"ब्रह्मपुराणम्/अध्यायः १८२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''श्रीकृष्णोत्पत्तिकथानिरूपणम्
 
'''व्यास उवाच
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम्।। १८२.१ ।। <br>
सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः।
लोकत्रयोपकाराय देवक्याः प्रविवेश वै।। १८२.२ ।। <br>
योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना।। १८२.३ ।। <br>
ततो ग्रहगणः सम्यक्प्रचचार दिवि द्विजाः।
विष्णोरंशे महीं यात ऋतवोऽप्यभवञ्शुभाः।। १८२.४ ।। <br>
नोत्सेहे देवीकं द्रष्टुं कश्चिदप्यतितेजसा
जात्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः।। १८२.५ ।। <br>
अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम्।। १८२.६ ।। <br>
'''देवा ऊचुः
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले।। १८२.७ ।। <br>
प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु।
प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत्।। १८२.८ ।। <br>
'''व्यास उवाच
एवं संस्तूयमाना सा देवैर्देवमधारयत्।
गर्भेण पुण्डलीकाक्षं जगतां त्राणकारणम्।। १८२.९ ।। <br>
ततोऽखिलजगत्पद्‌मबोधायाच्युतभानुना।
देवक्याः पूर्वसंध्यायामाविर्भूतं महात्मना।। १८२.१० ।। <br>
मध्यरात्रेऽखिलाधारे जायमाने जनार्दने।
मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः।। १८२.११ ।। <br>
फुल्लेन्दीपरपत्राभं चतुर्बाहुमुदीक्ष्य तम्।
श्रीवत्सवक्षसं जातं तुष्टावाऽऽनकदुन्दुभिः।। १८२.१२ ।। <br>
अभिष्टुय च तं वाग्भिः प्रसन्नाभिर्महामतिः।
विज्ञायापमास तदा कंसाद्भीतो द्विजोत्तमाः।। १८२.१३ ।। <br>
'''वसुदेव उवाच
ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर।
दिव्यं रूपमिदं देव प्रसादेनोपसंहर।। १८२.१४ ।। <br>
अद्यैव देव कंसोऽयं कुरुते मम यातनाम्।
अवतीर्णमिति ज्ञात्वा त्वामस्मिन्मन्दिरे मम।। १८२.१५ ।। <br>
'''देवक्युवाच
योऽनन्तरूपोऽखिलविश्वरूपो, गर्भेऽपि लोकान्वपुषा बिभर्ति।
प्रसीदतामेष स देवदेवः, स्वमाययाऽऽविष्कृतबालरूपः।। १८२.१६।।
उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम्।
जानातु माऽवतारं ते कंसोऽयं दितजान्तक।। १८२.१७ ।। <br>
'''श्रीभगवानुवाच
स्तुतोऽहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते।
सफलं देवि संजातं जातोऽहं यत्तवोदरात्।। १८२.१८ ।। <br>
'''व्यास उवाच
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः।। १८२.१९ ।। <br>
मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ।। १८२.२० ।। <br>
वर्षतां जलदानां च तत्तोयमुल्बणं निशि।
संछाद्य तं ययौ शेषः फणैरानकदुन्दुभिम्।। १८२.२१ ।। <br>
यमुनां चातिगम्भीरां नानावर्तशताकुलाम्।
वसुदेवो वहन्विष्णुं जानुमात्रवाहं ययौ।। १८२.२२ ।। <br>
कंसस्य करमादाय तत्रैवाभ्वागतांस्तटे।
नन्दादीन्गोपवृद्धांश्च यमुनायां ददर्श।। १८२.२३ ।। <br>
तस्मिन्काले यशोदाऽपि मोहिता योगनिद्रया।
तामेव कन्यां मुनयः प्रासूत मोहिते जने।। १८२.२४ ।। <br>
वसुदेवोऽपि विन्यस्य बालगादाय दारिकाम्।
यसोदाशयने तूर्णमाजगामामितद्युतिः।। १८२.२५ ।। <br>
ददर्श च विबुद्‌ध्वा सा यशोदा जातमात्मजम्।
नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ।। १८२.२६ ।। <br>
आदाय वसुदेवोऽपि दारिकां निजमन्दिरम्।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत।। १८२.२७ ।। <br>
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः।
कंसमावेदयामासुर्देवकीप्रसवं द्विजाः।। १८२.२८ ।। <br>
कंस्स्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम्।
मुञ्च मुञ्चेति देवक्याऽऽसन्नकण्ठं निवारितः।। १८२.२९ ।। <br>
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम्।
अवाप रूपं च महत्सायुधाष्टमहाभुजम्।।
प्रजहास तथैवोच्चैः कंसं च रुषिताऽब्रवीत्।। १८२.३० ।।
'''योगमायोवाच
किं मयाऽऽक्षिप्तया कंस जातो यस्त्वां हनिष्यति।
सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते।।
तदेतत्संप्रधार्याऽऽशु क्रियतां हितमात्मनः।। १८२.३१ ।। <br>
'''व्यास उवाच
इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा।। १८२.३२ ।। <br>
इति श्रीमहापुराणे आदि ब्राह्मे श्रीकृष्णोत्पत्तिकथानिरूपणं नाम द्व्यशीत्यधिकशततमोऽध्यायः।। १८२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८२" इत्यस्माद् प्रतिप्राप्तम्