"ब्रह्मपुराणम्/अध्यायः १९७" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''गोकुले बलप्रत्यागमनवर्णनम्
 
'''व्यास उवाच
इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता।
प्राहेशः सर्वभीतानामनादिनिधनो हरिः।। १९७.१ ।। <br>
'''श्रीकृष्ण उवाच
यथाऽभिवाञ्छितांल्लोकान्दिव्यान्गच्छ नरेश्वर।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः।। १९७.२ ।। <br>
भुक्त्वा दिव्यान्महाभोगानभविष्यसि महाकुले।
जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि।। १९७.३ ।। <br>
'''व्यास उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः।
गुहामुखद्विनिष्क्रान्ता ददृशे सोऽल्पकान्नरान्।। १९७.४ ।। <br>
ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः।
नरनारायणस्थानं प्रययौ गन्धमादनम्।। १९७.५ ।। <br>
कृष्णोऽपि घातयित्वाऽरिमुपायेन हि तद्‌बालम्।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम्।। १९७.६ ।। <br>
आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत्।
पराभिभवनिञशङ्कं बभूव च यदोः कुलम्।। १९७.७ ।। <br>
बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम्।। १९७.८ ।। <br>
ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित्।
तथैवाभ्यवदत्प्रेम्णा बहुमानपुरः सरम्।। १९७.९ ।। <br>
कैश्चापि संपरिष्वक्तः कांश्चित्स परिषस्वजे।
हासं चक्रे समं कैश्चिद्‌गोपगोपीजनैस्तथा।। १९७.१० ।। <br>
प्रियाण्यनेकान्यवदन्गोपास्त्र हलायुधम्।
गाप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः।। १९७.११ ।। <br>
गोप्य पप्रच्छुरपरा नागरीजनवल्लभः।
कच्चिदास्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः।। १९७.१२ ।। <br>
अस्मच्चेष्टोपहसनं न कत्च्चिपुरयोषिताम्।
सौभाग्यमानमधिकं करोति क्षणसौहृदः।। १९७.१३ ।। <br>
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कृतम्।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति।। १९७.१४ ।। <br>
अथवा किं तदालापैः क्रियन्तामपराः कथाः।
यदस्माभिर्विना तेन(तस्य)विनाऽस्माकं भविष्यति।। १९७.१५ ।। <br>
पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः।
न त्यक्तस्तत्कृतेऽस्माभिरकृतज्ञस्ततो हि सः।। १९७.१६ ।। <br>
तथाऽपि कच्चिदात्मीयमिहाऽऽगमनसंश्रयम्।
करोति कृष्णो वक्तव्यं भवता वचनामृतम्।। १९७.१७ ।। <br>
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः।। १९७.१८ ।। <br>
'''व्यास उवाच
आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च।
जहसुः सुस्वरं गोप्यो हरिणाकृष्टचेतसः।। १९७.१९ ।। <br>
संदेशैः सोम्यमधुरैः प्रेमगर्भैरगर्वितैः।
रामेणाऽऽश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः।। १९७.२० ।। <br>
गोपैश्च पूर्ववद्रामः परिहासमनोहरैः।
कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु।। १९७.२१ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे गोकुले बलप्रत्यागमनवर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः।। १९७ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९७" इत्यस्माद् प्रतिप्राप्तम्