"ब्रह्मपुराणम्/अध्यायः २०२" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''नरकवधवर्णनम्
 
'''व्यास उवाच
द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः।
आजगामाथ मुनयो मर्त्तरावतवृष्ठगः।। २०२.१ ।। <br>
प्रविश्य द्वारकां सोऽथ समीपे च हरेस्तदा।
कथयामास दैत्यस्य नरकस्य विचेष्टितम्।। २०२.२ ।। <br>
त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन।। २०२.३ ।। <br>
तपस्विजनरक्षायै सोऽपिष्टो धेनुकस्तथा।
प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया।। २०२.४ ।। <br>
कंसः कुवलयापीडः पूतना बालघातिनी।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः।। २०२.५ ।। <br>
युष्मद्देर्दण्डसंबुद्धिपरित्राते जगत्त्रये।
यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः।। २०२.६ ।। <br>
सोऽहं सांप्रतमायातो यन्नमित्तां जनार्दन।
तच्छ्रुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि।। २०२.७ ।। <br>
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः।
करोति सर्वभूतानामपघातमरिंदम।। २०२.८ ।। <br>
देवसिद्धसूरादीनां नृपाणां च जनार्दन।
हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे।। २०२.९ ।। <br>
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः।
मन्दरस्य तथा श्रृङ्गं हृतवान्मणिपर्वतम्।। २०२.१० ।। <br>
अमृतस्राविणी दिव्ये मातुर्मेऽमृतकुण्डले।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम्।। २०२.११ ।। <br>
दुर्नीतमेतद्‌गोविन्द मया तस्य तवोदितम्।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम्।। २०२.१२ ।। <br>
'''व्यास उवाच
इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात्।। २०२.१३ ।। <br>
संचिन्तितमुपारुह्य गरुडं गगनेचरम्।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम्।। २०२.१४ ।। <br>
आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम्।
ततो जगाम सुमनाः पश्यतां द्वारकौकसाम्।। २०२.१५ ।। <br>
प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम्।
आचितं भैरवैः परसैन्यनिवारणे।। २०२.१६ ।। <br>
तांश्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम्।
ततो मुरः समुत्तस्थौ तं जघान च केशवः।। २०२.१७ ।। <br>
मुरोस्तु(रस्य)तनयान्सप्त सहस्रास्तां(सा तां)स्ततो हरिः।
चक्रधाराग्निनिर्दग्धांश्चाकार शलभानिव।। २०२.१८ ।। <br>
हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः।
प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत्।। २०२.१९ ।। <br>
नरकेनास्य तत्राभून्महासौन्येन संयुगः
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः।। २०२.२० ।। <br>
शस्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा।। २०२.२१ ।। <br>
हते तु नरके भूमिर्गृहीत्वाऽदितिकुण्डले।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत्।। २०२.२२ ।। <br>
'''धरण्युवाच
यदाऽहमुद्धुता नाथ त्वया शूकरमूर्तिना।
त्वत्संस्पर्शभवः पुत्रस्तदाऽयं मय्यजायत।। २०२.२३ ।। <br>
सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः।
गृहाण कुण्डले चेमे पालयास्य च संततिम्।। २०२.२४ ।। <br>
भारावतरणार्थाय ममैव भगवानिमम्।
अंशेन लोकमायातः प्रसादसुमुख प्रभो।। २०२.२५ ।। <br>
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः।
जगत्स्वरूपो यश्च त्वं स्तूयसेऽच्युत किं मया।। २०२.२६ ।। <br>
व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान्सदा।
सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया।। २०२.२७ ।। <br>
परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान्।
यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम्।। २०२.२८ ।। <br>
प्रसीद सर्वभूतात्मन्नरकेन कृतं च यत्।
तत्क्षम्यतामदोषाय मत्सुतः स निपातितः।। २०२.२९ ।। <br>
'''व्यास उवाच
तथेति चोक्त्वा धरणीं भगवान्भूतभावनः।
रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः।। २०२.३० ।। <br>
कन्यापुरे स कन्यानां षोडशातुलविक्रमः।
शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः।। २०२.३१ ।। <br>
चतुर्दंष्ट्रान्गजांश्चोग्रान्षट्‌सहस्राणि दृष्टवान्।
काम्बोजानां तथाऽश्वानां नियुतान्येकविंशतिम्।। २०२.३२ ।। <br>
कन्यास्ताश्च तथा नागांस्तानश्वान्द्वारकां पुरीम्।
प्रापयामास गोविन्दः सद्यो नरककिंकरैः।। २०२.३३ ।। <br>
ददृशे वारुणं छत्रं तथैव मणिपर्वतम्।
आरोपयामास हरिर्गरुडे पतगेश्वरे।। २०२.३४ ।। <br>
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान्।
अदित्याः कुण्डले दातुं जगाम त्रिदशालयम्।। २०२.३५ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे कृष्णचरिते नरकवधो नाम द्व्यधिकद्विशततमोऽध्यायः।। २०२ ।। <br>
</poem>
[[वर्गः: गरुडपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०२" इत्यस्माद् प्रतिप्राप्तम्