"ब्रह्मपुराणम्/अध्यायः १९०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''केशिवधनिरूपणम्
 
'''व्यास उवाच
ककुद्‌मिनि हतेऽरिष्टे धेनुके च निपातिते।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले।। १९०.१ ।। <br>
दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये।
हतायां पूतनायां च शकटे परिवर्तिते।। १९०.२ ।। <br>
कंसाय नारदः प्राह यथावृत्तमनुक्रमात्।
यशोदादेवकीगर्भपरिवर्ताद्यशेषतः।। १९०.३ ।। <br>
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात्।
वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः।। १९०.४ ।। <br>
सोऽतिकोपादुपालभ्य सर्वयादवसंसदि।
जगर्हे यादवांश्चापि कार्यं चैतदचिन्तयत्।। १९०.५ ।। <br>
यावन्न बालमारूढौ बलकृष्णौ सुबालकौ।
तावदेव मया वध्यावसाध्यौ रुढयौवनौ।। १९०.६ ।। <br>
चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः।
एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ।। १९०.७ ।। <br>
धनुर्महमहायागव्याजेनाऽऽनीय तौ व्रजात्।
तथा तथा करिष्यामि यास्यतः संक्षयं यथा।। १९०.८ ।। <br>
'''व्यास उवाच
इत्यलोच्य स दुष्टात्मा कंसो रामजनार्दनौ।
हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत्।। १९०.९ ।। <br>
'''कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम्।। १९०.१० ।। <br>
वसुदेवसुतौ तत्र विष्णोरंशसमुद्‌भवौ।
नाशाय संभूतौ मम दुष्टौ प्रवर्धतः।। १९०.११ ।। <br>
धनुर्महमहायागश्चतुर्दश्यां भविष्यति।
आनेयौ भवता तौ तु मल्लयुन्नद्वाय तत्र वै।। १९०.१२ ।। <br>
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु।। १९०.१३ ।। <br>
नागः कुवलयापीडो महामात्रप्रचोदितः।
स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू।। १९०.१४ ।। <br>
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम्।
हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम्।। १९०.१५ ।। <br>
ततः समस्तगोपानां गोधनान्यखिलान्यहम्।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्।। १९०.१६ ।। <br>
त्वामृते यादवाश्चेमे दुष्टा दानपते मम।
एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात्।। १९०.१७ ।। <br>
ततो निष्कण्टकं सर्वं राज्यमेतदयादवम्।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्या वीर गम्यताम्।। १९०.१८ ।। <br>
यथा च महिषं सर्पिर्दधि चाप्युपहार्य वै।
गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा।। १९०.१९ ।। <br>
'''व्यास उवाच
इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्विजाः।
प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः।। १९०.२० ।। <br>
तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः।
निश्चक्राम तदा पूर्या मथुराया मधुप्रियः।। १९०.२१ ।। <br>
'''व्यास उवाच
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत्।। १९०.२२ ।। <br>
सखुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः।
पुनर्विक्रान्तचन्द्रार्कमार्गो गोपान्तमागमत्।। १९०.२३ ।। <br>
तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः।। १९०.२४ ।। <br>
त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः।
सतोयजलदध्वानागम्भीरमिदमुक्तवान्।। १९०.२५ ।। <br>
'''गोविन्द उवाच
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः।
भवद्‌भिर्गोपजातीयैर्वोरवीर्यं विलोप्यते।। १९०.२६ ।। <br>
किमनेनाल्पसारेण ह्रेषितारोपकारिणा।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना।। १९०.२७ ।। <br>
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक्।
पातयिष्यामि दशनान्वदनादखिलांस्तव।। १९०.२८ ।। <br>
'''व्यास उवाच
इत्युक्त्वा स तु गोविन्दः केशिनः संमुखं ययौ।
विवृतास्यश्च सोऽप्येनं दैतेयश्च उपाद्रवत्।। १९०.२९ ।। <br>
बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः।। १९०.३० ।। <br>
केशिनो वदनं तेन विशता कृष्णबाहुना।
शातिता दशनास्तस्य सिताभ्रावयवा इव।। १९०.३१ ।। <br>
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः।
विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः।। १९०.३२ ।। <br>
विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन्।
सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने।। १९०.३३ ।। <br>
जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन्।
स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सोऽभवत्ततः।। १९०.३४ ।। <br>
व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना।
निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः।। १९०.३५ ।। <br>
द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके।
केशिनस्ते द्विधा भूते शकले च विरेजतुः।। १९०.३६ ।। <br>
हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः।
अनायस्ततनुः पुण्डरीकाक्षमनुरागमनोरमम्।। १९०.३७ ।। <br>
ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम्।। १९०.३८ ।। <br>
आययौ त्वरितो विप्रो नारदो जलदस्थितः।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः।। १९०.३९ ।। <br>
'''नारद उवाच
साधु साधु जगन्नाथ लीलयैव यदच्युत।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम्।। १९०.४० ।। <br>
सुकर्माण्यवतारे तु कृतानि मधुसूदन।
यानि वै विस्मितं चेतस्तोषमेतेन मे गतम्।। १९०.४१ ।। <br>
तुरगस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति।
धनुकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः।। १९०.४२ ।। <br>
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन।
तस्मात्केशवनाम्ना त्वं लोके गेयो भविष्यसि।। १९०.४३ ।। <br>
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः।
परश्वोऽहं समेष्यामि त्वया केशिनिषूदन।। १९०.४४ ।। <br>
उग्रसेनसुते कंसे सानुगे विनिपातिते।
भारावतारकर्ता त्वं पृथिव्या धरणीधर।। १९०.४५ ।। <br>
तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम्।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन।। १९०.४६ ।। <br>
सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम्।
त्वया सभाजितश्चाहं स्वस्ति तेऽस्तु व्रजाम्यहम्।। १९०.४७ ।। <br>
'''व्यास उवाच
नारदे तु गते कृष्णः सह गोपैरविस्मितः।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम्।। १९०.४८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे कृष्णबालचरिते केशिवधनिरूपणं नाम नवत्यधिकशततमोऽध्यायः।। १९० ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९०" इत्यस्माद् प्रतिप्राप्तम्