"ब्रह्मपुराणम्/अध्यायः १९९" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''रुक्मिणीविवाहवर्णनम्
 
'''व्यास उवाच
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत्।
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः।। १९९.१ ।। <br>
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे।। १९९.२ ।। <br>
ददौ स शिशुपालाय जरासंधप्रचोचितः।
भीष्मको रुक्मिणा सार्धं रूक्मिणीमुरुविक्रमः।। १९९.३ ।। <br>
विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः।
भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम्।। १९९.४ ।। <br>
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः।। १९९.५ ।। <br>
श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः।
विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु।। १९९.६ ।। <br>
ततश्च पौण्ड्रकः श्रीमान्दन्तवत्रो विदूरथः।
शिशुपालो जरासंधः शाल्वाद्याश्च महीभृतः।। १९९.७ ।। <br>
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम्।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः।। १९९.८ ।। <br>
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम्।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः।। १९९.९ ।। <br>
हत्वा बलं स नागाश्वपत्तिस्यन्दसंकुलम्।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा।। १९९.१० ।। <br>
निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम्।
राक्षसेने विधानेन संप्राप्तो मधुसूदनः।। १९९.११ ।। <br>
तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान्।
जहार शम्बरो यं वै यो जघान च शम्बरम्।। १९९.१२ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते नवनवत्यधिकशततमोऽध्यायः।। १९९ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१९९" इत्यस्माद् प्रतिप्राप्तम्