"ब्रह्मपुराणम्/अध्यायः १९२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अक्रूरप्रत्यागमनवर्णनम्
 
'''व्यास उवाच
चिन्तयन्निति गोविन्दमुपगम्य स यादवः।
अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः।। १९२.१ ।। <br>
सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना।
संस्पृश्याऽऽकृष्य च प्रीत्या सुगाढं परिषस्वजे।। १९२.२ ।। <br>
कृतसंवदनौ तेन यथावद्‌बलकेशवौ।
ततः प्रविष्टौ सहसा तमादायाऽऽत्ममन्दिरम्।। १९२.३ ।। <br>
सह ताभ्यां तदाऽक्रूरः कृतसंवन्दनादिकः।
भुक्तभोज्यो यथान्यायामाचचक्षे ततस्तयोः।। १९२.४ ।। <br>
यथानिर्भत्सतस्तेन कंसेनाऽऽनकदुन्दुभिः।
यथा च देवकी देवी दानवेन दुरात्मना।। १९२.५ ।। <br>
उग्रसेने यथा कंसः स दुरात्मा च वर्तते।
यं चैवार्यं समुद्दिश्य कंसेन स विसर्जितः।। १९२.६ ।। <br>
तत्सर्वं विस्तराच्छ्रुत्वा भगवन्केशिसूदनः।
उवाचाखिलमेतत्तु ज्ञातं दानपते मया।। १९२.७ ।। <br>
करिष्ये च महाभाग यदत्रौपायिकं मतम्।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया।। १९२.८ ।। <br>
अहं रामश्च मथुरां श्वे यास्यावः समं त्वया।
गोपवृद्धाश्च यास्यन्ति आदायोपायनं बहु।। १९२.९ ।। <br>
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि।
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम्।। १९२.१० ।। <br>
समादिश्य ततो गोपानक्रुरोऽपि सकेशवः।
सुष्वाप बलभद्रश्च नन्दगोपगृहे गतः।। १९२.११ ।। <br>
ततः प्रभाते विमले रामकृष्णौ महाबलौ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम्।। १९२.१२ ।। <br>
दृष्ट्वा गोपीजनः सास्रः कथं श्लथद्वलयबाहुकः।
निश्वसंश्चातिदुःखार्तः प्राह चेदं परस्परम्।। १९२.१३ ।। <br>
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति।
नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति।। १९२.१४ ।। <br>
विलासिवाक्यजातेषु नागरीणां कृतास्पदम्।
चित्तमस्य कथं ग्राम्यगोपगोपीषु यास्यति।। १९२.१५ ।। <br>
सारं समस्तगोष्ठस्य विधिना हरता हरिम्।
प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना।। १९२.१६ ।। <br>
भावगर्भस्मितं वाक्यं विलासललिता गतिः।
नागरीणामतीवैतत्काटाक्षेक्षितमेव तु।। १९२.१७ ।। <br>
गाम्यो हरिरयं तासां विलासनिगडैर्यतः।
भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति।। १९२.१८ ।। <br>
एषो हि रथमाहुह्‌य मथुरां याति केशवः।
अक्रूरक्रूरकेणापि हताशेन प्रतारितः।। १९२.१९ ।। <br>
किं न वेत्ति नशंसोऽयमनुरागपरं जनम्।
येनेममक्षराह्लादं नयत्यन्यत्र नो हरिम्।। १९२.२० ।। <br>
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः।
रथमारुहय गोविन्दस्त्वर्यतामस्य वारणे।। १९२.२१ ।। <br>
गुरूणामग्रतो वक्तुं किं ब्रवीषि न नः क्षमम्।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना।। १९२.२२ ।। <br>
नन्दपोपमुखा गोपा गन्तुमेते समुद्यताः।
नोद्यमं कुरुते कश्चिद्‌गोविन्दविनिवर्तने।। १९२.२३ ।। <br>
सुप्रभाताऽद्य रजनी मथुरावासियोषिताम्।
यासामच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम्।। १९२.२४ ।। <br>
धन्यास्ते पथि ये कृष्णमितो यान्तमवारिताः।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम्।। १९२.२५ ।। <br>
मथुरानगरीपौरनयनानां महोत्सवः।
गोविन्दवदनालोकादतीवाद्य भविष्यति।। १९२.२६ ।। <br>
को नु स्वप्नः सभाग्याभिर्दुष्टस्ताभिरधोक्षजम्।
विस्तारिकान्तनयना या द्रक्ष्यन्त्यनिवारितम्।। १९२.२७ ।। <br>
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम्।
उद्धृतान्यद्य नेत्राणि विधात्राऽकरुणात्मना।। १९२.२८ ।। <br>
अनुरागेण शैथिल्यमस्मासु व्रजतो हरेः।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि।। १९२.२९ ।। <br>
अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान्।
एवमार्तासु योषित्सु घृणा कस्य न जायते।। १९२.३० ।। <br>
हे हे कृष्ण रथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम्।
दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते।। १९२.३१ ।। <br>
इत्येवमतिहार्देन गोपीजननिरीक्षितः।
तत्याज व्रजभूभागं सह रामेण केशवः।। १९२.३२ ।। <br>
गच्छन्तो जवनाश्वेन रथेन यमुनातटम्।
प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः।। १९२.३३ ।। <br>
अथाऽऽह कृष्णमक्रूरो भवद्‌भ्यां तावदास्यताम्।
यावत्करोमि कालिन्द्यामाह्निकार्हणमम्भसि।। १९२.३४ ।। <br>
तथत्युक्ते ततः स्नातः स्वाचान्तः स महामतिः।
दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले।। १९२.३५ ।। <br>
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः।
कुन्दामलाङ्गमुन्निद्रपद्मपत्रायतेक्षणम्।। १९२.३६ ।। <br>
वृतं वासुकिडिम्भौघैर्महद्‌भिः पवनाशिभिः।
संस्तूयमानसद्‌गन्धिवनमालाविभूषितम्।। १९२.३७ ।। <br>
दधानमसिते वस्त्रे चारुरूपावतंसकम्।
चारुकुण्डलिनं मत्तमन्तर्जलतले स्थितम्।। १९२.३८ ।। <br>
तस्योत्सङ्गे घनश्याममाताम्रायतलोचनम्।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम्।। १९२.३९ ।। <br>
पीते वसानं वसने चित्रमाल्यविभूषितम्।
चक्रचापतडिन्मालाविचित्रमिव तोयदम्।। १९२.४० ।। <br>
श्रीवत्सवक्षसं चारुकेयूरमुकुटोज्ज्वलम्।
ददर्श कुष्णमक्लिष्टं पुण्डरीकावतंसकम्।। १९२.४१ ।। <br>
सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः।
संचिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः।। १९२.४२ ।। <br>
बलकृष्णौ तदाऽक्रूरः प्रत्यभिज्ञाय विस्मितः।
अचिन्तयदथो शीघ्रं कथमत्रागताविति।। १९२.४३ ।। <br>
विवक्षोः स्तम्भयामास वाचं तस्य जनार्दनः।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः।। १९२.४४ ।। <br>
ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ।
रामकृष्णौ यथा पूर्वं मनुष्यवपुषाऽऽन्वितौ।। १९२.४५ ।। <br>
निमग्नश्च पुनस्तोये ददृशे स तथैव तौ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगौः।। १९२.४६ ।। <br>
ततो विज्ञातसद्भावः स तु दानपतिस्तदा।
तुष्टाव सर्वविज्ञानमयमच्युतमीश्वरम्।। १९२.४७ ।। <br>
'''अक्रूर उवाच
तन्मात्ररूपिणेऽचिनत्यमहिम्ने परमात्मने।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः।। १९२.४८ ।। <br>
शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः।
नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो।। १९२.४९ ।। <br>
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः।। १९२.५० ।। <br>
प्रसीद सर्वधर्मात्मन्क्षराक्षर महेश्वर।
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः।। १९२.५१ ।। <br>
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन।
अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम्।। १९२.५२ ।। <br>
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः।
तद्‌ब्रह्म परमं नित्यमविकारि भवानजः।। १९२.५३ ।। <br>
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः।
ततः कृष्णच्युतानन्त विष्णुसंज्ञाभिरीड्यसे।। १९२.५४ ।। <br>
सर्वात्मंस्त्वमज विकल्पनाभिरेतैर्देवास्त्वं जगदखिलं त्वमेव विश्वम्।
विश्वात्मंस्त्वमतिविकारभेदहीनः,सर्वस्मिन्न हि भवतोऽस्ति किंचिदन्यत्।। १९२.५५ ।। <br>
त्वं ब्रह्मा पशुपतिरर्यमा विधाता, त्वं धाता त्रिदशपतिः समीरणोऽग्निः।
तोयेशो धनपतिरन्तकस्त्वमेको, भिन्नात्मा जगदपि पासि शक्तिभेदैः।। १९२.५६ ।। <br>
विश्वं भवान्सृजति हन्ति गभस्तिरूपो, विश्वं च ते गुणमयोऽयमज प्रपञ्चः।
रूपं परं सदितिवाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै।। १९२.५७ ।। <br>
ओं नमो वासुदेवाय नमःसंकर्षणाय च।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः।। १९२.५८ ।। <br>
'''व्यास उवाच
एवमन्तर्जले कृष्णमभिष्टुय स यादवः।
अर्घयामास सर्वेशं धूपपुष्पैर्मनोमयैः।। १९२.५९ ।। <br>
परित्यज्यान्यविषयं मनस्तत्र निवेश्य सः।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः।। १९२.६० ।। <br>
कृतकृत्यमिवाऽऽत्मानं मन्यमानो द्विजोत्तमाः।
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः।। १९२.६१ ।। <br>
रामकृष्णौ ददर्शाथ यथापूर्वमवस्थितौ।
विस्मिताक्षं तदाऽक्रूरं तं च कृष्णोऽभ्यभाषता।। १९२.६२ ।। <br>
श्रीकृष्ण उवाच
किं त्वया दृष्टमाश्चर्यमक्रूर यमुनाजले।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः।। १९२.६३ ।। <br>
'''अक्रूर उवाच
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाऽच्युत।
तदत्रैव हि पश्यामि मूर्तिमत्पूरतः स्थितम्।। १९२.६४ ।। <br>
जगदेतन्महाश्चर्यरूपं यस्य महात्मनः।
तेनाऽऽश्चर्यपरेणाहं भवता कृष्ण संगतः।। १९२.६५ ।। <br>
तत्किमेतेन मथुरां प्रयामो मधुसूदन।
बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनः।। १९२.६६ ।। <br>
'''व्यास उवाच
इत्युक्त्वा चोदयामास तान्हयान्वातरंहसः।
संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम्।
विलोक्य मथुरां कृष्णं रामं चाऽऽह स यादवः।। १९२.६७ ।। <br>
'''अक्रूर उवाच
पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्यहम्।
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे।।
युवयोर्हि कृते वृद्धः कंसेन स निरस्यते।। १९२.६८ ।। <br>
'''व्यास उवाच
इत्युक्त्वा प्रविवेशासावक्रूरो मथुरां पुरीम्।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ।। १९२.६९ ।। <br>
स्त्रीभिर्नरैश्च सानन्दलोचनैरभिवीक्षितौ।
जग्मतुर्लीलया वीरौ प्राप्यौ बालगजाविव।। १९२.७० ।। <br>
भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम्।
अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ।। १९२.७१ ।। <br>
कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ।। १९२.७२ ।। <br>
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः।
पातयामास कोपेन रजकस्य शिरो भुवि।। १९२.७३ ।। <br>
हत्वाऽऽदाय च वस्त्राणि पीतनीलाम्बरौ ततः।
कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ।। १९२.७४ ।। <br>
विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः।
एतौ कस्य कुतो यातौ मनसाऽचिन्तयत्ततः।। १९२.७५ ।। <br>
पीतनीलाम्बरधरौ दृष्ट्वाऽतिसुमनोहरौ।
स तर्कयमास तदा भुवं देवावुपागतौ।। १९२.७६ ।। <br>
विकाशिमुखपद्‌माभ्यां ताभ्यां पुष्पाणि याचितः।
भुवं विष्टम्य हस्ताभ्यां पस्पर्श शिरसा महीम्।। १९२.७७ ।। <br>
प्रसादसुमुखौ नाथौ मम गेहमुपागतौ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीविकः।। १९२.७८ ।। <br>
ततः प्रहृवष्टदनस्तयोः पुष्पाणि कामतः।
चारूण्येतानि चैतानि प्रददौ स विलोभयन्।। १९२.७९ ।। <br>
पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ।
पुष्पाणि ताभ्यां चारूणि गन्धवन्त्यमलानि च।। १९२.८० ।। <br>
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरम्।
श्रीस्त्वांमत्संश्रया भद्र न कदाचित्त्यजिष्यति।। १९२.८१ ।। <br>
बलहानिर्न ते सौम्य धनहानिरथापि वा।
यावद्धरणिसूर्यौ च संततिः पुत्रपौत्रिकी।। १९२.८२ ।। <br>
भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः।
ममानुस्मरणं प्राप्य दिव्यलोकमवाप्स्यसि।। १९२.८३ ।। <br>
धर्मे मनश्च ते भद्र सर्वकालं भविष्यति।
युष्मत्संततिजातानां दीर्घमायुर्भविष्यति।। १९२.८४ ।। <br>
नोपसर्गादिकं दोषं युष्मत्संततिसंभवः।
अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति।। १९२.८५ ।। <br>
'''व्यास उवाच
इत्युक्त्वा तद्‌गृहात्कृष्णो बलदेवसहायवान्।
निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः।। १९२.८६ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मेऽक्रूरप्रत्यागमनं नाम द्विनवत्यधिकशततमोऽध्यायः।। १९२ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९२" इत्यस्माद् प्रतिप्राप्तम्