"ब्रह्मपुराणम्/अध्यायः २०१" इत्यस्य संस्करणे भेदः

new page
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अनिरुद्धविवाहे रुक्मिवधनिरूपणम्
 
'''व्यास उवाच
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम्।
सुषेणं(विचारुं)चारुगुप्तं च भद्रचारुं तथाऽपरम्।। २०१.१ ।। <br>
चारुविन्दं(चन्द्रं)सुचारुं च चारुं च बलिनां वरम्।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा।। २०१.२
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः।
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा।। २०१.३ ।। <br>
देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी।
मद्रराजसुता चान्या शुशीला शीलमण्डला।। २०१.४ ।। <br>
सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी।
षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः।। २०१.५ ।। <br>
प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम्।
स्वयंवरस्थां जग्राह साऽपि तं तनयं हरेः।। २०१.६ ।। <br>
तस्यामस्याभवत्पुत्रो महाबलपराक्रमः।
अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः।। २०१.७ ।। <br>
तस्यापि रुक्मिणः पौत्री वरयामास केशवः।
दौहित्राय ददौ रुक्मी स्पर्धयन्नपि शौरिणा।। २०१.८ ।। <br>
तस्या विवाहे रामाद्या यादवा हरिणा सह।
रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः।। २०१.९ ।। <br>
विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवम्।। २०१.१० ।। <br>
'''कलिङ्गादय ऊचुः
अनक्षज्ञो हली द्यूते तथाऽस्य व्यसनं महात्।
तन्न(ज्ज)यामो बलं तस्माद्‌द्यूतेनैव महाद्युते।। २०१.११ ।। <br>
'''व्यास उवाच
तथेति तानाह नृपान्रक्मी बलसमन्वितः।
सभायां सह रामेण चक्रे द्यूतं च वै तदा।। २०१.१२ ।। <br>
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः।
द्वितीये दिवसे चान्यत्सहस्रं रुक्मिणा जितः।। २०१.१३ ।। <br>
ततो दश सहस्राणि निष्काणां पणमाददे।
बलभद्रप्रपन्नानि रुक्मी द्युतविदां वरः।। २०१.१४ ।। <br>
ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः।
दन्तान्विदर्शयन्मूढो रुक्मी चाऽऽह मदोद्धतः।। २०१.१५ ।। <br>
'''रुक्म्युवाच
अविद्योऽयं महाद्यूते बलभद्रः पराजितः।
मृषैवाक्षावलोपत्वाद्योऽयं मेनेऽक्षकोविदम्।। २०१.१६ ।। <br>
दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम्।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः।। २०१.१७ ।। <br>
'''व्यास उवाच
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः।
ग्लहं जग्राह रुक्मी च ततस्त्वक्षानपातयत्।। २०१.१८ ।। <br>
अजयद्‌बलदेवोऽथ प्राहोच्चैस्तं जितं मया।
ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम्।। २०१.१९ ।। <br>
त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः।
एवं त्वया चेद्विजितं न मया विजितं कथम्।। २०१.२० ।। <br>
ततोऽन्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः।। २०१.२१ ।। <br>
'''आकाशवागुवाच
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा।
अनुक्त्वा वचनं किंचित्कृतं भवति कर्मणा।। २०१.२२ ।। <br>
'''व्यास उवाच
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः।
जघानाष्टापदेनैव रुक्मिणं स महाबलः।। २०१.२३ ।। <br>
कलिङ्राजं चाऽऽदाय विस्फुरन्तं बलाद्‌बलः।
बभ़ञ्ज दन्तान्कुपितो यैः प्रकाशं जहास सः।। २०१.२४ ।। <br>
आकृष्य च महास्तम्भं जातरूपमयं बलः।
जघान ये तत्पक्षास्तान्भूभृतः कुपितो बलः।। २०१.२५ ।। <br>
ततो हाहाकृतं सर्वं पलायनपरं द्विजाः।
तद्राजमण्डलं सर्वं बभूव कुपिते बले।। २०१.२६ ।। <br>
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः।
नोवाच वचनं किंचिद्रुक्मिणीबलयोर्भयात्।। २०१.२७ ।। <br>
ततोऽनिरुद्धामादाय कृतोद्वाहं द्विजोत्तमाः।
द्वारकामाजगामाथ यदुचक्रं सकेशवम्।। २०१.२८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मेऽनिरुद्धविवाहे रुक्मिवधनिरूपणं नामैकाधिकद्विशततमोऽध्यायः।। २०१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०१" इत्यस्माद् प्रतिप्राप्तम्