिद्वक्ष्यामि श्रृणु नारद यत्नतः।
यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च।। ७९.४ ।।
 
तानि वक्ष्यामि संक्षेपान्नमस्कृत्वा त्रिलोचनम्।
यत्रासौ भगवानासीत्प्रत्यक्षस्त्र्यम्बको मुने।। ७९.५ ।।
 
त्र्बम्बकं नाम तत्तीर्थं भुक्तिमुक्तिप्रदायकम्।
वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम्।। ७९.६ ।।
 
तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाऽभवत्।
पुरा देवान्पराभूय यज्ञमादाय राक्षसः।। ७९.७ ।।
 
रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः।
यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन्मही।। ७९.८ ।।
 
नायं लोकोऽस्ति न परो यज्ञ नष्ट इतीत्वराः।
सुरास्तमेव विविशू रसातलमनुद्विषम्।। ७९.९ ।।
 
नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः।
विष्णु पुराणपुरुषं गत्वा तस्मै न्यवेदयन्।। ७९.१० ।।
 
राक्षसस्य तु तत्कर्म यज्ञभ्रंशमशेषतः।
ततः प्रोवाच भगवान्वाराहं वपुरास्थितः।। ७९.११ ।।
 
शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम्।
आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान्।। ७९.१२ ।।
 
स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः।
येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक्।। ७९.१३ ।।
 
जगाम तरसा पुत्र भुवं भित्त्वा रसातलम्।
स वराहवपुः श्रीमान्रसातलनिवासिनः।। ७९.१४ ।।
 
राक्षसान्दानवान्हत्वा मुखे धृत्वा महाध्वरम्।
वाराहरूपी भगवान्मखमादाय यज्ञभुक्।। ७९.१५ ।।
 
येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित्।
मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात्।। ७९.१६ ।।
 
तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः।
पथस्तस्माद्विनिःसृत्य गङ्गास्रवणमभ्यगात्।। ७९.१७ ।।
 
प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद।
गङ्गाम्भसा तत्र कुण्डं वाराहमभवत्ततः।। ७९.१८ ।।
 
मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः।
दत्तवांस्त्रिदशश्रेष्ठो मुखाद्यज्ञोऽभ्यजायत।। ७९.१९ ।।
 
ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते।
वाराहरूपमभवदेवं वै कारणान्तरात्।। ७९.२० ।।
 
तस्मात्पुण्यतमं तीर्थं वाराहं सर्वकामदम्।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्।। ७९.२१ ।।
 
तत्र स्थितोऽपि यः कश्चित्पितॄन्स्मरति पुण्यकृत्।
विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः।। ७९.२२ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वराहतीर्थवर्णनं नामोनाशीतितमोऽध्यायः।। ७९ ।।
गौतमीमाहात्म्ये दशमोऽध्यायः।। १० ।।
 
</poem>
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_७९" इत्यस्माद् प्रतिप्राप्तम्