"ब्रह्मपुराणम्/अध्यायः १८८" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''गोवर्धनाख्यानवर्णनम्
 
'''व्यास उवाच
महे प्रतिहते शक्रो भृशं कोपसमन्वितः।
संवर्तकं नाम गणं तोयदानामथाब्रवीत्।। १८८.१ ।। <br>
'''इन्द्र उवाच
भो भो मेघा निशम्यैतद्वदतो वचनं मम।
आज्ञानन्तरमेवाऽसु क्रियतामविचारितम्।। १८८.२ ।। <br>
नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान्।
कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत्।। १८८.३ ।। <br>
आजीवो यः परं तेषां गोपत्वस्य च कारणम्।
ता गावो वृष्टिपातेन पीड्यन्तां वचनान्मम।। १८८.४ ।। <br>
अहमप्यद्रिश्रृङ्गाभं तुङ्गमारुह्य वारणम्।
साहाय्यं वः करिष्यामि वायूनां संगमेन च।। १८८.५ ।। <br>
'''व्यास उवाच
इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः।
वार्तवर्षं महाभीममभावाय गवां द्विजाः।। १८८.६ ।। <br>
ततः क्षणेन धरणी ककुभोऽम्बरमेव च।
एकं धारामहासारपूरणेनाभवद्‌द्विजाः।। १८८.७ ।। <br>
गावस्तु तेन पतता वर्षवातेन वेगिना।
धुताः प्राणाञ्जहुः सर्वास्तिर्यङ्मुखशिरोधराः।। १८८.८ ।। <br>
क्रोडेन वत्सानाक्रम्य तस्थुरन्या द्विजोत्तमाः।
गावो विवत्साश्च कृता वारिपूरेण चापराः।। १८८.९ ।। <br>
वत्साश्च दीनवदनाः पवनाकम्पिकंधराः।
त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवाऽऽर्तकाः।। १८८.१० ।। <br>
ततस्तद्‌गोकुलं सर्वं गोगोपीगोपसंकुलम्।
अतीवाऽऽर्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत्तदा।। १८८.११ ।। <br>
एतत्कृतं महेन्द्रेण महभङ्गविरोधिना।
तदेतदखिलं गोष्ठं त्रातव्यमधुना मया।। १८८.१२ ।। <br>
इममद्रिमहं वीर्यादुत्पाट्योरुशिलातलम्।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि।। १८८.१३ ।। <br>
'''व्यास उवाच
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम्।
उत्पाट्यैककरेणैव धारयामास लीलया।। १८८.१४ ।। <br>
गोपांश्चाऽऽह जगन्नाथः समुत्पाटितभूधरः।
विशध्वमत्र सहिताः कृतं वर्षनिवारणम्।। १८८.१५ ।। <br>
सुनिर्वातेषु देशेषु यथायोग्यमिहाऽऽस्यताम्।
प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः।। १८८.१६ ।। <br>
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह।
शकटारोपितैर्भण्डैर्गोप्यश्चाऽऽसारपीडिताः।। १८८.१७ ।। <br>
कृष्णोऽपि तं दधारैवं शैलमत्यन्तनिश्चलम्।
व्रजौकोवासिभिर्हर्षविस्मिताक्षैर्निरीक्षितः।। १८८.१८ ।। <br>
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः।
संस्तूयमानचरितः कृष्णः शैलमधारयत्।। १८८.१९ ।। <br>
सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले।
इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा।। १८८.२० ।। <br>
ततो धृते महाशैले परित्राते च गोकुले।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान्।। १८८.२१ ।। <br>
व्यभ्रे नभसि देवन्द्रे वितथे शक्रमन्त्रिते।
निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत्।। १८८.२२ ।। <br>
मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम्।
स्वस्थाने विस्मितमुखैर्दुष्टस्तैर्व्रजवासिभिः।। १८८.२३ ।। <br>
'''व्यास उवाच
धृते गोवर्धने शैले परित्राते च गोकुले।
रोचयामास कृष्णस्य दर्शनं पाकशासनः।। १८८.२४ ।। <br>
सोऽधिरुह्य महानागमैरावतममित्रजित्।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः।। १८८.२५ ।। <br>
चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम्।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः।। १८८.२६ ।। <br>
गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः।
कृतच्छायं हरेर्मर्ध्नि पक्षाभ्यां पक्षिपुंगवम्।। १८८.२७ ।। <br>
अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम्।
शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः।। १८८.२८ ।। <br>
'''इन्द्र उवाच
कृष्ण कृष्ण शृणुष्वेदं यदर्थमहामागतः।
त्वत्सीमीपं महाबाहो नैतच्छिन्त्यं त्वयाऽन्यथा।। १८८.२९ ।। <br>
भारावतरणार्थाय पृथिव्याः पृथिवीतलम्।
अवतीर्णोऽखिलाधारस्त्वमेव परमेश्वर।। १८८.३० ।। <br>
महभङ्गविरुद्धेन मया गोकुलनाशकाः।
समादिष्टा महामेघास्तैश्चैतत्कदनं कृतम्।। १८८.३१ ।। <br>
त्रातास्तापात्त्वया गावः समुत्पाट्य महागिरिम्।
तेनाहं तोषितो वीर कर्ममाऽत्यद्‌भुतेन ते।। १८८.३२ ।। <br>
साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम्।
त्वयाऽयमद्रिप्रवरः करोणैकेन चोद्धृतः।। १८८.३३ ।। <br>
गोभिश्च नोदितः कृष्ण त्वत्समीपमिहाऽऽगतः।
त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात्।। १८८.३४ ।। <br>
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः।
उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि।। १८८.३५ ।। <br>
अथोपवाह्यादादाय घण्टामैरावताद्‌गजात्।
अभिषेकं तया चक्रे पवित्रजलपूर्णया।। १८८.३६ ।। <br>
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात्।
प्रस्रवोद्‌भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुंधराम्।। १८८.३७ ।। <br>
अभिषिच्छ गवां वाक्याद्देवेन्द्रो वै जनार्दनम्।
प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः।। १८८.३८ ।। <br>
'''इन्द्र उवाच
गवामेतत्कृतं वाक्यात्तथाऽन्यदपि मे शृणु।
यद्‌ब्रवीमि महाभाग भारावतरणेच्छया।। १८८.३९ ।। <br>
ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर।
अवतीर्णोऽर्जुनो नाम स रक्ष्यो भवता सदा।। १८८.४० ।। <br>
भारावपतरणे सख्यं स ते वीरः करिष्यति।
स रक्षणीयो भवता यथाऽऽत्मा मधुसूदन।। १८८.४१ ।। <br>
'''श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः।
तमहं पालयिष्यामि यावदस्मि महीतले।। १८८.४२ ।। <br>
यावन्महीतले शक्र स्थास्याम्यहमरिंदम।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति।। १८८.४३ ।। <br>
कंसो नाम महाबाहुर्दैत्योऽपरिष्टस्तथा परः।
केशी कुवलयापीडो नरकाद्यास्तथाऽपरे।। १८८.४४ ।। <br>
हतेषु तेषु देवेन्द्र भविष्यति महाहवः।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्।। १८८.४५ ।। <br>
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति।। १८८.४६ ।। <br>
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान्।
निवृत्ते भारते कुन्त्यै दास्यामि विक्षतान्।। १८८.४७ ।। <br>
'''व्यास उवाच
इत्युक्तः संपरिष्वज्य देवराजो जनार्दनम्।
आरुह्यैरावतं नागं पुनरेव दिवं ययौ।। १८८.४८ ।। <br>
कृष्णोऽपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम्।
आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना।। १८८.४९ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते गोविन्दाभिषेकवर्णनं नामाष्टाशीत्यधिकशततमोऽध्यायः।। १८८ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८८" इत्यस्माद् प्रतिप्राप्तम्