"ब्रह्मपुराणम्/अध्यायः १९६" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''कालयवनोपाख्यानम्
 
'''व्यास उवाच
गार्ग्यं गोष्ठे दिजो(जं)श्यालः षण्ढ(ण्ड)इत्युक्तवान्द्विजाः।
यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा।। १९६.१ ।। <br>
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम्।। १९६.२ ।। <br>
आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत्।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः।। १९६.३ ।। <br>
संभावयामास स तं यवनेसो ह्यनात्मजम्।
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसप्रभः।। १९६.४ ।। <br>
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम्।। १९६.५ ।। <br>
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान्।
पप्रच्छ नारदश्चास्मै कथयामास यादवान्।। १९६.६ ।। <br>
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः।
गजाश्वरथसंपन्नैश्चकार परमोद्यमम्।। १९६.७ ।। <br>
प्रययौ चाऽऽतव(प)च्छिन्नैः प्रयामणैः स दिने दिने।
यादवान्प्रति समार्षो मुनयो मथुरां पुरीम्।। १९६.८ ।। <br>
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम्।
यवनेन समालोक्य मागधः संप्रयास्यति।। १९६.९ ।। <br>
मागधस्य बलं क्षीणं स कालयवनो बली।
हन्ता तदिदमायातं यदूनां व्यसनं द्विधा।। १९६.१० ।। <br>
तस्माद्‌दुर्गं करिष्यामि यदूनामतिदुर्जयम्।
स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः।। १९६.११ ।। <br>
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा।
यादवाभिभवं दुष्टा मा कुर्वन्वै(र्युवै)रिणोऽधिकम्।। १९६.१२ ।। <br>
इति संचिन्त्य गोविन्दो योजनानि महोदधिम्।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे।। १९६.१३ ।। <br>
महोद्यानां महावप्रां तडागशतशोभिताम्।
प्रकारशतसंबाधामिन्द्रसयेवामरावतीम्।। १९६.१४ ।। <br>
मथुरावासिनं लोकं तत्राऽऽनीय जनार्दनः।
आसन्ने कालयवने मथुरां च स्वयं ययौ।। १९६.१५ ।। <br>
वहिरावासिते सैन्ये मथुराया निरायुधः।
निर्जगाम स गोविन्दो ददर्श यवनश्च तम्।। १९६.१६ ।। <br>
स ज्ञत्वा वासुदेवं तं बाहुप्रहरणो नृपः।
अनुयातो महायोगिचेतोभिः प्राप्यते न यः।। १९६.१७ ।। <br>
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम्।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः।। १९६.१८ ।। <br>
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम्।
पादेन ताडयामास कृष्णं मत्वा स दुर्मति।। १९६.१९ ।। <br>
दृष्ट्मात्रश्च तेनासौ जज्वाल यवनोऽग्निना।
तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात्।। १९६.२० ।। <br>
स हि देवासुरे युद्धे गत्वा जित्वा महासुरान्।
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान्।। १९६.२१ ।। <br>
प्रोक्तश्च दैवैः संसुप्तं यस्त्वामुत्थापयिष्यति।
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति।। १९६.२२ ।। <br>
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसुदनम्।
कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले।। १९६.२३ ।। <br>
वसुदेवस्य तनयो यदुवंशसमुद्भवः।
मुचुकुन्दोऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन्।। १९६.२४ ।। <br>
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम्।
प्राह ज्ञातो भवान्विष्णोरंशस्त्वं परमेश्वरः।। १९६.२५ ।। <br>
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति।। १९६.२६ ।। <br>
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत्।
तथा हि सुमहत्तेजो नालं सोढुमहं तव।। १९६.२७ ।। <br>
तथा हि सुमहाम्भोदध्वनिधीरतरं ततः।
वाक्यं तमिति होवाच युष्मत्पादसुलालितम्।। १९६.२८ ।। <br>
देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः।
न शेकुस्ते महत्तेजस्तत्तेजो न सहाम्यहम्।। १९६.२९ ।। <br>
संसारपतितस्यैको जन्तोस्त्वं शरणं परम्।
संप्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम्।। १९६.३० ।। <br>
त्वं पयोनिधयः शैलाः सतिरश्च वनानि च।
मोदिनी गगनं वायुरापोऽग्निस्त्वं तथा पुमान्।। १९६.३१ ।। <br>
पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत्।
शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम्।। १९६.३२ ।। <br>
त्वत्तोऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः।
सिद्धाश्चाप्सरससत्वत्तो मनुष्याः पशवः खगाः।। १९६.३३ ।। <br>
सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः।
यच्च भूतं भविष्यद्वा किंचिदत्र चराचरे।। १९६.३४ ।। <br>
अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा।
तत्सर्वं त्वं जगत्कर्तर्नास्ति किंचित्त्वया विना।। १९६.३५ ।। <br>
मया संसारचक्रेऽस्मन्भ्रमता भगवन्सदा।
तापत्रयाभिभुतेन न प्राप्ता निर्वृतिः क्वचित्।। १९६.३६ ।। <br>
दुःखान्येव सुकानीति मृगतृष्णा जलाशयः।
मया नाथ गृहीतानि तानि तापाय मेऽभवन्।। १९६.३७ ।। <br>
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथाऽऽत्मजाः।
भार्या भृत्यजना ये च शब्दाद्य विषयाः प्रभो।। १९६.३८ ।। <br>
सुखबुद्‌ध्या मया सर्वं गृहीतमिदमव्यय।
परिणामे च देवेश तापात्मकमभून्मम।। १९६.३९ ।। <br>
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि।
मत्तः साहाय्यकामोभूच्चछाश्वती कुत्र निर्वृतिः।। १९६.४० ।। <br>
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम्।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः।। १९६.४१ ।। <br>
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान्।
अवाप्य पापान्पस्यन्ति प्रेतराजानमन्तरा।। १९६.४२ ।। <br>
ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम्।
प्राप्नुवन्ति महद्‌दुःख विश्वरूपमिदं तव।। १९६.४३ ।। <br>
अहमत्यन्तविषयी मोहितस्तव मायया।
ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर।। १९६.४४ ।। <br>
सोऽहं त्वां शरणमपारमीसमीड्यं, संप्राप्तः परमपदं यतो न किंचित्।
संसारश्रमपरितापतप्तचेता निर्विण्णे परिणतधाम्नि साभिलाषः।। १९६.४५ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे कालयवनवधे मुचुकुन्दस्तुतिनिरूपणं नाम षण्णवत्यधिकशततमोऽध्यायः।। १९६ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९६" इत्यस्माद् प्रतिप्राप्तम्