"ब्रह्मपुराणम्/अध्यायः १८१" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ९:
}}
<poem>
'''अवतारप्रयोजनवर्णनम्
 
'''व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
अवतारं हरेश्चात्र भारावतरणेच्छया।। १८१.१ ।। <br>
यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः।
धर्मश्च ह्रासमभ्योति तदा देवो जनार्दनः।। १८१.२ ।। <br>
अवतारं करोत्यत्र द्विधा कृत्वाऽऽत्मनस्तनुम्।
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च।। १८१.३ ।। <br>
दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम्।
प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे।। १८१.४ ।। <br>
पुरा किल मही विप्रा भूरिभारावपीडिता।
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम्।। १८१.५ ।
सब्रह्मकान्सुरान्सर्वान्प्रणित्याथ मेदिनी।
कथयामास तत्सर्वं खेदात्करुणभाषिणी।। १८१.६ ।। <br>
'''धरण्युवाच
अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः।
ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः।। १८१.७ ।। <br>
तत्सांप्रतमिमे दैत्याः कालनेमिपुरोगमाः।
मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः।। १८१.८ ।। <br>
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना।
उग्रसेनसुतः कंसः संभूतः सुमहासुरः।। १८१.९ ।। <br>
अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा।
सुन्दोऽसुरस्तथाऽत्युग्रो वाणश्चापि बलेः सुतः।। १८१.१० ।। <br>
तथाऽन्ये च महावीर्या नृपाणां भवनेषु ये।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे।। १८१.११ ।। <br>
अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः।
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि।। १८१.१२ ।। <br>
तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः।
विभर्तुमात्मानमहमिति विज्ञापयामि वः।। १८१.१३ ।। <br>
क्रियतां तन्महाभागा मम भारावतारणम्।
यथा रसातलं नाहं गच्छेयमतिविह्वला।। १८१.१४ ।। <br>
'''व्यास उवाच
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः।
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः।। १८१.१५ ।। <br>
'''ब्रह्मोवाच
यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः।
अहं भवो भवन्तश्च सर्वं नारायणात्मकम्।। १८१.१६ ।। <br>
विभूतयस्यु यास्तस्य तासामेव परस्परम्।
आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते।। १८१.१७ ।। <br>
तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम्।
तत्राऽऽराध्य हरिं तस्मै सर्वं विज्ञापयाम वै।। १८१.१८ ।। <br>
सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः।
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम्।। १८१.१९ ।। <br>
'''व्यास उवाच
इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः।
समाहितमना भूत्वा तुष्टा गरुडध्वजम्।। १८१.२० ।। <br>
'''ब्रह्मोवाच
नमो नमस्तेऽस्तु सहस्रमूर्ते, सहस्रबाहो बहुवक्त्रपाद।
नमो नमस्ते जगतः प्रवृत्तिविनाशसंस्थानपराप्रमेय।। १८१.२१ ।। <br>
सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं गरीयसामप्यतिगौरवात्मन्।
प्रधानबुद्धीन्द्रियवाक्प्रधानमूलापरात्मन्भगवन्प्रसीद।। १८१.२२ ।। <br>
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा।
परायणं त्वां जगतामुपैति, भारावतारार्थमपारपारम्।। १८१.२३ ।। <br>
एते वयं वृत्ररिपुस्तथाऽयं, नासत्यदस्रौ वरुणस्तथैषः।
इमे च रुद्रा वसवः ससूर्याः, समीरणाग्निप्रमुखास्तथाऽन्ये।। १८१.२४ ।। <br>
सुराः समस्ताः सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वम्।
आज्ञापयाऽऽज्ञां प्रतिपालयन्तस्तवैव तिष्ठाम सदाऽस्तदोषाः।। १८१.२५ ।। <br>
'''व्यास उवाच
एवं संस्तूयमानस्तु भगवान्परमेश्वरः।
उज्जहाराऽऽत्मनः केशौ सितकृष्णौ द्विजोत्तमाः।। १८१.२६ ।। <br>
उवाच च सुरानेतै मत्केशौ वसुधातले।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः।। १८१.२७ ।। <br>
सुराश्च सकलाः स्वांशैरवतीर्य महीतले।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः।। १८१.२८ ।। <br>
ततः क्षयमशेषास्ते दैतेया धरणीतले।
प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः।। १८१.२९ ।। <br>
वसुदेवस्य या पत्नी देवकी देवतोपमा।
तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः।। १८१.३० ।। <br>
अवतीर्य च तत्रायं कंसं घातयिता भुवि।
कालनेमिसमुद्‌भूतमित्युक्त्वाऽन्तर्दधे हरिः।। १८१.३१ ।। <br>
अदृश्याय ततस्तेऽपि प्रणिपत्य महात्मने।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले।। १८१.३२ ।। <br>
कंसाय चाष्टमो गर्भो देवक्या धरणीतले।
भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः।। १८१.३३ ।। <br>
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः।
देवकीं वसुदेवं च गृहे गुप्तावधारयत्।। १८१.३४ ।
जातं जातं च कंसाय तेनैवोक्तं यथा पुरा।
तथैव वसुदेवोऽपि पुत्रमर्पितवान्द्विजाः।। १८१.३५ ।। <br>
हिरण्यकशिपोः पुत्राः ष़ड्गर्भा इति विश्रुताः।
विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भे न्ययोजयत्।। १८१.३६ ।। <br>
योगनिद्रा महामाया वैष्णवी मोहितं यया।
अविद्यया जगत्सर्वं तामाह भगवन्हरिः।। १८१.३७ ।। <br>
'''विष्णुरुवाच
गच्छ निद्रे ममाऽऽदेशात्पातालतलसंश्रयान्।
एकैकश्येन षड्गर्भन्देवकीजठरे नय।। १८१.३८ ।। <br>
हतेषु तेषु कंसेन शेषाख्योऽशस्ततोऽनघः।
अंशांसेनोदरे तस्याः सप्तमं संभविष्यति।। १८१.३९ ।। <br>
गोकुले वसुदेवस्य भाराया वै रोहिणी स्थिता।
तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम्।। १८१.४० ।। <br>
सप्तमो भोजराजस्य भयाद्रोधोपरोधतः।
देवक्याः पतितो गर्भ इति लोको वदिष्यति।। १८१.४१ ।। <br>
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै।
संज्ञामवाप्स्यते वरीः श्वेताद्रिशिखरोपमः।। १८१.४२ ।। <br>
ततोऽहं संभविष्यामि देवकीजठरे शुभे।
गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम्।। १८१.४३ ।। <br>
प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि।
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि।। १८१.४४ ।। <br>
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते।
मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति।। १८१.४५ ।। <br>
कंसश्च त्वामुपादाय देवि शैलशिलातले।
प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि।। १८१.४६ ।। <br>
ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात्।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति।। १८१.४७ ।। <br>
ततः शुम्भनिशुम्भादीन्हत्वा दैत्यान्सहस्रशः।
स्थानैरनेकैः पृथिवीमसेषां मण्डयिष्यसि।। १८१.४८ ।। <br>
त्वं भूतिः संनतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः।
लज्जापुष्टिरुषा च काचिदन्या त्वमेव सा।। १८१.४९ ।। <br>
ये त्वामार्येति दुर्गेति वेदगर्भेऽम्बिकेति च।
भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च।। १८१.५० ।। <br>
प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः।
तेषां हि वाञ्छितं सर्वं मत्प्रसादाद्भविष्यति।। १८१.५१ ।। <br>
सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता।
नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि।। १८१.५२ ।। <br>
ते सर्वे सर्वदा भद्रा मत्प्रसादादसंशयम्।
असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम्।। १८१.५३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे हरेरंशावतारनिरूपणं नामैकाशीत्यधिकशततमोऽध्यायः।। १८१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८१" इत्यस्माद् प्रतिप्राप्तम्