"पृष्ठम्:मृच्छकटिकम्.pdf/२५३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति ।... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हो जाते ! एहि में पुन्नि! ।
इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हा जाते ! एहि मे पुत्रि! ।
( इति रोदिति ) ।
( इति रोदिति ) ।


{{gap}}'''अधिकरणिक'''–आर्य चारुदत्त ! किमसौ पद्भ्यां गता, उत
{{gap}}'''अधिकरणिक'''–आर्य चारुदत्त ! किमसौ पद्भ्यां गता, उत
प्रवहणेनेति है
प्रवहणेनेति ।


{{gap}}'''चारुदत्तः'''---ननु मम प्रत्यक्षं न गता । तन जाने किं पयां
{{gap}}'''चारुदत्तः'''---ननु मम प्रत्यक्षं न गता । तन्न जाने किं पद्भ्यां
गती, उत प्रवहणेनेति ।।
गती, उत प्रवहणेनेति ।।
{{c|( प्रविश्य, सामर्षः )}}
{{c|( प्रविश्य, सामर्षः )}}
पङ्क्तिः १२: पङ्क्तिः १२:


{{block center|{{bold|<poem>पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स।
{{block center|{{bold|<poem>पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स।
अणुसोअंतस्स इथं कधं पि रत्ती पभादा मे ॥ २३ ॥</poem>}}}}
अणुसोअंतस्स इअं कधं पि रत्ती पभादा मे ॥ २३ ॥</poem>}}}}


ता जाव अधिअरणमंडवं उवसपामि । ( प्रबेष्टकेन ) सुहं अज्जमिस्साणं ।
ता जाव अधिअरणमंडवं उवसप्पामि । ( प्रवेष्टकेन ) सुहं अज्जमिस्साणं ।


{{block center|{{bold|<poem>[पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य ।
{{block center|{{bold|<poem>[पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य ।
अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥</poem>}}}}
अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥</poem>}}}}


तद्यावधिकरणमण्डपमुपसर्गमि । सुखमार्य मिश्राणाम् ।
तद्यावधिकरणमण्डपमुपसर्पामि । सुखमार्य मिश्राणाम् ।


{{gap}}'''अधिकरणकः'''-अये ! नगररक्षाधिकृतो वीरकः । वीरक ।
{{gap}}'''अधिकरणकः'''-अये ! नगररक्षाधिकृतो वीरकः । वीरक ।
पङ्क्तिः २५: पङ्क्तिः २५:


{{gap}}'''वीरकः'''--ही, बंधणमेअणसंभमे अज्जकं अण्णेसंतो, ओवाडिदं
{{gap}}'''वीरकः'''--ही, बंधणमेअणसंभमे अज्जकं अण्णेसंतो, ओवाडिदं
पवणं वच्चदि त्ति विआर करंतो अपणेसंतो, 'अरे! तुए वि आलोइदे,
पवहणं वच्चदि त्ति विआरं करंतो अण्णेसंतो, 'अरे! तुए वि आलोइदे,
मए वि आलोइवो' त्ति भणंतो जेव चंदणमहत्तएण पादेण ताडिदो।
मए वि आलोइदव्वो' त्ति भणंतो ज्जेव चंदणमहत्तएण पादेण ताडिदो।
म्हि । एदं सुणिअ अजमिस्सा पमाणं । ( ही, बन्धनभेदनसंभ्रमे आर्य-
म्हि । एदं सुणिअ अज्जमिस्सा पमाणं । ( ही, बन्धनभेदनसंभ्रमे आर्य-


{{rule}}
{{rule}}
पादपद्दारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया
पादप्पहारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया
बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥
बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥
टिप्प,.1 अवन्तिनग्य अयं प्रधानरक्षकः 'हेड कॉन्स्टेबल सदृश सत्ताधारी
टिप्प,.1 अवन्तिनगर्या अयं प्रधानरक्षकः 'हेड कॉन्स्टेबल सदृश सत्ताधारी
राजपुरुष:।
जिपरुष:।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२५३" इत्यस्माद् प्रतिप्राप्तम्