"ब्रह्मपुराणम्/अध्यायः १८६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''धेनुकवधाख्यानम्
 
'''व्यास उवाच
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ।
भ्रममाणौ वने तत्र रम्यं तालवनं गतौ।। १८६.१ ।। <br>
तच्च तालवनं नित्यं धेनुको नाम दानवः।
नृगोमांसकृताहारः सदाऽध्यास्ते खराकृतिः।। १८६.२ ।। <br>
तत्र तालवनं रम्यं फलसम्पत्समन्वितम्।
दृष्ट्वा स्पृहान्विता गोपाः फलदानेऽब्रुवन्वचः।। १८६.३ ।। <br>
'''गोपा ऊचुः
हे राम हे कृष्ण सदा धेनकेनैव रक्ष्यते।
भूप्रदेशो यतस्तस्मात्त्यक्तानीमानि सन्ति वै।। १८६.४ ।। <br>
फलानि पश्य तालानां गन्धमोदयुतानि वै।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते।। १८६.५ ।। <br>
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः।
कृष्णश्च पातयामास भुवि तालफलानि वै।। १८६.६ ।। <br>
तालानां पततां शब्दमाकर्ण्यासुरराट्ततः।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः।। १८६.७ ।। <br>
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां च तं बली।
जघानोरसि ताभ्यां च स च तेनाप्यगृह्यत।। १८६.८ ।। <br>
गृहीत्वा भ्रमणेनैव चाम्बरे गतजीवितम्।
तस्मिन्नेव प्रचिक्षेप वेगेन तृणराजनि।। १८६.९ ।। <br>
ततः फलान्यनेकानि तालाग्रान्निपतन्खरः।
पृथिव्यां पातयामास महावातोऽम्बुदानिव।। १८६.१० ।। <br>
अन्यानप्यस्य वै ज्ञातीनागतान्दैत्यगर्दभान्।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया।। १८६.११ ।। <br>
क्षणेनालंकृता पृथ्वी पक्वैस्तालफलैस्तदा।
दैत्यगर्दभदेहैश्च मुनयः शुशुभेऽधिकम्।। १८६.१२ ।। <br>
ततो गावो निराबाधास्तस्मिंस्तलवने द्विजाः।
नवशष्पं सुखं चेरुर्यत्र भुक्तमभूत्पुरा।। १८६.१३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते धेनुकवधवर्णनं नाम ष़डशीत्यधिकशततमोऽध्यायः।। १८६ ।।
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८६" इत्यस्माद् प्रतिप्राप्तम्