"ब्रह्मपुराणम्/अध्यायः २०४" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''इन्द्रकृष्णसंवादवर्णनम्
 
'''व्यास उवाच
संस्तुतो भगवानित्थं देवराजेन केशवः।
प्रहस्य भावगम्भीरमुवोचेदं द्विजोत्तमाः।। २०४.१ ।। <br>
'''श्रीभगवानुवाच
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते।
क्षन्तव्यं भवतैवैतदपराधकृतं मम।। २०४.२ ।। <br>
पारिजाततरुचायं नीयतामचितास्पदम्।
गृहीतोऽयं मया शक्र सत्यावचनकारणात्।। २०४.३ ।। <br>
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया।
तवैवैतत्प्रहरणं शक्रवैरिविदारणम्।। २०४.४ ।। <br>
'''शक्र उवाच
विमोहयसि मामीश मर्त्योऽहमिति किं वदन्।
जानीमस्त्वां भगवतोऽनन्तसौख्यविदो वयम्।। २०४.५ ।। <br>
यऽसि सोऽसि जगन्नाथ प्रवृतौ नाथ संस्थितः।
जगतः शल्यनिष्कर्ष करोष्यसुरसूदन।। २०४.६ ।। <br>
नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम्।
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि।। २०४.७ ।। <br>
'''व्यास उवाच
तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः।
प्रयुक्तैः सिद्धागन्धर्वैः स्तूयमानस्त्वथर्षिभिः।। २०४.८ ।। <br>
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम्।
ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः।। २०४.९ ।। <br>
हर्षमुत्पादयामास द्वारकावासिनां द्विजाः।
अवतीर्याथ गरुडात्सत्यभामासहायवान्।। २०४.१० ।। <br>
निष्कुटे स्थापयामास पारिजातं महातरुम्।
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम्।। २०४.११ ।। <br>
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम्।
ततस्ते यादवाः सर्वे देवगन्धानमानुषान्।। २०४.१२ ।। <br>
ददृशुः पादपे तस्मिन्कुर्वतो मुखदर्शनम्।
किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम्।। २०४.१३ ।। <br>
स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात्।
ततः काले शुभे प्राप्त उपयेमे जनार्दनः।। २०४.१४ ।। <br>
ताः कन्या नरकावासात्सर्वतो याः समाहृताः।
एकस्मिन्नेव गोविन्दः कालेनाऽऽसां द्विजोत्तमाः।। २०४.१५ ।। <br>
जग्राह विधिवत्पाणीन्पृथग्देहे स्वधर्मतः।
षोडश स्त्रीसहस्राणि शतमेकं तथाऽधिकम्।। २०४.१६ ।। <br>
तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः।
एकैकशश्च ताः कन्या मेनिरे मधुसूदनम्।। २०४.१७ ।। <br>
ममैव पाणिग्रहणं गोविन्दः कृतवानिति।
निशासु जगतः स्रष्टा तासां गेहेषु केशवः।।
उवास विप्रा सर्वासां विश्वरूपधरो हरिः।। २०४.१८ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते चतुरधिकद्विशततमोऽध्यायः।। २०४ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२०४" इत्यस्माद् प्रतिप्राप्तम्