"ब्रह्मपुराणम्/अध्यायः २०३" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''अदितिकृता भगवत्स्तुतिः
 
'''व्यास उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम्।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ।। २०३.१ ।। <br>
ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः।
उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम्।। २०३.२ ।। <br>
स देवैरर्चितः कृष्णो देवमतुर्निवेशनम्।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम्।। २०३.३ ।। <br>
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे।
ददौ नरकनाशं च शशंसास्यै जनार्दनः।। २०३.४ ।। <br>
ततः प्रीता जगन्माता धातारं जगतां हरिम्।
तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः।। २०३.५ ।। <br>
'''अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर।
सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन।। २०३.६ ।। <br>
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक।
सितदीर्घादिनिःशेषकल्पनापरिवर्जित।। २०३.७ ।। <br>
जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित।
संध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च।। २०३.८ ।। <br>
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान्।। २०३.९ ।। <br>
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः।
मायाभिरेतद्‌व्याप्तं ते जगत्स्थावरजङ्गमम्।। २०३.१० ।। <br>
अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन।
अहं ममेति भावोऽत्र यया समुपजायते।। २०३.११ ।। <br>
संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम्।
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान्।। २०३.१२ ।। <br>
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये।
ब्रह्माद्याः सकला देवा मुष्याः पशवस्तथा।। २०३.१३ ।। <br>
विष्णुमायामहावर्ते मोहान्धतमसाऽऽवृताः।
आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये।। २०३.१४ ।। <br>
पदे ते पुरुषा बद्धा मायया भगवंस्तव।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च।। २०३.१५ ।। <br>
आराधितो न मोक्षाय मायाविलसितं हि तत्।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि।। २०३.१६ ।। <br>
जायते यदपुण्यानां सोऽपराधः स्वदोषजः।
तत्प्रसीदाखिलजगन्मायामोहकराण्यय।। २०३.१७ ।। <br>
अज्ञातं ज्ञानसद्भाव भूतभूतेश नाशय।
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः।। २०३.१८ ।। <br>
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः।
एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम्।।
न जानामि परं यत्ते प्रसीद परमेश्वर।। २०३.१९ ।। <br>
'''व्यास उवाच
अदित्यैवं स्तुतो विष्णुः प्रहस्याऽऽह सुरारणिम्।। २०३.२० ।। <br>
'''श्रीकृष्ण उवाच
माता देवि त्वमस्माकं प्रसीद वरदां भव।। २०३.२१ ।। <br>
अदितिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः।
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि।। २०३.२२ ।। <br>
'''व्यास उवाच
ततोऽनन्तरमेवास्य शक्राणीसहितां दितिम्।
सत्यभामा प्रणम्याऽऽह प्रसीदेति पुनः पुनः।। २०३.२३ ।। <br>
'''अदितिरुवाच
मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव च।
भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि।। २०३.२४ ।। <br>
'''व्यास उवाच
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम्।
यथावत्पूजयामास बहुमानपुरःसरम्।। २०३.२५ ।। <br>
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान्।
देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः।। २०३.२६ ।। <br>
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम्।
शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम्।। २०३.२७ ।। <br>
मथ्यमानेऽमृते जातं जातरूपसमप्रभम्।
पारिजातं जगन्नाथः केशवः केशिसूदनः।।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः।। २०३.२८ ।। <br>
'''सत्यभामोवाच
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः।
यदि ते तद्वचः सत्यं सत्याऽत्यर्थं प्रियेति मे।। २०३.२९ ।। <br>
मद्‌गृहे निष्कुटार्थाय तदयं नीयतां तरुः।
न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी।। २०३.३० ।। <br>
सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम्।
सत्यं तद्यदि गोविन्द नोपचारकृतं वचः।। २०३.३१ ।। <br>
तदस्तु पारिजातोऽयं मम गेहविभूषणम्।
बिभ्राती पारिजातस्य केशपाशेन मञ्जरीम्।।
सपत्नीनामहं मध्ये शोभयमिति कामये।। २०३.३२ ।। <br>
'''व्यास उवाच
इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः।। २०३.३३ ।। <br>
'''वनपाला ऊचुः
भोः शची देवराजस्य महिषी तत्परिग्रहम्।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम्।। २०३.३४ ।। <br>
शचीविभूषणार्थाय देवैरमृतमन्थने।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि।। २०३.३५ ।। <br>
मौढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं च को व्रजेत्।
अवश्यमस्य देवेन्द्रो विकृतिं कृष्ण यास्यति।। २०३.३६ ।। <br>
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः।
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत।।
विपाककटु यत्कर्म न तच्छंसन्ति पण्डिताः।। २०३.३७ ।। <br>
'''व्यास उवाच
इत्युक्ते तैरुवाचैतान्सत्यभामाऽतिकोपिनी।। २०३.३८ ।। <br>
'''सत्यभामोवाच
का शची पारिजातस्य को वा शक्रः सुराधिपः।
सामान्यः सर्वलोकानां यद्येषोऽमृतमन्थेने।। २०३.३९ ।। <br>
समुत्पन्न पुरा कस्मादेको गृह्णाति वासवः।
यथा सुरा यथा चेन्दुर्यथा श्रीर्वनरक्षिणः।। २०३.४० ।। <br>
सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः।
भर्तृबाहुमहागर्वाद्रुणद्‌ध्येनमथो शची।। २०३.४१ ।। <br>
तत्कथ्यतां द्रुतं गत्वा पौलोम्या वचनं मम।
सत्यभामा वदत्येवं भर्तृगर्वोद्‌धताक्षरम्।। २०३.४२ ।। <br>
यदि त्वं दयिता भर्तुर्यदि तस्य प्रिया ह्यसि।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम्।। २०३.४३ ।। <br>
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम्।
पारिजातं तथाऽप्येनं मानुषी हारयामिते।। २०३.४४ ।। <br>
'''व्यास उवाच
इत्युक्ता रक्षिणो गत्वा प्रोच्चैः प्रोचुर्यथोदितम्।
शची चोत्साहयामास त्रिदशाधिपतिं पतिम्।। २०३.४५ ।। <br>
ततः समस्तदेवानां सैन्यैः परिवृतो हरिम्।
प्रवृक्तः पारिजातार्थमिन्द्रो योधयितुं द्विजाः।। २०३.४६ ।। <br>
ततः परिघनिस्त्रिंशगदाशूलधरायुधाः।
बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते।। २०३.४७ ।। <br>
ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम्।
शक्रं देवपरीवारं युद्धाय समुपस्थितम्।। २०३.४८ ।। <br>
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन्।
मुमोच च शरव्रातं सहस्रायुतसंमितम्।। २०३.४९ ।। <br>
ततो दिशो नभश्चैव दृष्ट्वा शरशताचितम्।
मुमुचिस्त्रिदशाः सर्वे शस्त्राण्यस्वाण्यनेकशः।। २०३.५० ।। <br>
एकैकमस्त्रं शस्त्रं च देवैर्मुक्तं सहस्रधा।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः।। २०३.५१ ।। <br>
पाशं सलिललराजस्य समाकृष्योरगाशनः।
चचाल खण्डशः कृत्वा बालपन्नगदेहवत्।। २०३.५२ ।। <br>
यमेन प्रहितं दण्डं गदाप्रक्षेपखण्डितम्।
पृथिव्यां पातयामास भगवान्देवकीसुतः।। २०३.५३ ।। <br>
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः।
चकार शौरिरर्केन्दू दृष्टिपातहतौजसौ।। २०३.५४ ।। <br>
नोतोऽग्निः शतशो बाणैर्द्राविता वसवो दिशः।
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिताः।। २०३.५५ ।। <br>
साध्या विश्वे च मरुतो गन्धर्वाश्चैव सायकैः।
शार्ङ्गिणा प्रेरिताः सर्वे व्योम्नि शाल्मलितूलवत्।। २०३.५६ ।। <br>
गरुडश्चापि वक्त्रेण पक्षाभ्यां च नखाङ्कुरैः।
भक्षयन्नहनद्देवान्दानवांश्च सदा खगः।। २०३.५७ ।। <br>
ततः शरसहस्रेण देवेन्द्रमधुसूदनौ।
परस्परं ववर्षाते धाराभिरिव तोयदौ।। २०३.५८ ।। <br>
एरावतेन गरुडो युयुधे तत्र संकुले।
देवैः समेतैर्युयुधे शक्रेण च जनार्दनः।। २०३.५९ ।। <br>
छिन्नेषु शीर्यमाणेषु शस्त्रेष्वस्त्रेषु सत्वरम्।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम्।। २०३.६० ।। <br>
ततो हाहाकृतं सर्वं त्रैलोक्यं सचराचरम्।
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्दनौ।। २०३.६१ ।। <br>
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः।
न मुमोच तदा चक्रं तिष्ठ तिष्ठेति चाब्रवीत्।। २०३.६२ ।। <br>
प्रनष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम्।
सत्यभामाऽब्रवीद्वाक्यं पलायनपरायणम्।। २०३.६३ ।। <br>
'''सत्यभामोवाच
त्रैलोक्येश्वर नो युक्तं शचीभर्तुः पलायनम्।
पारिजातस्रगाभोगात्त्वामुपस्थास्यते शची।। २०३.६४ ।। <br>
कीदृशं देव राज्यं ते पारिजातस्रगुज्जवलाम्।
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम्।। २०३.६५ ।। <br>
अलं शक्र प्रयासेन न व्रीडां यातुमर्हसि।
नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथा।। २०३.६६ ।। <br>
पतिगर्वावलेपेन बहुमानपुरःसरम्।
न ददर्श गृहायातामुपचारेण मां शची।। २०३.६७ ।। <br>
स्त्रीत्वादगुरुचित्ताऽहं स्वभर्तुः श्लाघनापरा।
ततः कृतवती शक्र भवता सह विग्रहम्।। २०३.६८ ।। <br>
तदलं पारिजातेन परस्वेन हृतेन वा।
रूपेण यशसा चैव भवेत्स्त्री का न गर्विता।। २०३.६९ ।। <br>
'''व्यास उवाच
इत्युक्ते वै निववृते देवराजस्तया द्विजाः।
प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः।। २०३.७० ।। <br>
न चाऽपि सर्गसंहारिस्थितिकर्ताऽखिलस्य यः।
जितस्य तेन मे व्रीडा जायेत विश्वरूपिणा।। २०३.७१ ।। <br>
यस्मिञ्जगत्सकलमेतदनादिमध्ये, यस्माद्यतश्च न भविष्यति सर्वभूतात्।
तेनोद्भवप्रलयपालनकारणेन, व्रीडा कथं भवति देवि निराकृतस्य।। २०३.७२ ।। <br>
सकलभुवनमूर्तेर्मूर्तिरल्पा सुसूक्ष्मा, विदितसकलवेदैर्ज्ञायते यस्य नान्यैः।
तमजमकृतीमीशं शाश्वतं स्वेच्छयैनं, जगदुपकृतिमाद्यं को विजेतुं समर्थः।। २०३.७३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे पारिजातहरणे शक्रस्तवनिरूपणं नाम त्र्यधिकद्विशततमोऽध्यायः।। २०३ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०३" इत्यस्माद् प्रतिप्राप्तम्