"ब्रह्मपुराणम्/अध्यायः १७५" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''तीर्थादीनां चातुर्विध्यादिनिरूपणम्
 
'''नारद उवाच
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर।
ब्राह्मणेनाऽऽहृतां पुण्यां जगतः पावनीं शुभाम्।। १७५.१ ।। <br>
आदिमध्यावसाने च उभयोस्तीरयोरपि।
या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम।।
पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते।। १७५.२ ।। <br>
'''ब्रह्मोवाच
कमण्डलूस्‌थिता पूर्वं विष्णुपदानुगा।
महेश्वरजटाजूटे स्थिता सैव नमस्कृता।। १७५.३ ।। <br>
ब्रह्मतेजः प्रभावेण शिवमाराध्य यत्नतः।
ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति।। १७५.४ ।। <br>
आगत्य संगता देवी सर्वतीर्थमयी नृणाम्।
ईप्सितानां तथा दात्री प्रभावोऽस्या विशिष्यते।। १७५.५ ।। <br>
एतस्या नाधिकं मन्ये किंचित्तीर्थं जगत्त्रये।
अस्याश्चैव प्रभावेण भाव्यं यच्च मनःस्थितम्।। १७५.६ ।। <br>
अद्याप्यस्या हि माहात्म्यं वक्तुं कैश्चिन्न शक्यते।
भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः।। १७५.७ ।। <br>
तस्याः परतरं तीर्थं न स्यादिति मतिर्मम।
अन्यतीर्थेन साधर्म्यं न युज्येत कथञ्चन।। १७५.८ ।। <br>
श्रुत्वा मद्वाक्यपीयूषैर्गङ्गाया गुणकीर्तनम्।
सर्वेषां न मतिः कस्मात्तत्रैवोपरितिं गता।।
इति भाति विचित्र म मुन खलु जगत्त्रये।। १७५.९ ।। <br>
'''नारद उवाच
धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः।
छन्दांसि सरहस्यानि पुराणस्मृतयोऽपि च।। १७५.१० ।। <br>
धर्मशास्त्राणि यच्चान्यत्तव वाक्ये प्रतिष्ठितम्।
तीर्थानामथ दानानां यज्ञानां तपसां तथा।। १७५.११ ।। <br>
देवतामन्त्रसेवानामधिकं किं वद प्रभो।
यद्‌ब्रूषे भगवन्भक्त्या तथा भाव्यं न चान्यथा।। १७५.१२ ।। <br>
एतं मे संशयं ब्रह्मन्वाक्यात्त्‌वं छेत्तुमर्हसि।
इष्टं मनोगतं श्रुत्वा तस्माद्विस्मयमागतः।। १७५.१३ ।। <br>
श्रृणु नारद वक्ष्यामि रहस्यं धर्ममुत्तमम्।
चतुर्विधानि तीर्थानि तावन्त्येव युगानि च।। १७५.१४ ।। <br>
गुणास्त्रयश्च पुरुषास्त्रयो देवाः सनातनाः।
वेदाश्च स्मृतिभिर्युक्ताश्चत्वारस्ते प्रकीर्तिताः।। १७५.१५ ।। <br>
पुरुषार्थाश्च चत्वारो वाणी चापि चतुर्विधा।
गुणा ह्यपि तु चत्वारः समत्वेनेति नारद।। १७५.१६ ।। <br>
सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः।
साध्यसाधनभावेन स एव बहुधा मतः।। १७५.१७ ।। <br>
तस्याऽऽश्रयश्च द्विविधो देशः कालश्च सर्वदा।
कालाश्रयश्च यो धर्मो हीयते वर्धते सदा।। १७५.१८ ।। <br>
युगानामनुरूपेण पादः पादोऽस्य हीयते।
धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम्।। १७५.१९ ।। <br>
कालेन चाऽऽश्रितो धर्मो देशे नित्यं प्रतिष्ठितः।
युगेषु क्षीयमाणेषु न देशेषु स हीयते।। १७५.२० ।। <br>
उभयत्र विहीने च धर्मस्य स्यादभावता।
तस्माद्देशाश्रितो धर्मश्चतुष्पात्सुप्रतिष्ठतः।। १७५.२१ ।। <br>
स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति।
कृते देशं च कालं च धर्मोऽवष्टभ्य तिष्ठति।। १७५.२२ ।। <br>
त्रेतायां पादहीनेन स तु पादः प्रदेशतः।
द्वापरे चार्धतः काले धर्मो देशे समास्थितः।। १७५.२३ ।। <br>
कलौ पादेन चैकेन धर्मश्चलति संकटम्।
एवंविधं तु या धर्मं वेत्ति तस्य न हीयते।। १७५.२४ ।। <br>
युगानामनुभावेन जातिभेदाश्च संस्थिताः।
गुणेभ्यो गुणकर्तुभ्यो विचित्रा धर्मसंस्थितिः।। १७५.२५ ।। <br>
गुणानामनुभावेन उद्भावाभिभवौ तथा।
तीर्थानामपि वर्णानां वेदानां स्वर्गमोक्षयोः।। १७५.२६ ।। <br>
तादृग्रूपप्रवृत्त्या तु तदेव च विशिष्यते।
कालोऽभिव्यञ्जकः प्रोक्तो देशोऽभिव्यङ्ग्य उच्यते।। १७५.२७ ।। <br>
यदा यदा अभिव्यक्तिं काल धत्ते तदा तदा।
तदेव व्यञ्जनं ब्रह्मंस्तस्मान्नास्त्यत्र संशयः।। १७५.२८ ।। <br>
युगानुरूपा मूर्तिः स्याद्देवानां वैदिकी तथा।
कर्मणामपि तीर्थानां जातीनामाश्रमस्य तु।। १७५.२९ ।। <br>
त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते।
द्विदैवत्यं युगेऽन्यस्मिन्द्वापरे चैकदैविकम्।। १७५.३० ।। <br>
कलौ न किंचिद्विज्ञेयमथान्यदपि तच्छृणु।
दैवं कृतयुगे तीर्थं त्रेतायामासुरं विदुः।। १७५.३१ ।। <br>
आर्ष च द्वापरे प्रोक्तं कलौ मानुषमुच्यते।
अथान्यदपि वक्ष्यामि श्रृणु नारद कारणम्।। १७५.३२ ।। <br>
गौतम्यां यत्त्वया पृष्टं तत्ते वक्ष्यामि विस्तरात्।
यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने।। १७५.३३ ।। <br>
तदा प्रभृति सा गङ्गा शंभोः प्रियतराऽभवत्।
तद्देवस्य मतं ज्ञात्वा गजवक्त्रमुवाच सा।। १७५.३४ ।। <br>
उमा लोकत्रयेशाना माता च जगतो हिता।
शान्ता श्रुतिरिति ख्याता भुक्तिमुक्तिप्रदायिनी।। १७५.३५ ।। <br>
'''ब्रह्मोवाच
तन्मातुर्वचनं श्रुत्वा गजवक्त्रोऽभ्यभाषत।। १७५.३६ ।। <br>
गजवक्त्र उवाच
किं कृत्यं शाधि मां मातस्तत्कर्ताऽहसमसंशयम्।। १७५.३७ ।। <br>
'''ब्रह्मोवाच
उमा सुतमुवाचेदं महेश्वरजटास्थिता।
त्वयाऽवतार्यतां गङ्गा सत्यमीशप्रिया सती।। १७५.३८ ।। <br>
पुनश्चेशस्तत्र चित्रमध्यास्ते सर्वदा सुत।
शिवो यत्र सुरास्तत्र तत्र वेदाः सनातनाः।। १७५.३९ ।। <br>
तत्रैव ऋषयः सर्वे मनुष्याः पितरस्तथा।
तस्मान्निवर्तयेशानं देवदेवं महेश्वरम्।। १७५.४० ।। <br>
तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि।
निवृत्तास्ते भविष्यन्ति श्रृणु चेदं वचो मम।।
निवर्तय ततस्तस्याः सर्वभावेन शंकरम्।। १७५.४१ ।। <br>
'''ब्रह्मोवाच
मातुस्तद्वचनं श्रुत्वा पुनराह गणेश्वरः।। १७५.४२ ।। <br>
'''गणेश्वर उवाच
नैव शक्यः शिवो देवो मया तस्या निवर्तितुम्।
अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम्।। १७५.४३ ।। <br>
न शक्य जगतां मातरथान्यच्चापि कारणम्।
गङ्गाऽवतारिता पूर्वं गौतमेन महात्मना।। १७५.४४ ।। <br>
ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा।
सामोपायेन तद्वाक्यत्पूज्येन ब्रह्मतेजसा।। १७५.४५ ।। <br>
आराधयित्वा देवेशं तपोभिः स्तुतिभिर्भवम्।
तुष्टेन शंकरेणेदमुक्तोऽसौ गौतमस्तदा।। १७५.४६ ।। <br>
'''शंकर उवाच
वरान्वरय पुण्यांश्च प्रियांश्च मनसेप्सितान्।
यद्यदिच्छसि तत्सर्वं दाता तेऽद्य महामते।। १७५.४७ ।। <br>
'''ब्रह्मोवाच
एवमुक्ताः शिवेनासौ गौतमो मयि शृण्वति।
इदमेव तदोवाच सजटां देहि शंकर।।
गङ्गां मे याचते पुण्यां किमन्येन वरेण मे।। १७५.४८ ।। <br>
'''ब्रह्मोवाच
पुनः प्रोवाच तं शंभुः सर्वलोकोपकारकः।। १७५.४९ ।। <br>
'''शंभुरुवाच
उक्तं न चाऽऽत्मनः किंचित्तस्माद्याचस्व दुष्करम्।। १७५.५० ।। <br>
'''ब्रह्मोवाच
गौतमोऽदीनसत्त्वस्तं भवमाह कृताञ्जलिः।। १७५.५१ ।। <br>
'''गौतम उवाच
एतदेव च सर्वेषां दुष्करं तव दर्शनम्।
मया तदयच् संप्राप्तं कृपया तव शंकर।। १७५.५२ ।। <br>
स्मरणादेव ते पद्भ्यां कृतकृत्या मनीषिणः।
भवन्ति किं पुनः साक्षात्त्वयि दुष्टे महेश्वरे।। १७५.५३ ।। <br>
'''ब्रह्मोवाच
एकमुक्ते गौतमेन भवो हर्षसमन्वितः।
त्रयाणामुपकारार्थं लोकानां याचितं त्वया।। १७५.५४ ।। <br>
नचाऽऽत्मनो महाबुद्धे याचेत्याह शिवो द्विजम्।
एवं प्रोक्तः पुनर्विप्रो ध्यात्वा प्राह शिवं तथा।। १७५.५५ ।। <br>
विनोतवददीनात्मा शिवभक्तिसमन्वितः।
सर्वलोकोपकाराय पुनर्याचितवानिदम्।।
श्रृण्वत्सु लोकपालेषु जगादेदं स गौतमः।। १७५.५६ ।। <br>
गौतम उवाच
यावत्सागरगा देवी निसृष्टा ब्रह्मणो गिरेः।
सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज।। १७५.५७ ।। <br>
फलेप्सूनां फलं दाता त्वमेव जगतः प्रभो।
तीर्थान्यन्यानि देवेश क्वापि क्वापि शुभानि च।। १७५.५८ ।। <br>
यत्र ते संनिधिर्नित्यं तदेव शुभदं विदुः।
यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता।।
सर्वत्र तव सांनिध्यात्सर्वतीर्थानि शंकर।। १७५.५९ ।। <br>
'''ब्रह्मोवाच
तद्‌गौतमवचः श्रुत्वा पुनर्हर्षाच्छिवोऽब्रवीत्।। १७५.६० ।। <br>
'''शिव उवाच
यत्र क्वापि च यत्किंचिद्यो वा भवति भक्तितः(?)यात्रां स्नानमथो दानं पितॄणां वाऽपि तर्पणम्।। १७५.६१ ।। <br>
श्रवणं पठनं वाऽपि स्मरणं वाऽपि गौतम।
यः करोति नरो भक्त्या गोदावर्या यतव्रतः।। १७५.६२ ।। <br>
सप्तद्वीपवती पृथ्वी सशैलवनकानना।
सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता।। १७५.६३ ।। <br>
दत्त्वा भवति यो धर्मः स भवेद्‌गौतमीस्मृतेः।
एवं विधा इला विप्र गोदानाद्याऽभिधीयते।। १७५.६४ ।। <br>
चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः।
भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः।। १७५.६५ ।। <br>
गाः सुन्दराः सवत्साश्च संगमे लोकविश्रुते।
यो ददाति द्विजश्रेष्ठ तत्र यत्पुण्यमाप्नुयात्।। १७५.६६ ।। <br>
तस्माद्वरं पुण्यमेति स्नानदानादिना नरः।
गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः।। १७५.६७ ।। <br>
तस्माद्‌गोदावरी गङ्गा त्वया नीता भविष्यति।
सर्वपापाक्षयकरी सर्वाभीष्टप्रदायिनी।। १७५.६८ ।। <br>
'''गणेश्वर उवाच
एतच्छ्रुतं मया मातर्वदतो गौतमं शिवात्।
एतस्मात्कारणाच्छंभुर्गङ्गायां नियतः स्थितः।। १७५.६९ ।। <br>
को निवर्तयितं शक्तस्तमम्ब कुरुणोदधिम्।
अथापि मातरेतत्स्यान्मानुषा विघ्नपाशकैः।। १७५.७० ।। <br>
विनिबद्धा न गच्छन्ति गोदामप्यन्तिकस्थिताम्।
न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न।। १७५.७१ ।। <br>
तथा मातः करिष्यामि तव संतोषहेतवे।
संनिरोद्‌धुमथो क्लेशस्तव वाक्यं क्षमस्व मे।। १७५.७२ ।। <br>
'''ब्रहमोवाच
ततः प्रभृति विघ्नेशो मानुषान्प्रति किंचन।
विघ्नमाचरते यस्तु तमुपास्य प्रवर्तते।। १७५.७३ ।। <br>
अथो विघ्नमनादृत्य गौतमीं याति भक्तितः।
स कृतार्थो भवेल्लोके न कृत्यमवशिष्यते।। १७५.७४ ।। <br>
विघ्नान्यनेकानि भवन्ति गेहान्निर्गन्तुकामस्य नराधमस्य।
निधाय तन्मूर्ध्नि पदं प्रयाति, गङ्गां न किं तेन फलं प्रलब्धम्।। १७५.७५ ।। <br>
अस्याः प्रभावं को ब्रूयादपि साक्षात्सदाशिवः।
संक्षेपेण मया प्रोक्तमितिहासपदानुगम्।। १७५.७६ ।। <br>
धर्मार्थकाममोक्षाणां साधनं यच्चराचरे।
तदत्र विद्यते सर्वमितिहासे सविस्तरे।। १७५.७७ ।। <br>
वेदोदितं श्रुतिसकलरहस्यमुक्तं, सत्कारणं समभिधानमिदं सदैव।
सम्यक्च दृष्टं जगतां हिताय, प्रोक्तं पुराणं बहुधर्मयुक्तम्।। १७५.७८ ।। <br>
अस्य श्लोकं पदं वाऽपि भक्तितः शृणुयात्पठेत्।
गङ्गा गङ्गेति वा वाक्यं स तु पुण्यमवाप्नुयात्।। १७५.७९ ।। <br>
कलिकलङ्कविनाशनदक्षमिदं, सकलसिद्धिकरं शुभदं शिवम्।
जगति पूज्यमभीष्टफलप्रदं, गाङ्गमेतदुदीरितमुत्तमम्।। १७५.८० ।। <br>
साधु गौतम भद्रं ते कोऽन्योऽस्ति सदृशस्त्वया।
य एनां गौतमीं गङागं दण्डकारण्यमाप्नुयात्।। १७५.८१ ।। <br>
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति।। १७५.८२ ।। <br>
तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये।
तानि स्नातुं समायान्ति गङागयां सिंहगे गुरौ।। १७५.८३ ।। <br>
षष्टिवर्षसहस्राणि भगीरथ्यवगाहनम्।
सकृद्‌गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ।। १७५.८४ ।। <br>
इयं तु गौतमी पुत्र यत्र क्वापि ममाऽऽज्ञयाः
सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति।। १७५.८५ ।। <br>
अश्वमेधसहस्राणि वाजपेयशतानि च।
कृत्वा यत्फलमाप्नोति तदस्य श्रवणाद्‌भवेत्।। १७५.८६ ।। <br>
यस्यैतत्तिष्ठति गृहे पुराणं ब्रह्मणोदितम्।
न भयं विद्यते तस्य कलिकालस्य नारद।। १७५.८७ ।। <br>
यस्य कस्यापि नाऽऽख्येयं पुराणमिदमुत्तमम्।।
श्रद्दधानाय शान्ताय वैष्णवाय महात्मने।। १७५.८८ ।। <br>
इदं कीर्त्यं भुक्तिमुक्तिदायकं पापनाशकम्।
एतच्छ्रवणमात्रेण कृतकृत्यो भवेन्नरः।। १७५.८९ ।। <br>
लिखित्वा पुस्तकमिदं ब्राह्मणाय प्रयच्छति।
सर्वपापविनिर्मुक्तः पुनर्गर्भं न संविशेत्।। १७५.९० ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये ब्रह्मनारदसंवादे गङ्गामाहात्म्यश्रवणादिफलवर्णनं नाम पञ्चसप्तत्यधिकशततमोऽध्यायः।। १७५ ।। <br>
गौतमीमाहात्म्ये षडधिकशततमोऽध्यायः
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७५" इत्यस्माद् प्रतिप्राप्तम्