"ब्रह्मपुराणम्/अध्यायः १७८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''कण्डुचरित्रवर्णनम्
 
'''व्यास उवाच
तस्मिन्क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे।। १७८.१ ।। <br>
कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः।
सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः।। १७८.२ ।। <br>
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः।
अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम्।। १७८.३ ।। <br>
अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः।
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः।। १७८.४ ।। <br>
'''मुनय ऊचुः
कौऽसौ कण्डुः कथं तत्र जगाम परमां गतिम्।
श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम।। १७८.५ ।। <br>
'''व्यास उवाच
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम्।
प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम्।। १७८.६ ।। <br>
पवित्रे गौतमीतीरे विजने सुमनोहरे।
कन्दमूलपलैः पूर्णे समित्पुष्पकुशान्वितैः।। १७८.७ ।। <br>
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते।
नानापक्षिरुते रम्ये नानामृगगणान्विते।। १७८.८ ।। <br>
तत्राऽऽश्रमपदं कण्डोर्बभूव मुनिसत्तमाः।
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्।। १७८.९ ।। <br>
तपस्तेपे मुनिस्तत्र सुमहत्परमाद्‌भुतम्।
व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः।। १७८.१० ।। <br>
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः।
आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः।। १७८.११ ।। <br>
दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः।
बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा।। १७८.१२ ।। <br>
भूमिं तथाऽन्तरिक्षं च दिवं च मुनिसत्तमाः।
कण्डुः संतापयामास त्रैलोक्यं तपसो बलात्।। १७८.१३ ।। <br>
अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः।
इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम्।। १७८.१४ ।। <br>
मन्त्रयामासुरव्याग्राः शक्रेण सहितास्तदा।
भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः।। १७८.१५ ।। <br>
ज्ञात्वा तेषाभिप्रायं शक्रस्त्रिभुवनेश्वरः।
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्।। १७८.१६ ।। <br>
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम्।
सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः।। १७८.१७ ।। <br>
'''शक्र उवाच
प्रम्लोचे गच्छ शीघ्रं त्वं यदाऽसौ तप्यते मुनिः।
विघ्नार्थं तस्य तपसः क्षोभयस्वां(स्वाऽऽ)शु सुप्रभे।। १७८.१८ ।। <br>
'''प्रम्लोचोवाच
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो।
किंतु शङ्का ममैवात्र जीवितस्य च संशयः।। १७८.१९ ।। <br>
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम्।
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्।। १७८.२० ।। <br>
ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम्।
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्।। १७८.२१ ।। <br>
उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला।
विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा।। १७८.२२ ।। <br>
अलम्बुषा मिश्रकेशी शशिलेखा च वामना।
अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः।। १७८.२३ ।। <br>
सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः।
कामप्रधानकुशलास्तास्तत्र संनियोजय।। १७८.२४ ।। <br>
'''ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः।
तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे।। १७८.२५ ।। <br>
कामं वसन्तं वायुं च सहायार्थे ददामि ते।
तैः सार्धं गच्छ सुश्रोणि यत्राऽऽस्ते स महामुनिः।। १७८.२६ ।। <br>
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना।
जगामाऽऽकाशमार्गेण तैः सार्धं चाऽऽश्रमं मुनेः।। १७८.२७ ।। <br>
गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम्।
मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम्।। १७८.२८ ।। <br>
अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम्।
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्।। १७८.२९ ।। <br>
पुण्यं पद्‌मबलोपेतं सपल्लवमहाबलम्।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्।। १७८.३० ।। <br>
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमज्ज्वलान्।
अपश्यत्पादपांश्चैव विहङ्गैरनुनादितान्।। १७८.३१ ।। <br>
आम्रानाम्रातकान्भव्यान्नारिकेरान्सतिन्दुकान्।
अथ बिल्वांस्तथाजीवान्दाडिमान्बीजपूरकान्।। १७८.३२ ।। <br>
पनसांल्लकुचान्नीपाञ्शिरीषान्सुमनोहरान्।
पारावतांस्तथा कोलानरिमेदाम्लवेतसान्।। १७८.३३ ।। <br>
भल्लातकानामलकाञ्शतपर्णांश्च किशुकान्।
इङ्गुदान्करवीरांश्च हरीतकीविभीतकान्।। १७८.३४ ।। <br>
एतानन्यांश्च सा वृक्षान्ददर्श पृथुलोचना।
तथैवाशोकपुन्नागकेतकीबकुलानथ।। १७८.३५ ।। <br>
पारिजातान्कोविदारान्मन्दारेन्दीवरांस्तथा।
पाटलाः पुष्पिता रम्या देवदारुद्रुमास्तथा।। १७८.३६ ।। <br>
शालांस्तालांस्तमालांश्च निचुलाँल्लोमकांस्तथा।
अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान्।। १७८.३७ ।। <br>
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः।
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः।। १७८.३८ ।। <br>
प्रियपुत्रैश्चातकैश्च तथाऽन्यैर्विविधैः खगैः।
श्रोत्ररम्यं सुमधुरं कूजद्‌भिश्चाप्यधिष्ठितम्।। १७८.३९ ।। <br>
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः।। १७८.४० ।। <br>
कह्लारैः कमलैश्चैव आचितानि समन्ततः।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः।। १७८.४१ ।। <br>
कारण्डवैर्बकैर्हसैः कूर्मैर्मद्‌गुभिरेव च।
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः।। १७८.४२ ।। <br>
क्रमेणैव तथा सा तु वनं बभ्राम तैः सह।
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्‌भुतम्।। १७८.४३ ।। <br>
विस्मयोत्फुल्लनयना सा बभूव वराङ्गना।
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः।। १७८.४४ ।। <br>
'''प्रम्लोचोवाच
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक्।। १७८.४५ ।। <br>
'''ब्रह्मोवाच
एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः।। १७८.४६ ।। <br>
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम्।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्।। १७८.४७ ।। <br>
ब्रह्मा जनार्दनोवाऽपि यदि वा नीललोहितः।
तथाऽऽप्यद्य करिष्यामि कामबाणक्षतान्तरम्।। १७८.४८ ।। <br>
इत्युक्त्वा प्रययौ साऽथ यत्रासौ तिष्ठते मुनिः।
मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम्।। १७८.४९ ।। <br>
सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता।
स्तोकमात्रं स्थिता तस्मादगायत वराऽप्सराः।। १७८.५० ।। <br>
ततो वसन्तः सहसा बलं समकरोत्तदा।
कोकिलारावमधुरमकालिकमनोहरम्।। १७८.५१ ।। <br>
ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः।
पुष्पानुच्चावचान्मेध्यान्पातयंश्च शनैः शनैः।। १७८.५२ ।। <br>
पुष्पबाणधरश्चैव गत्वा तस्य समीपतः।
मुनेश्च क्षोभयामास कामस्तस्यापि मानसम्।। १७८.५३ ।। <br>
ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः।
जगाम यत्र सा सुभ्रः कामबाणप्रपीडितः।। १७८.५४ ।। <br>
दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः।
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः।। १७८.५५ ।। <br>
'''ऋषिरुवाच
काऽसि कस्यासि सुश्रोयणि सुभगे चारुहासिनि।
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे।। १७८.५६ ।। <br>
'''प्रम्लोचोवाच
तव कर्मकरा चाहं पुष्पार्थमहमागता।
आदेशं देहि मे क्षिप्रं किं करोमि तवाऽऽज्ञया।। १७८.५७ ।। <br>
'''व्यास उवाच
श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः।
आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम्।। १७८.५८ ।। <br>
ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः।
जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम्।। १७८.५९ ।। <br>
शशंसुश्च हिरं गत्वा तस्यास्तस्य च चेष्टितम्।
श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन्।। १७८.६० ।। <br>
स च कण्डुस्तया सार्धं प्रविशन्नेव चाऽऽश्रमम्।
आत्मनः परमं रूपं चकार मदनाकति।। १७८.६१ ।। <br>
रूपयौवनसंपन्नमतीव सुमनोहरम्।
दिव्यालंकारसंयुक्तं षोडशवत्सराकृति।। १७८.६२ ।। <br>
दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम्।
सर्वोपभोगसंपन्नं सहसा तपसो बलात्।। १७८.६३ ।। <br>
दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभव्त।। १७८.६४ ।। <br>
स्नानं संध्यां जपं तद्वीर्यं परं विस्मयमागता।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभवत्।। १७८.६५ ।। <br>
त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम्।
मन्मताविष्टहृदयो न बुबोध तपःक्षयम्।। १७८.६६ ।। <br>
संध्यारात्रिदिवापक्षमासर्त्वयनहायनम्।
न बुबोध गतं कालं विषयासक्तमानसः।। १७८.६७ ।। <br>
सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः।
वरयामास सुश्रोणिः प्रलापकुशला तदा।। १७८.६८ ।। <br>
एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम्।
अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः।। १७८.६९ ।। <br>
सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम्।
प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि।। १७८.७० ।। <br>
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत।। १७८.७१ ।। <br>
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः।
बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना।। १७८.७२ ।। <br>
अनुज्ञां देहि भगवन्व्रजामि त्रिदशालयम्।
उक्तस्तयेति स पुनः स्थीयतामित्यभाषत।। १७८.७३ ।। <br>
पुनर्गते वर्षशते साधिके सा शुभानना।
याम्यहं त्रिदिवं ब्रह्मन्प्रणयस्मितशोभनम्।। १७८.७४ ।। <br>
उक्तस्तयैवं स मुनिः पुनराहाऽऽयतेक्षणाम्।
इहाऽऽस्यातं मया सुभ्रु चिरं कालं गमिष्यसि।। १७८.७५ ।। <br>
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः।
शतद्वयं किंचिदूनं वर्षाणां समतिष्ठत।। १७८.७६ ।। <br>
गमनाय महाभागो देवराजनिवेशनम्।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत।। १७८.७७ ।। <br>
तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा।
प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्।। १७८.७८ ।। <br>
तया च रमतस्तस्य परमर्षेरहर्निशम्।
नवं नवमभूत्प्रेम मन्मथासक्तचेतसः।। १७८.७९ ।। <br>
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा।। १७८.८० ।। <br>
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे।
संध्योपास्ति करिष्यामि क्रियालोपोऽन्यथा भवेत्।। १७८.८१ ।। <br>
ततः प्रहस्य मुदिता सा तं प्राह महामुनिम्।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव।।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यते।। १७८.८२ ।। <br>
'''मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम्।
मया दृष्टाऽसि सुश्रोणि प्रविष्ट च ममाऽऽश्रमम्।। १७८.८३ ।। <br>
इयं च वर्तते संध्या परिणाममहो गतम्।
अवहासः किमर्थोऽयं सद्भावं कथ्यतां मम।। १७८.८४ ।। <br>
'''प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन्सत्यमेतन्न मे मृषा।
किं त्वद्य तस्य कालस्य गतान्यब्दशतानि ते।। १७८.८५ ।। <br>
ततः ससाध्वसो विप्रस्तां पप्रच्छाऽऽयतेक्षणाम्।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा।। १७८.८६ ।। <br>
'''प्रम्लोचोवाच
सप्तोत्तराण्यतीतानि नववर्षशतानि च।
मासाश्च षट्‌तथैवान्यत्समतीतं दिनत्रयम्।। १७८.८७ ।। <br>
'''ऋषिरुवाच
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे।
दिनमेकमहं मन्ये त्वया सार्धमिहोषितम्।। १७८.८८ ।। <br>
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके।
विशेषादद्य भवता पृष्टा मार्गानुगामिना।। १७८.८९ ।। <br>
'''व्यास उवाच
निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः।
धिग्धिङ्मामित्यनाचारं विनिन्द्याऽऽत्मानमात्मना।। १७८.९० ।। <br>
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम्।
हृतो विवेकः केनापि योषिन्मोहाय निर्मिता।। १७८.९१ ।। <br>
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे।
गतिरेषा कृता येन धिक्तं काममहाग्रहम्।। १७८.९२ ।। <br>
व्रतानि सर्ववेदाश्च कारणान्यखिलानि च।
नरकग्राममार्गेण कामेनाद्य हतानि मे।। १७८.९३ ।। <br>
विनिन्द्येत्थं स धर्मज्ञः स्वरयमात्मानमात्मना।
तामप्सरसमासीनामिदं वचनमब्रवीत्।। १७८.९४ ।। <br>
'''ऋषिरुवाच
गच्छ पापे यथाकामं यत्कार्यं तत्त्वा कृतम्।
देवराजस्य यत्क्षोभं कुर्वन्त्या भावचेष्टितैः।। १७८.९५ ।। <br>
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना।
सतां साप्तपदं मैत्र्यमुषितोऽहं त्वया सह।। १७८.९६ ।। <br>
अथवा तव दोषः कः किंवा कुर्यामहं तव।
ममैव दोषो नितरां येनाहमर्जितेन्द्रिययः।। १७८.९७ ।। <br>
यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः।
त्वया दृष्टिमहामोहमनुनाऽहं जुगुप्सितः।। १७८.९८ ।। <br>
'''व्यास उवाच
यावदित्थं स विप्रर्षिस्तां व्रवीति सुमध्यमाम्।
तावत्स्खलत्‌वेदजला सा बभूवातिवेपथुः।। १७८.९९ ।। <br>
प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम्।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः।। १७८.१०० ।। <br>
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात्।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः।। १७८.१०१ ।। <br>
वृक्षाद्धृक्षं ययौ बाला उदग्रारुणपल्लवैः।
निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै।। १७८.१०२ ।। <br>
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः।
निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः।। १७८.१०३ ।। <br>
तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः।
सोमेनाऽऽप्यायितो गोभिः स तदा ववृधे शनैः।। १७८.१०४ ।। <br>
मारिषा नाम कन्याऽभूद्धृक्षाणां चारुलोचना।
प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः।। १७८.१०५ ।। <br>
स चापि भगवान्कण्डुः क्षीणे तपसि सत्तमः।
पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ।। १७८.१०६ ।। <br>
ददर्श परमं क्षेत्रं मुक्तिदं भुव दुर्लभम्।
दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम्।। १७८.१०७ ।। <br>
सुरम्यं वालुकाकीर्णं केतकीवनशोभितम्।
नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम्।। १७८.१०८ ।। <br>
सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम्।
सर्वसौख्यप्रदं नृणां धन्यं सर्वगुणाकरम्।। १७८.१०९ ।। <br>
भृगवाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा।
गन्धर्वैः किनरैर्यक्षैस्तथाऽन्यैर्मोक्षकाङ्क्षिभिः।। १७८.११० ।। <br>
ददर्श च हरिं तत्र देवैः सर्वैरलंकृतम्।
ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम्।। १७८.१११
दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम्।
कृतकृत्यमिवाऽऽत्मानं मेने स मुनिसत्तमः।। १७८.११२ ।। <br>
तत्रैकाग्रमना भूत्वा चकाराऽऽराधनं हरेः।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः।।
ऊर्ध्वंबाहुर्महायोगी स्थित्वाऽसौ मुनिसत्तमः।। १७८.११३ ।। <br>
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम्।
जपता कण्डुना देवो येनाऽराध्यत केशवः।। १७८.११४ ।। <br>
'''व्यास उवाच
पारं परं विष्णुरपारपारः, परः परेभ्यः परमात्मरूपः।
स ब्रह्मपारः परपारभूतः, परः पराणामपि पारपारः।। १७८.११५ ।। <br>
स कारणं पारणसंश्रितोऽपि, तस्यापि हेतुः परहेतुहेतुः।
कार्योऽपि चैष सह कर्मकर्तृ...रूपैरनेकैरवतीह सर्वम्।। १७८.११६ ।। <br>
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो, ब्रह्म प्रजानां पतिरच्युतोऽसौ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गः।। १७८.११७ ।। <br>
ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम।। १७८.११८ ।। <br>
'''व्यास उवाच
श्रुत्वा तस्य मुनेर्जप्यं ब्रह्मपारं द्विजोत्तमाः।
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः।। १७८.११९ ।। <br>
प्रीत्या स परया देवस्तदाऽसौ भक्तवत्सलः।
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः।। १७८.१२० ।। <br>
मेघगम्भीरया वाचा दिशः संनादयन्निव।
आरुह्य गरुडं विप्रा विनताकुलनन्दनम्।। १७८.१२१ ।। <br>
'''श्रीभगवानुवाच
मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते।
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत।। १७८.१२२ ।। <br>
श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः।
चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम्।। १७८.१२३ ।। <br>
अतसीपुष्पसंकाशं पद्‌मपत्रायतेक्षणम्।
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्।। १७८.१२४ ।। <br>
चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम्।
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्।। १७८.१२५ ।। <br>
सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम्।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्।। १७८.१२६ ।। <br>
ततः स विस्मयाविष्टो रोमाञ्चिततूरुहः।
दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा।। १७८.१२७ ।। <br>
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे।। १७८.१२८ ।। <br>
'''कण्डुरुवाच
नारायण हरे कृष्म श्रीवत्साङ्क जगत्पते।
जगद्‌बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते।। १७८.१२९ ।। <br>
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते।। १७८.१३० ।। <br>
हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन।
भूगर्भ घ्रुव ईशान हृषीकेश नमोऽस्तु ते।। १७८.१३१ ।। <br>
अनाद्यन्तामृताजेय जय त्वं जयतां वर।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते।। १७८.१३२ ।। <br>
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते।। १७८.१३३ ।। <br>
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल।
भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते।। १७८.१३४ ।। <br>
यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते।। १७८.१३५ ।। <br>
क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी।
क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते।। १७८.१३६ ।।
गुणालय गुणावास गुणाश्रय गुणावह।
गुणभोक्तृ गुणाराम गुमत्यागिन्नमोऽस्तु ते।। १७८.१३७ ।। <br>
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः।
त्वं बूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः।। १७८.१३८ ।। <br>
त्वं भूतकृत्तवमव्यक्तस्त्वं भवो भूतभृद्भवान्।
त्वं बूतभावनो देवस्त्वामाहुरजमीश्वरम्।। १७८.१३९ ।। <br>
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः।। १७८.१४० ।। <br>
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः।
त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः।। १७८.१४१ ।। <br>
त्वमादित्यस्त्वमोंक्रस्त्वं प्राणस्त्वं तमिस्रहा।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः।। १७८.१४२ ।। <br>
त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः।। १७८.१४३ ।। <br>
त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान्।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान्।। १७८.१४४ ।। <br>
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः।। १७८.१४५ ।। <br>
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा।
त्वमहास्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः।। १७८.१४६ ।। <br>
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः।। १७८.१४७ ।। <br>
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं वेदाङ्गं त्वमव्ययः।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः।। १७८.१४८ ।। <br>
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः।
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः।। १७८.१४९ ।। <br>
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान्।
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः।। १७८.१५० ।। <br>
त्वं यमस्त्वं च नियमस्त्व प्रांशुस्त्वं चतुर्भुजः।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते।। १७८.१५१ ।। <br>
त्वं गुरुस्त्वं गुरुतम्स्त्वं वामस्त्वं प्रदक्षिणः।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः।। १७८.१५२ ।। <br>
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा।। १७८.१५३ ।। <br>
त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः।। १७८.१५४ ।। <br>
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक्।। १७८.१५५ ।। <br>
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः।। १७८.१५६ ।। <br>
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः।
यद्‌भाव्यं तत्तवमीशानस्त्वमृतस्त्वं तथाऽमृतः।। १७८.१५७ ।। <br>
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः।
त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः।। १७८.१५८ ।। <br>
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः।। १७८.१५९ ।। <br>
भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह।
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम्।। १७८.१६० ।। <br>
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान्।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया।। १७८.१६१ ।। <br>
त्वत्तः सुराणामाहारः पृषदाज्यमजायत।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः।। १७८.१६२ ।। <br>
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः।। १७८.१६३।।
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम्।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम्।। १७८.१६४ ।। <br>
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण।। १७८.१६५ ।। <br>
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते।
नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम।। १७८.१६६ ।। <br>
नमस्ते सर्वलोकेश नमस्ते कमलालाय।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर।। १७८.१६७ ।। <br>
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन।। १७८.१६८ ।। <br>
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते।। १७८.१६९ ।। <br>
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते।। १७८.१७० ।। <br>
नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण।
कैटबघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते।। १७८.१७१ ।। <br>
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे।। १७८.१७२ ।। <br>
अश्वशीर्षं महाघोण महापुरुषविग्रह।
मधुकैटभहन्त्रे च नमस्ते तुरगानन।। १७८.१७३ ।। <br>
महाकमठभोगाय पृथिव्युद्धरणाय च।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः।। १७८.१७४ ।। <br>
नमो महावराहाय पृथिव्युद्धारकारिणे।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे।। १७८.१७५ ।। <br>
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च।
परमाणुस्वरूपाय योगिगम्याय ते नमः।। १७८.१७६ ।। <br>
तस्मै नमः कारणकारणाय, योगीन्द्रवृत्तनिलयाय सुदुर्विदाय।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय, तुभ्यं नमः कनकरत्नसुकुण्डलाय।। १७८.१७७ ।। <br>
'''व्यास उवाच
इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः।
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि।। १७८.१७८ ।। <br>
'''कण्डुरुवाच
संसारेऽस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे।
अनित्ये दुःखबहुले कदलीदलसंनिभे।। १७८.१७९ ।। <br>
निराश्रये निरालम्बे जलबुद्‌बुदचञ्चले।
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे।। १७८.१८० ।। <br>
भ्रमामि सुचिरं कालं मायया मोहितस्तव।
न चान्तमभिगच्छामि विषयासक्तमानसः।। १७८.१८१ ।। <br>
त्वामहं चाद्य देवेश संसारभयपीडितः।
गतोऽस्मि शरणं कृष्णमामुद्धर भवार्णवात्।। १७८.१८२ ।। <br>
गन्तुमिच्छामि परमं पदं यत्ते सनातनम्।
प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम्।। १७८.१८३ ।। <br>
'''श्रीभगवानुवाच
भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः।
मत्प्रसादाद्‌ध्रुवं मोक्षं प्राप्स्यसि त्वं समीहितम्।। १७८.१८४ ।। <br>
मद्‌भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः।
प्राप्तनुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम।। १७८.१८५ ।। <br>
श्वपाकोऽपि च मद्‌भक्तः सम्यक्श्रद्धासमन्वितः।
प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा।। १७८.१८६ ।। <br>
'''व्यास उवाच
एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः।
दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत।। १७८.१८७ ।। <br>
गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः।
सर्वान्कामान्परित्यज्य स्वस्थचित्तोऽभवत्पुनः।। १७८.१८८ ।। <br>
सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः।
एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम्।। १७८.१८९ ।। <br>
निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम्।
अवाप परमं मोक्षं सुराणामपि दुर्लभम्।। १७८.१९० ।। <br>
यः पठेच्छृणुयाद्वाऽपि कथां कण्डोर्महात्मनः।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति।। १७८.१९१ ।। <br>
एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता।
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्।। १७८.१९२ ।। <br>
ये पश्यनति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं।
भक्त्वा श्रीपुरुषोत्तमाख्याजरं संसारदुःखापहम्।। १७८.१९३ ।। <br>
ते भुक्त्वा मननुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखं।
पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम्।। १७८.१९४ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभूऋषिसंवादे कण्डोरुपाख्याननिरूपणं नामाष्टसप्तत्यधिकशततमोऽध्यायः।। १७८ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७८" इत्यस्माद् प्रतिप्राप्तम्