"ब्रह्मपुराणम्/अध्यायः १८९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अरिष्टवधनिरूपणम्
 
'''व्यास उवाच
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम्।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम्।। १८९.१ ।। <br>
'''गोपार ऊचुः
वयमस्मान्महाभागा भवता महतो भयात्।
गावश्च भवता त्राता गिरिधारणकर्मणा।। १८९.२ ।। <br>
बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम्।
दिव्यं च कर्म भवतः किमेतत्तात कथ्यताम्।। १८९.३ ।। <br>
कालियो दमितस्तोये प्रलम्बो विनिपातितः।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः।। १८९.४ ।। <br>
सत्यं सत्यं हरेः पादौ श्रयामोऽमितविक्रम।
यथा त्वद्वीर्यमालोक्य न त्वां मन्यामहे नरम्।। १८९.५ ।। <br>
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा।
किं चास्माकं विचारेण बान्धवोऽस्ति नमोऽस्तु ते।। १८९.६ ।। <br>
प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव।
कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि।। १८९.७ ।। <br>
बालत्वं चातिवीर्यं च जन्म चास्मास्वशोभनम्।
चिन्त्यमानममेयात्मञ्शङ्कां कृष्ण प्रयच्छति।। १८९.८ ।। <br>
'''व्यास उवाच
क्षणं भूत्वा त्वसौ तूष्णीं किंचित्प्रणयकोपवान्।
इत्येवमुक्तस्तैर्गोपैराह कृष्णो द्विजोत्तमाः।। १८९.९ ।। <br>
'''श्रीकृष्ण उवाच
मत्संबन्धेन वो गोपा यदि लज्जा न जायते।
श्लाघ्यो वाऽहं ततः किं वो विचारेण प्रयोजनम्।। १८९.१० ।। <br>
यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि।
तदर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि।। १८९.११ ।। <br>
नाहं देवो न गन्धर्वो न यक्षो न च दानवः।
अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा।। १८९.१२ ।। <br>
'''व्यास उवाच
इति श्रुत्वा हरेर्वाक्यं बद्धमोनास्ततो बलम्।
ययुर्गोपा महाभागास्तस्मिन्प्रणयकोपिनि।। १८९.१३ ।। <br>
कृष्णऽस्तु विमलव्योमशरच्चन्द्रस्य चन्द्रिकाम्।
तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम्।। १८९.१४ ।। <br>
वनराजीं तथा कूजद्‌भृङ्गमालामनोरमाम्।
विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति।। १८९.१५ ।। <br>
सह रामेण मधुरमतीव वनिताप्रियम्।
जगौ कमलपादोऽसौ नाम तत्र कृतव्रतः।। १८९.१६ ।। <br>
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा।
आजग्मुस्त्वरिता गोप्यो यत्राऽऽस्ते मधुसूदनः।। १८९.१७ ।। <br>
शनैः शनैर्जगौ गोपी काचित्तस्य पदानुगा।
दत्तावधाना काचिच्च तमेव मनसाऽस्मरत्।। १८९.१८ ।। <br>
काचित्कृष्णेति कृष्णेति चोक्त्वा लज्जामुपाययौ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलज्जिता।। १८९.१९ ।। <br>
काचिदावसथस्यान्तझ स्थित्वा दृष्ट्वा बहिर्गुरुम्।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना।। १८९.२० ।। <br>
गोपीपरिवृतो रात्रिं शरच्छन्द्रमनोरमाम्।
मानयामास गोविन्दो रासारम्भरसोत्सुकः।। १८९.२१ ।। <br>
गोप्यश्च वृन्दशः कृष्णचेष्टाभ्यायत्तमूर्तयः।
अन्यदेशगते कृष्णे चेरुर्वृन्दावनान्तरम्।। १८९.२२ ।। <br>
बभ्रमुस्तास्ततो गोप्यः कृष्णदर्शलालसाः।
कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः।। १८९.२३ ।। <br>
एवं नानाप्रकारासु कृष्णचेष्टासु तासु च।
गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम्।। १८९.२४ ।। <br>
निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने।
यमुनातीरमागम्य जगुस्तच्चरितं द्विजाः।। १८९.२५ ।। <br>
ततो ददृशुरायान्तं विकाशि मुखपङ्कजम्।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टकारिणम्।। १८९.२६ ।। <br>
काचिदालोक्य गोवन्दमायान्तमतिहर्षिता।
कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना।। १८९.२७ ।। <br>
काचिद्‌भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम्।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तनमुखपङ्कजम्।। १८९.२८ ।। <br>
काचिदालोक्य गोविन्दं निमीलितविलोचना।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ।। १८९.२९ ।। <br>
ततः कांचिदालोक्य गोविन्दं निमीलितविलोचना।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ।। १८९.३० ।। <br>
ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम्।
रराम रासगोष्ठीभिरुदारचरितो हरिः।। १८९.३१ ।। <br>
रासमण्डलबद्धोऽपि कृष्णपार्श्वमनूद्‌गता।
गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना।। १८९.३२ ।। <br>
हस्ते प्रगृहस्य चैकैकां गोपिकां रासमण्डमनूद्‌गता।
गोपीजनो न चैवाभूदेकस्थानस्थिरात्मना।। १८९.३३ ।। <br>
ततः प्रगृह्य रम्या चलद्वलयनिस्वनैः।
अनुयातशरत्काव्यगेयगीतिरनुक्रमाम्।। १८९.३४ ।। <br>
कृष्णः शरच्छन्द्रमसं कौमुदीकुमुदाकरम्।
जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः।। १८९.३५ ।। <br>
परिवृत्ता श्रमेणैका चलद्वालयतापिनी।
ददौ बाहुलतां स्कन्धे गोपी मधुविधातिनः।। १८९.३६ ।। <br>
काचित्प्रविलसद्‌बाहुः परिरभ्य चुचुम्ब तम्।
गोपी गीतस्तुतिव्याजनिपुणा मधुसूदनम्।। १८९.३७ ।। <br>
गोपीकपोलसंश्लेषमभिपद्य हरेर्भुजौ।
पुलकोद्‌गमशस्याय स्वेदाम्बुघनतां गतौ।। १८९.३८ ।। <br>
रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः।। १८९.३९ ।। <br>
गतेऽनुगमनं चक्रुर्वलने संमुखं ययुः।
प्रतिलोमानुलोमेन भेजुर्गोपाङ्गना हरिम्।। १८९.४० ।। <br>
स तदा सह गोपीभी रराम मधुसूदनः।
स वर्षकोटिप्रतिमः क्षणस्तेन विनाऽभवत्।। १८९.४१ ।। <br>
ता वार्यमाणाः पितृभिः पतिभिर्भातृभिस्तथा।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः।। १८९.४२ ।। <br>
सोऽपि कैशोरकवया मानयन्मधुसूदनः।
रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः।। १८९.४३ ।। <br>
तद्‌भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः।
आत्मस्वरूपरूपोऽसौ व्याप्य सर्वमवस्थितः।। १८९.४४ ।। <br>
यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम्।
वायुश्चाऽऽत्मा तथैवासौ व्याप्य सर्वमवस्थितः।। १८९.४५ ।। <br>
'''व्यास उवाच
प्रदोषार्धे कदाचित्तु रासासक्ते जनार्दने।
त्रासयन्समदो गोष्ठानरिष्टः समुपागतः।। १८९.४६ ।। <br>
सतोयतोयदाकारस्तीक्ष्णशृङ्गोऽर्कलोचनः।
खुराग्रपातैरत्यर्थं दारयन्धरणीतलम्।। १८९.४७ ।। <br>
लेलिहानः सनिष्पेषं जिह्‌वयोषठौ पुनः पुनः।
संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः।। १८९.४८ ।। <br>
उदग्रककुदाभोगः प्रमाणाद्‌दुरतिक्रमः।
विण्मूत्रालिप्तपृष्ठाङ्गो गवामुद्वेगकारकः।। १८९.४९ ।। <br>
प्रलम्बकण्ठोऽभिमुखस्तरुघाताङ्किताननः।
पातयन्स गवां गर्भान्दैत्यो वृषभरूपृधृक्।। १८९.५० ।। <br>
सूदयंस्तरसा सर्वान्वनान्यटति यः सदा।
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः।। १८९.५१ ।। <br>
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः।
सिंहनादं ततश्चक्रे तलशब्दं च केशवः।। १८९.५२ ।। <br>
तच्छब्दश्रवणाच्चसौ दामोदरमुखं ययौ।
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः।। १८९.५३ ।। <br>
अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक्।
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम्।। १८९.५४ ।। <br>
न चचाल ततः स्थानादवज्ञास्मितलीलया।
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः।। १८९.५५ ।। <br>
जघान जानुना कुक्षौ विषाणग्रहणाचलम्।
तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः।। १८९.५६ ।। <br>
आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम्।
उत्पाट्य शृङ्गमेकं च तेनैवाताडयत्ततः।। १८९.५७ ।। <br>
ममार स महादैत्यो मुखाच्छोणितमुद्वमन्।
तुष्टुर्निहते तस्मिन्गोपा दैत्ये जनार्दनम्।।
जम्भे हते सहस्राक्षं पुरा देवगणा यथा।। १८९.५८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे बालचरितेऽरिष्टवधनिरूपणं नामोननवत्यधिकशततमोऽध्यायः।। १८९ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१८९" इत्यस्माद् प्रतिप्राप्तम्